अन् - अनँ - प्राणने इत्येके दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अन्यते
अन्यते
आने
आने
अनिता
अनिता
अनिष्यते
अनिष्यते
अन्यताम्
अन्यताम्
आन्यत
आन्यत
अन्येत
अन्येत
अनिषीष्ट
अनिषीष्ट
आनिष्ट
आनि
आनिष्यत
आनिष्यत
प्रथम  द्विवचनम्
अन्येते
अन्येते
आनाते
आनाते
अनितारौ
अनितारौ
अनिष्येते
अनिष्येते
अन्येताम्
अन्येताम्
आन्येताम्
आन्येताम्
अन्येयाताम्
अन्येयाताम्
अनिषीयास्ताम्
अनिषीयास्ताम्
आनिषाताम्
आनिषाताम्
आनिष्येताम्
आनिष्येताम्
प्रथम  बहुवचनम्
अन्यन्ते
अन्यन्ते
आनिरे
आनिरे
अनितारः
अनितारः
अनिष्यन्ते
अनिष्यन्ते
अन्यन्ताम्
अन्यन्ताम्
आन्यन्त
आन्यन्त
अन्येरन्
अन्येरन्
अनिषीरन्
अनिषीरन्
आनिषत
आनिषत
आनिष्यन्त
आनिष्यन्त
मध्यम  एकवचनम्
अन्यसे
अन्यसे
आनिषे
आनिषे
अनितासे
अनितासे
अनिष्यसे
अनिष्यसे
अन्यस्व
अन्यस्व
आन्यथाः
आन्यथाः
अन्येथाः
अन्येथाः
अनिषीष्ठाः
अनिषीष्ठाः
आनिष्ठाः
आनिष्ठाः
आनिष्यथाः
आनिष्यथाः
मध्यम  द्विवचनम्
अन्येथे
अन्येथे
आनाथे
आनाथे
अनितासाथे
अनितासाथे
अनिष्येथे
अनिष्येथे
अन्येथाम्
अन्येथाम्
आन्येथाम्
आन्येथाम्
अन्येयाथाम्
अन्येयाथाम्
अनिषीयास्थाम्
अनिषीयास्थाम्
आनिषाथाम्
आनिषाथाम्
आनिष्येथाम्
आनिष्येथाम्
मध्यम  बहुवचनम्
अन्यध्वे
अन्यध्वे
आनिध्वे
आनिध्वे
अनिताध्वे
अनिताध्वे
अनिष्यध्वे
अनिष्यध्वे
अन्यध्वम्
अन्यध्वम्
आन्यध्वम्
आन्यध्वम्
अन्येध्वम्
अन्येध्वम्
अनिषीध्वम्
अनिषीध्वम्
आनिढ्वम्
आनिढ्वम्
आनिष्यध्वम्
आनिष्यध्वम्
उत्तम  एकवचनम्
अन्ये
अन्ये
आने
आने
अनिताहे
अनिताहे
अनिष्ये
अनिष्ये
अन्यै
अन्यै
आन्ये
आन्ये
अन्येय
अन्येय
अनिषीय
अनिषीय
आनिषि
आनिषि
आनिष्ये
आनिष्ये
उत्तम  द्विवचनम्
अन्यावहे
अन्यावहे
आनिवहे
आनिवहे
अनितास्वहे
अनितास्वहे
अनिष्यावहे
अनिष्यावहे
अन्यावहै
अन्यावहै
आन्यावहि
आन्यावहि
अन्येवहि
अन्येवहि
अनिषीवहि
अनिषीवहि
आनिष्वहि
आनिष्वहि
आनिष्यावहि
आनिष्यावहि
उत्तम  बहुवचनम्
अन्यामहे
अन्यामहे
आनिमहे
आनिमहे
अनितास्महे
अनितास्महे
अनिष्यामहे
अनिष्यामहे
अन्यामहै
अन्यामहै
आन्यामहि
आन्यामहि
अन्येमहि
अन्येमहि
अनिषीमहि
अनिषीमहि
आनिष्महि
आनिष्महि
आनिष्यामहि
आनिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्