अनु + श्लाघ् - श्लाघृँ - कत्थने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अनुश्लाघते
अनुश्लाघ्यते
अनुशश्लाघे
अनुशश्लाघे
अनुश्लाघिता
अनुश्लाघिता
अनुश्लाघिष्यते
अनुश्लाघिष्यते
अनुश्लाघताम्
अनुश्लाघ्यताम्
अन्वश्लाघत
अन्वश्लाघ्यत
अनुश्लाघेत
अनुश्लाघ्येत
अनुश्लाघिषीष्ट
अनुश्लाघिषीष्ट
अन्वश्लाघिष्ट
अन्वश्लाघि
अन्वश्लाघिष्यत
अन्वश्लाघिष्यत
प्रथम  द्विवचनम्
अनुश्लाघेते
अनुश्लाघ्येते
अनुशश्लाघाते
अनुशश्लाघाते
अनुश्लाघितारौ
अनुश्लाघितारौ
अनुश्लाघिष्येते
अनुश्लाघिष्येते
अनुश्लाघेताम्
अनुश्लाघ्येताम्
अन्वश्लाघेताम्
अन्वश्लाघ्येताम्
अनुश्लाघेयाताम्
अनुश्लाघ्येयाताम्
अनुश्लाघिषीयास्ताम्
अनुश्लाघिषीयास्ताम्
अन्वश्लाघिषाताम्
अन्वश्लाघिषाताम्
अन्वश्लाघिष्येताम्
अन्वश्लाघिष्येताम्
प्रथम  बहुवचनम्
अनुश्लाघन्ते
अनुश्लाघ्यन्ते
अनुशश्लाघिरे
अनुशश्लाघिरे
अनुश्लाघितारः
अनुश्लाघितारः
अनुश्लाघिष्यन्ते
अनुश्लाघिष्यन्ते
अनुश्लाघन्ताम्
अनुश्लाघ्यन्ताम्
अन्वश्लाघन्त
अन्वश्लाघ्यन्त
अनुश्लाघेरन्
अनुश्लाघ्येरन्
अनुश्लाघिषीरन्
अनुश्लाघिषीरन्
अन्वश्लाघिषत
अन्वश्लाघिषत
अन्वश्लाघिष्यन्त
अन्वश्लाघिष्यन्त
मध्यम  एकवचनम्
अनुश्लाघसे
अनुश्लाघ्यसे
अनुशश्लाघिषे
अनुशश्लाघिषे
अनुश्लाघितासे
अनुश्लाघितासे
अनुश्लाघिष्यसे
अनुश्लाघिष्यसे
अनुश्लाघस्व
अनुश्लाघ्यस्व
अन्वश्लाघथाः
अन्वश्लाघ्यथाः
अनुश्लाघेथाः
अनुश्लाघ्येथाः
अनुश्लाघिषीष्ठाः
अनुश्लाघिषीष्ठाः
अन्वश्लाघिष्ठाः
अन्वश्लाघिष्ठाः
अन्वश्लाघिष्यथाः
अन्वश्लाघिष्यथाः
मध्यम  द्विवचनम्
अनुश्लाघेथे
अनुश्लाघ्येथे
अनुशश्लाघाथे
अनुशश्लाघाथे
अनुश्लाघितासाथे
अनुश्लाघितासाथे
अनुश्लाघिष्येथे
अनुश्लाघिष्येथे
अनुश्लाघेथाम्
अनुश्लाघ्येथाम्
अन्वश्लाघेथाम्
अन्वश्लाघ्येथाम्
अनुश्लाघेयाथाम्
अनुश्लाघ्येयाथाम्
अनुश्लाघिषीयास्थाम्
अनुश्लाघिषीयास्थाम्
अन्वश्लाघिषाथाम्
अन्वश्लाघिषाथाम्
अन्वश्लाघिष्येथाम्
अन्वश्लाघिष्येथाम्
मध्यम  बहुवचनम्
अनुश्लाघध्वे
अनुश्लाघ्यध्वे
अनुशश्लाघिध्वे
अनुशश्लाघिध्वे
अनुश्लाघिताध्वे
अनुश्लाघिताध्वे
अनुश्लाघिष्यध्वे
अनुश्लाघिष्यध्वे
अनुश्लाघध्वम्
अनुश्लाघ्यध्वम्
अन्वश्लाघध्वम्
अन्वश्लाघ्यध्वम्
अनुश्लाघेध्वम्
अनुश्लाघ्येध्वम्
अनुश्लाघिषीध्वम्
अनुश्लाघिषीध्वम्
अन्वश्लाघिढ्वम्
अन्वश्लाघिढ्वम्
अन्वश्लाघिष्यध्वम्
अन्वश्लाघिष्यध्वम्
उत्तम  एकवचनम्
अनुश्लाघे
अनुश्लाघ्ये
अनुशश्लाघे
अनुशश्लाघे
अनुश्लाघिताहे
अनुश्लाघिताहे
अनुश्लाघिष्ये
अनुश्लाघिष्ये
अनुश्लाघै
अनुश्लाघ्यै
अन्वश्लाघे
अन्वश्लाघ्ये
अनुश्लाघेय
अनुश्लाघ्येय
अनुश्लाघिषीय
अनुश्लाघिषीय
अन्वश्लाघिषि
अन्वश्लाघिषि
अन्वश्लाघिष्ये
अन्वश्लाघिष्ये
उत्तम  द्विवचनम्
अनुश्लाघावहे
अनुश्लाघ्यावहे
अनुशश्लाघिवहे
अनुशश्लाघिवहे
अनुश्लाघितास्वहे
अनुश्लाघितास्वहे
अनुश्लाघिष्यावहे
अनुश्लाघिष्यावहे
अनुश्लाघावहै
अनुश्लाघ्यावहै
अन्वश्लाघावहि
अन्वश्लाघ्यावहि
अनुश्लाघेवहि
अनुश्लाघ्येवहि
अनुश्लाघिषीवहि
अनुश्लाघिषीवहि
अन्वश्लाघिष्वहि
अन्वश्लाघिष्वहि
अन्वश्लाघिष्यावहि
अन्वश्लाघिष्यावहि
उत्तम  बहुवचनम्
अनुश्लाघामहे
अनुश्लाघ्यामहे
अनुशश्लाघिमहे
अनुशश्लाघिमहे
अनुश्लाघितास्महे
अनुश्लाघितास्महे
अनुश्लाघिष्यामहे
अनुश्लाघिष्यामहे
अनुश्लाघामहै
अनुश्लाघ्यामहै
अन्वश्लाघामहि
अन्वश्लाघ्यामहि
अनुश्लाघेमहि
अनुश्लाघ्येमहि
अनुश्लाघिषीमहि
अनुश्लाघिषीमहि
अन्वश्लाघिष्महि
अन्वश्लाघिष्महि
अन्वश्लाघिष्यामहि
अन्वश्लाघिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अन्वश्लाघिष्येताम्
अन्वश्लाघिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अन्वश्लाघिष्येथाम्
अन्वश्लाघिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अन्वश्लाघिष्यध्वम्
अन्वश्लाघिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अन्वश्लाघिष्यावहि
अन्वश्लाघिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अन्वश्लाघिष्यामहि
अन्वश्लाघिष्यामहि