अनु + लोक् - लोकृँ - दर्शने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अनुलोकते
अनुलोक्यते
अनुलुलोके
अनुलुलोके
अनुलोकिता
अनुलोकिता
अनुलोकिष्यते
अनुलोकिष्यते
अनुलोकताम्
अनुलोक्यताम्
अन्वलोकत
अन्वलोक्यत
अनुलोकेत
अनुलोक्येत
अनुलोकिषीष्ट
अनुलोकिषीष्ट
अन्वलोकिष्ट
अन्वलोकि
अन्वलोकिष्यत
अन्वलोकिष्यत
प्रथम  द्विवचनम्
अनुलोकेते
अनुलोक्येते
अनुलुलोकाते
अनुलुलोकाते
अनुलोकितारौ
अनुलोकितारौ
अनुलोकिष्येते
अनुलोकिष्येते
अनुलोकेताम्
अनुलोक्येताम्
अन्वलोकेताम्
अन्वलोक्येताम्
अनुलोकेयाताम्
अनुलोक्येयाताम्
अनुलोकिषीयास्ताम्
अनुलोकिषीयास्ताम्
अन्वलोकिषाताम्
अन्वलोकिषाताम्
अन्वलोकिष्येताम्
अन्वलोकिष्येताम्
प्रथम  बहुवचनम्
अनुलोकन्ते
अनुलोक्यन्ते
अनुलुलोकिरे
अनुलुलोकिरे
अनुलोकितारः
अनुलोकितारः
अनुलोकिष्यन्ते
अनुलोकिष्यन्ते
अनुलोकन्ताम्
अनुलोक्यन्ताम्
अन्वलोकन्त
अन्वलोक्यन्त
अनुलोकेरन्
अनुलोक्येरन्
अनुलोकिषीरन्
अनुलोकिषीरन्
अन्वलोकिषत
अन्वलोकिषत
अन्वलोकिष्यन्त
अन्वलोकिष्यन्त
मध्यम  एकवचनम्
अनुलोकसे
अनुलोक्यसे
अनुलुलोकिषे
अनुलुलोकिषे
अनुलोकितासे
अनुलोकितासे
अनुलोकिष्यसे
अनुलोकिष्यसे
अनुलोकस्व
अनुलोक्यस्व
अन्वलोकथाः
अन्वलोक्यथाः
अनुलोकेथाः
अनुलोक्येथाः
अनुलोकिषीष्ठाः
अनुलोकिषीष्ठाः
अन्वलोकिष्ठाः
अन्वलोकिष्ठाः
अन्वलोकिष्यथाः
अन्वलोकिष्यथाः
मध्यम  द्विवचनम्
अनुलोकेथे
अनुलोक्येथे
अनुलुलोकाथे
अनुलुलोकाथे
अनुलोकितासाथे
अनुलोकितासाथे
अनुलोकिष्येथे
अनुलोकिष्येथे
अनुलोकेथाम्
अनुलोक्येथाम्
अन्वलोकेथाम्
अन्वलोक्येथाम्
अनुलोकेयाथाम्
अनुलोक्येयाथाम्
अनुलोकिषीयास्थाम्
अनुलोकिषीयास्थाम्
अन्वलोकिषाथाम्
अन्वलोकिषाथाम्
अन्वलोकिष्येथाम्
अन्वलोकिष्येथाम्
मध्यम  बहुवचनम्
अनुलोकध्वे
अनुलोक्यध्वे
अनुलुलोकिध्वे
अनुलुलोकिध्वे
अनुलोकिताध्वे
अनुलोकिताध्वे
अनुलोकिष्यध्वे
अनुलोकिष्यध्वे
अनुलोकध्वम्
अनुलोक्यध्वम्
अन्वलोकध्वम्
अन्वलोक्यध्वम्
अनुलोकेध्वम्
अनुलोक्येध्वम्
अनुलोकिषीध्वम्
अनुलोकिषीध्वम्
अन्वलोकिढ्वम्
अन्वलोकिढ्वम्
अन्वलोकिष्यध्वम्
अन्वलोकिष्यध्वम्
उत्तम  एकवचनम्
अनुलोके
अनुलोक्ये
अनुलुलोके
अनुलुलोके
अनुलोकिताहे
अनुलोकिताहे
अनुलोकिष्ये
अनुलोकिष्ये
अनुलोकै
अनुलोक्यै
अन्वलोके
अन्वलोक्ये
अनुलोकेय
अनुलोक्येय
अनुलोकिषीय
अनुलोकिषीय
अन्वलोकिषि
अन्वलोकिषि
अन्वलोकिष्ये
अन्वलोकिष्ये
उत्तम  द्विवचनम्
अनुलोकावहे
अनुलोक्यावहे
अनुलुलोकिवहे
अनुलुलोकिवहे
अनुलोकितास्वहे
अनुलोकितास्वहे
अनुलोकिष्यावहे
अनुलोकिष्यावहे
अनुलोकावहै
अनुलोक्यावहै
अन्वलोकावहि
अन्वलोक्यावहि
अनुलोकेवहि
अनुलोक्येवहि
अनुलोकिषीवहि
अनुलोकिषीवहि
अन्वलोकिष्वहि
अन्वलोकिष्वहि
अन्वलोकिष्यावहि
अन्वलोकिष्यावहि
उत्तम  बहुवचनम्
अनुलोकामहे
अनुलोक्यामहे
अनुलुलोकिमहे
अनुलुलोकिमहे
अनुलोकितास्महे
अनुलोकितास्महे
अनुलोकिष्यामहे
अनुलोकिष्यामहे
अनुलोकामहै
अनुलोक्यामहै
अन्वलोकामहि
अन्वलोक्यामहि
अनुलोकेमहि
अनुलोक्येमहि
अनुलोकिषीमहि
अनुलोकिषीमहि
अन्वलोकिष्महि
अन्वलोकिष्महि
अन्वलोकिष्यामहि
अन्वलोकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अन्वलोकिष्येताम्
अन्वलोकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अन्वलोकिष्येथाम्
अन्वलोकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अन्वलोकिष्यध्वम्
अन्वलोकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्