अनु + लुन्थ् - लुथिँ - हिंसासङ्क्लेशनयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अनुलुन्थति
अनुलुन्थ्यते
अनुलुलुन्थ
अनुलुलुन्थे
अनुलुन्थिता
अनुलुन्थिता
अनुलुन्थिष्यति
अनुलुन्थिष्यते
अनुलुन्थतात् / अनुलुन्थताद् / अनुलुन्थतु
अनुलुन्थ्यताम्
अन्वलुन्थत् / अन्वलुन्थद्
अन्वलुन्थ्यत
अनुलुन्थेत् / अनुलुन्थेद्
अनुलुन्थ्येत
अनुलुन्थ्यात् / अनुलुन्थ्याद्
अनुलुन्थिषीष्ट
अन्वलुन्थीत् / अन्वलुन्थीद्
अन्वलुन्थि
अन्वलुन्थिष्यत् / अन्वलुन्थिष्यद्
अन्वलुन्थिष्यत
प्रथम  द्विवचनम्
अनुलुन्थतः
अनुलुन्थ्येते
अनुलुलुन्थतुः
अनुलुलुन्थाते
अनुलुन्थितारौ
अनुलुन्थितारौ
अनुलुन्थिष्यतः
अनुलुन्थिष्येते
अनुलुन्थताम्
अनुलुन्थ्येताम्
अन्वलुन्थताम्
अन्वलुन्थ्येताम्
अनुलुन्थेताम्
अनुलुन्थ्येयाताम्
अनुलुन्थ्यास्ताम्
अनुलुन्थिषीयास्ताम्
अन्वलुन्थिष्टाम्
अन्वलुन्थिषाताम्
अन्वलुन्थिष्यताम्
अन्वलुन्थिष्येताम्
प्रथम  बहुवचनम्
अनुलुन्थन्ति
अनुलुन्थ्यन्ते
अनुलुलुन्थुः
अनुलुलुन्थिरे
अनुलुन्थितारः
अनुलुन्थितारः
अनुलुन्थिष्यन्ति
अनुलुन्थिष्यन्ते
अनुलुन्थन्तु
अनुलुन्थ्यन्ताम्
अन्वलुन्थन्
अन्वलुन्थ्यन्त
अनुलुन्थेयुः
अनुलुन्थ्येरन्
अनुलुन्थ्यासुः
अनुलुन्थिषीरन्
अन्वलुन्थिषुः
अन्वलुन्थिषत
अन्वलुन्थिष्यन्
अन्वलुन्थिष्यन्त
मध्यम  एकवचनम्
अनुलुन्थसि
अनुलुन्थ्यसे
अनुलुलुन्थिथ
अनुलुलुन्थिषे
अनुलुन्थितासि
अनुलुन्थितासे
अनुलुन्थिष्यसि
अनुलुन्थिष्यसे
अनुलुन्थतात् / अनुलुन्थताद् / अनुलुन्थ
अनुलुन्थ्यस्व
अन्वलुन्थः
अन्वलुन्थ्यथाः
अनुलुन्थेः
अनुलुन्थ्येथाः
अनुलुन्थ्याः
अनुलुन्थिषीष्ठाः
अन्वलुन्थीः
अन्वलुन्थिष्ठाः
अन्वलुन्थिष्यः
अन्वलुन्थिष्यथाः
मध्यम  द्विवचनम्
अनुलुन्थथः
अनुलुन्थ्येथे
अनुलुलुन्थथुः
अनुलुलुन्थाथे
अनुलुन्थितास्थः
अनुलुन्थितासाथे
अनुलुन्थिष्यथः
अनुलुन्थिष्येथे
अनुलुन्थतम्
अनुलुन्थ्येथाम्
अन्वलुन्थतम्
अन्वलुन्थ्येथाम्
अनुलुन्थेतम्
अनुलुन्थ्येयाथाम्
अनुलुन्थ्यास्तम्
अनुलुन्थिषीयास्थाम्
अन्वलुन्थिष्टम्
अन्वलुन्थिषाथाम्
अन्वलुन्थिष्यतम्
अन्वलुन्थिष्येथाम्
मध्यम  बहुवचनम्
अनुलुन्थथ
अनुलुन्थ्यध्वे
अनुलुलुन्थ
अनुलुलुन्थिध्वे
अनुलुन्थितास्थ
अनुलुन्थिताध्वे
अनुलुन्थिष्यथ
अनुलुन्थिष्यध्वे
अनुलुन्थत
अनुलुन्थ्यध्वम्
अन्वलुन्थत
अन्वलुन्थ्यध्वम्
अनुलुन्थेत
अनुलुन्थ्येध्वम्
अनुलुन्थ्यास्त
अनुलुन्थिषीध्वम्
अन्वलुन्थिष्ट
अन्वलुन्थिढ्वम्
अन्वलुन्थिष्यत
अन्वलुन्थिष्यध्वम्
उत्तम  एकवचनम्
अनुलुन्थामि
अनुलुन्थ्ये
अनुलुलुन्थ
अनुलुलुन्थे
अनुलुन्थितास्मि
अनुलुन्थिताहे
अनुलुन्थिष्यामि
अनुलुन्थिष्ये
अनुलुन्थानि
अनुलुन्थ्यै
अन्वलुन्थम्
अन्वलुन्थ्ये
अनुलुन्थेयम्
अनुलुन्थ्येय
अनुलुन्थ्यासम्
अनुलुन्थिषीय
अन्वलुन्थिषम्
अन्वलुन्थिषि
अन्वलुन्थिष्यम्
अन्वलुन्थिष्ये
उत्तम  द्विवचनम्
अनुलुन्थावः
अनुलुन्थ्यावहे
अनुलुलुन्थिव
अनुलुलुन्थिवहे
अनुलुन्थितास्वः
अनुलुन्थितास्वहे
अनुलुन्थिष्यावः
अनुलुन्थिष्यावहे
अनुलुन्थाव
अनुलुन्थ्यावहै
अन्वलुन्थाव
अन्वलुन्थ्यावहि
अनुलुन्थेव
अनुलुन्थ्येवहि
अनुलुन्थ्यास्व
अनुलुन्थिषीवहि
अन्वलुन्थिष्व
अन्वलुन्थिष्वहि
अन्वलुन्थिष्याव
अन्वलुन्थिष्यावहि
उत्तम  बहुवचनम्
अनुलुन्थामः
अनुलुन्थ्यामहे
अनुलुलुन्थिम
अनुलुलुन्थिमहे
अनुलुन्थितास्मः
अनुलुन्थितास्महे
अनुलुन्थिष्यामः
अनुलुन्थिष्यामहे
अनुलुन्थाम
अनुलुन्थ्यामहै
अन्वलुन्थाम
अन्वलुन्थ्यामहि
अनुलुन्थेम
अनुलुन्थ्येमहि
अनुलुन्थ्यास्म
अनुलुन्थिषीमहि
अन्वलुन्थिष्म
अन्वलुन्थिष्महि
अन्वलुन्थिष्याम
अन्वलुन्थिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अनुलुन्थतात् / अनुलुन्थताद् / अनुलुन्थतु
अन्वलुन्थत् / अन्वलुन्थद्
अनुलुन्थेत् / अनुलुन्थेद्
अनुलुन्थ्यात् / अनुलुन्थ्याद्
अन्वलुन्थीत् / अन्वलुन्थीद्
अन्वलुन्थिष्यत् / अन्वलुन्थिष्यद्
प्रथमा  द्विवचनम्
अन्वलुन्थिष्यताम्
अन्वलुन्थिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अनुलुन्थतात् / अनुलुन्थताद् / अनुलुन्थ
मध्यम पुरुषः  द्विवचनम्
अन्वलुन्थिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अन्वलुन्थिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अन्वलुन्थिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अन्वलुन्थिष्यामहि