अनु + लिङ्ख् - लिखिँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अनुलिङ्खति
अनुलिङ्ख्यते
अनुलिलिङ्ख
अनुलिलिङ्खे
अनुलिङ्खिता
अनुलिङ्खिता
अनुलिङ्खिष्यति
अनुलिङ्खिष्यते
अनुलिङ्खतात् / अनुलिङ्खताद् / अनुलिङ्खतु
अनुलिङ्ख्यताम्
अन्वलिङ्खत् / अन्वलिङ्खद्
अन्वलिङ्ख्यत
अनुलिङ्खेत् / अनुलिङ्खेद्
अनुलिङ्ख्येत
अनुलिङ्ख्यात् / अनुलिङ्ख्याद्
अनुलिङ्खिषीष्ट
अन्वलिङ्खीत् / अन्वलिङ्खीद्
अन्वलिङ्खि
अन्वलिङ्खिष्यत् / अन्वलिङ्खिष्यद्
अन्वलिङ्खिष्यत
प्रथम  द्विवचनम्
अनुलिङ्खतः
अनुलिङ्ख्येते
अनुलिलिङ्खतुः
अनुलिलिङ्खाते
अनुलिङ्खितारौ
अनुलिङ्खितारौ
अनुलिङ्खिष्यतः
अनुलिङ्खिष्येते
अनुलिङ्खताम्
अनुलिङ्ख्येताम्
अन्वलिङ्खताम्
अन्वलिङ्ख्येताम्
अनुलिङ्खेताम्
अनुलिङ्ख्येयाताम्
अनुलिङ्ख्यास्ताम्
अनुलिङ्खिषीयास्ताम्
अन्वलिङ्खिष्टाम्
अन्वलिङ्खिषाताम्
अन्वलिङ्खिष्यताम्
अन्वलिङ्खिष्येताम्
प्रथम  बहुवचनम्
अनुलिङ्खन्ति
अनुलिङ्ख्यन्ते
अनुलिलिङ्खुः
अनुलिलिङ्खिरे
अनुलिङ्खितारः
अनुलिङ्खितारः
अनुलिङ्खिष्यन्ति
अनुलिङ्खिष्यन्ते
अनुलिङ्खन्तु
अनुलिङ्ख्यन्ताम्
अन्वलिङ्खन्
अन्वलिङ्ख्यन्त
अनुलिङ्खेयुः
अनुलिङ्ख्येरन्
अनुलिङ्ख्यासुः
अनुलिङ्खिषीरन्
अन्वलिङ्खिषुः
अन्वलिङ्खिषत
अन्वलिङ्खिष्यन्
अन्वलिङ्खिष्यन्त
मध्यम  एकवचनम्
अनुलिङ्खसि
अनुलिङ्ख्यसे
अनुलिलिङ्खिथ
अनुलिलिङ्खिषे
अनुलिङ्खितासि
अनुलिङ्खितासे
अनुलिङ्खिष्यसि
अनुलिङ्खिष्यसे
अनुलिङ्खतात् / अनुलिङ्खताद् / अनुलिङ्ख
अनुलिङ्ख्यस्व
अन्वलिङ्खः
अन्वलिङ्ख्यथाः
अनुलिङ्खेः
अनुलिङ्ख्येथाः
अनुलिङ्ख्याः
अनुलिङ्खिषीष्ठाः
अन्वलिङ्खीः
अन्वलिङ्खिष्ठाः
अन्वलिङ्खिष्यः
अन्वलिङ्खिष्यथाः
मध्यम  द्विवचनम्
अनुलिङ्खथः
अनुलिङ्ख्येथे
अनुलिलिङ्खथुः
अनुलिलिङ्खाथे
अनुलिङ्खितास्थः
अनुलिङ्खितासाथे
अनुलिङ्खिष्यथः
अनुलिङ्खिष्येथे
अनुलिङ्खतम्
अनुलिङ्ख्येथाम्
अन्वलिङ्खतम्
अन्वलिङ्ख्येथाम्
अनुलिङ्खेतम्
अनुलिङ्ख्येयाथाम्
अनुलिङ्ख्यास्तम्
अनुलिङ्खिषीयास्थाम्
अन्वलिङ्खिष्टम्
अन्वलिङ्खिषाथाम्
अन्वलिङ्खिष्यतम्
अन्वलिङ्खिष्येथाम्
मध्यम  बहुवचनम्
अनुलिङ्खथ
अनुलिङ्ख्यध्वे
अनुलिलिङ्ख
अनुलिलिङ्खिध्वे
अनुलिङ्खितास्थ
अनुलिङ्खिताध्वे
अनुलिङ्खिष्यथ
अनुलिङ्खिष्यध्वे
अनुलिङ्खत
अनुलिङ्ख्यध्वम्
अन्वलिङ्खत
अन्वलिङ्ख्यध्वम्
अनुलिङ्खेत
अनुलिङ्ख्येध्वम्
अनुलिङ्ख्यास्त
अनुलिङ्खिषीध्वम्
अन्वलिङ्खिष्ट
अन्वलिङ्खिढ्वम्
अन्वलिङ्खिष्यत
अन्वलिङ्खिष्यध्वम्
उत्तम  एकवचनम्
अनुलिङ्खामि
अनुलिङ्ख्ये
अनुलिलिङ्ख
अनुलिलिङ्खे
अनुलिङ्खितास्मि
अनुलिङ्खिताहे
अनुलिङ्खिष्यामि
अनुलिङ्खिष्ये
अनुलिङ्खानि
अनुलिङ्ख्यै
अन्वलिङ्खम्
अन्वलिङ्ख्ये
अनुलिङ्खेयम्
अनुलिङ्ख्येय
अनुलिङ्ख्यासम्
अनुलिङ्खिषीय
अन्वलिङ्खिषम्
अन्वलिङ्खिषि
अन्वलिङ्खिष्यम्
अन्वलिङ्खिष्ये
उत्तम  द्विवचनम्
अनुलिङ्खावः
अनुलिङ्ख्यावहे
अनुलिलिङ्खिव
अनुलिलिङ्खिवहे
अनुलिङ्खितास्वः
अनुलिङ्खितास्वहे
अनुलिङ्खिष्यावः
अनुलिङ्खिष्यावहे
अनुलिङ्खाव
अनुलिङ्ख्यावहै
अन्वलिङ्खाव
अन्वलिङ्ख्यावहि
अनुलिङ्खेव
अनुलिङ्ख्येवहि
अनुलिङ्ख्यास्व
अनुलिङ्खिषीवहि
अन्वलिङ्खिष्व
अन्वलिङ्खिष्वहि
अन्वलिङ्खिष्याव
अन्वलिङ्खिष्यावहि
उत्तम  बहुवचनम्
अनुलिङ्खामः
अनुलिङ्ख्यामहे
अनुलिलिङ्खिम
अनुलिलिङ्खिमहे
अनुलिङ्खितास्मः
अनुलिङ्खितास्महे
अनुलिङ्खिष्यामः
अनुलिङ्खिष्यामहे
अनुलिङ्खाम
अनुलिङ्ख्यामहै
अन्वलिङ्खाम
अन्वलिङ्ख्यामहि
अनुलिङ्खेम
अनुलिङ्ख्येमहि
अनुलिङ्ख्यास्म
अनुलिङ्खिषीमहि
अन्वलिङ्खिष्म
अन्वलिङ्खिष्महि
अन्वलिङ्खिष्याम
अन्वलिङ्खिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अनुलिङ्खतात् / अनुलिङ्खताद् / अनुलिङ्खतु
अन्वलिङ्खत् / अन्वलिङ्खद्
अनुलिङ्खेत् / अनुलिङ्खेद्
अनुलिङ्ख्यात् / अनुलिङ्ख्याद्
अन्वलिङ्खीत् / अन्वलिङ्खीद्
अन्वलिङ्खिष्यत् / अन्वलिङ्खिष्यद्
प्रथमा  द्विवचनम्
अन्वलिङ्खिष्यताम्
अन्वलिङ्खिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अनुलिङ्खतात् / अनुलिङ्खताद् / अनुलिङ्ख
मध्यम पुरुषः  द्विवचनम्
अन्वलिङ्खिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अन्वलिङ्खिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अन्वलिङ्खिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अन्वलिङ्खिष्यामहि