अनु + लङ्घ् - लघिँ - शोषणे भाषायां दीप्तौ सीमातिक्रमे च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अनुलङ्घति
अनुलङ्घ्यते
अनुललङ्घ
अनुललङ्घे
अनुलङ्घिता
अनुलङ्घिता
अनुलङ्घिष्यति
अनुलङ्घिष्यते
अनुलङ्घतात् / अनुलङ्घताद् / अनुलङ्घतु
अनुलङ्घ्यताम्
अन्वलङ्घत् / अन्वलङ्घद्
अन्वलङ्घ्यत
अनुलङ्घेत् / अनुलङ्घेद्
अनुलङ्घ्येत
अनुलङ्घ्यात् / अनुलङ्घ्याद्
अनुलङ्घिषीष्ट
अन्वलङ्घीत् / अन्वलङ्घीद्
अन्वलङ्घि
अन्वलङ्घिष्यत् / अन्वलङ्घिष्यद्
अन्वलङ्घिष्यत
प्रथम  द्विवचनम्
अनुलङ्घतः
अनुलङ्घ्येते
अनुललङ्घतुः
अनुललङ्घाते
अनुलङ्घितारौ
अनुलङ्घितारौ
अनुलङ्घिष्यतः
अनुलङ्घिष्येते
अनुलङ्घताम्
अनुलङ्घ्येताम्
अन्वलङ्घताम्
अन्वलङ्घ्येताम्
अनुलङ्घेताम्
अनुलङ्घ्येयाताम्
अनुलङ्घ्यास्ताम्
अनुलङ्घिषीयास्ताम्
अन्वलङ्घिष्टाम्
अन्वलङ्घिषाताम्
अन्वलङ्घिष्यताम्
अन्वलङ्घिष्येताम्
प्रथम  बहुवचनम्
अनुलङ्घन्ति
अनुलङ्घ्यन्ते
अनुललङ्घुः
अनुललङ्घिरे
अनुलङ्घितारः
अनुलङ्घितारः
अनुलङ्घिष्यन्ति
अनुलङ्घिष्यन्ते
अनुलङ्घन्तु
अनुलङ्घ्यन्ताम्
अन्वलङ्घन्
अन्वलङ्घ्यन्त
अनुलङ्घेयुः
अनुलङ्घ्येरन्
अनुलङ्घ्यासुः
अनुलङ्घिषीरन्
अन्वलङ्घिषुः
अन्वलङ्घिषत
अन्वलङ्घिष्यन्
अन्वलङ्घिष्यन्त
मध्यम  एकवचनम्
अनुलङ्घसि
अनुलङ्घ्यसे
अनुललङ्घिथ
अनुललङ्घिषे
अनुलङ्घितासि
अनुलङ्घितासे
अनुलङ्घिष्यसि
अनुलङ्घिष्यसे
अनुलङ्घतात् / अनुलङ्घताद् / अनुलङ्घ
अनुलङ्घ्यस्व
अन्वलङ्घः
अन्वलङ्घ्यथाः
अनुलङ्घेः
अनुलङ्घ्येथाः
अनुलङ्घ्याः
अनुलङ्घिषीष्ठाः
अन्वलङ्घीः
अन्वलङ्घिष्ठाः
अन्वलङ्घिष्यः
अन्वलङ्घिष्यथाः
मध्यम  द्विवचनम्
अनुलङ्घथः
अनुलङ्घ्येथे
अनुललङ्घथुः
अनुललङ्घाथे
अनुलङ्घितास्थः
अनुलङ्घितासाथे
अनुलङ्घिष्यथः
अनुलङ्घिष्येथे
अनुलङ्घतम्
अनुलङ्घ्येथाम्
अन्वलङ्घतम्
अन्वलङ्घ्येथाम्
अनुलङ्घेतम्
अनुलङ्घ्येयाथाम्
अनुलङ्घ्यास्तम्
अनुलङ्घिषीयास्थाम्
अन्वलङ्घिष्टम्
अन्वलङ्घिषाथाम्
अन्वलङ्घिष्यतम्
अन्वलङ्घिष्येथाम्
मध्यम  बहुवचनम्
अनुलङ्घथ
अनुलङ्घ्यध्वे
अनुललङ्घ
अनुललङ्घिध्वे
अनुलङ्घितास्थ
अनुलङ्घिताध्वे
अनुलङ्घिष्यथ
अनुलङ्घिष्यध्वे
अनुलङ्घत
अनुलङ्घ्यध्वम्
अन्वलङ्घत
अन्वलङ्घ्यध्वम्
अनुलङ्घेत
अनुलङ्घ्येध्वम्
अनुलङ्घ्यास्त
अनुलङ्घिषीध्वम्
अन्वलङ्घिष्ट
अन्वलङ्घिढ्वम्
अन्वलङ्घिष्यत
अन्वलङ्घिष्यध्वम्
उत्तम  एकवचनम्
अनुलङ्घामि
अनुलङ्घ्ये
अनुललङ्घ
अनुललङ्घे
अनुलङ्घितास्मि
अनुलङ्घिताहे
अनुलङ्घिष्यामि
अनुलङ्घिष्ये
अनुलङ्घानि
अनुलङ्घ्यै
अन्वलङ्घम्
अन्वलङ्घ्ये
अनुलङ्घेयम्
अनुलङ्घ्येय
अनुलङ्घ्यासम्
अनुलङ्घिषीय
अन्वलङ्घिषम्
अन्वलङ्घिषि
अन्वलङ्घिष्यम्
अन्वलङ्घिष्ये
उत्तम  द्विवचनम्
अनुलङ्घावः
अनुलङ्घ्यावहे
अनुललङ्घिव
अनुललङ्घिवहे
अनुलङ्घितास्वः
अनुलङ्घितास्वहे
अनुलङ्घिष्यावः
अनुलङ्घिष्यावहे
अनुलङ्घाव
अनुलङ्घ्यावहै
अन्वलङ्घाव
अन्वलङ्घ्यावहि
अनुलङ्घेव
अनुलङ्घ्येवहि
अनुलङ्घ्यास्व
अनुलङ्घिषीवहि
अन्वलङ्घिष्व
अन्वलङ्घिष्वहि
अन्वलङ्घिष्याव
अन्वलङ्घिष्यावहि
उत्तम  बहुवचनम्
अनुलङ्घामः
अनुलङ्घ्यामहे
अनुललङ्घिम
अनुललङ्घिमहे
अनुलङ्घितास्मः
अनुलङ्घितास्महे
अनुलङ्घिष्यामः
अनुलङ्घिष्यामहे
अनुलङ्घाम
अनुलङ्घ्यामहै
अन्वलङ्घाम
अन्वलङ्घ्यामहि
अनुलङ्घेम
अनुलङ्घ्येमहि
अनुलङ्घ्यास्म
अनुलङ्घिषीमहि
अन्वलङ्घिष्म
अन्वलङ्घिष्महि
अन्वलङ्घिष्याम
अन्वलङ्घिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अनुलङ्घतात् / अनुलङ्घताद् / अनुलङ्घतु
अन्वलङ्घत् / अन्वलङ्घद्
अनुलङ्घेत् / अनुलङ्घेद्
अनुलङ्घ्यात् / अनुलङ्घ्याद्
अन्वलङ्घीत् / अन्वलङ्घीद्
अन्वलङ्घिष्यत् / अन्वलङ्घिष्यद्
प्रथमा  द्विवचनम्
अन्वलङ्घिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अनुलङ्घतात् / अनुलङ्घताद् / अनुलङ्घ
मध्यम पुरुषः  द्विवचनम्
अन्वलङ्घिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अन्वलङ्घिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्