अनु + युत् - युतृँ - भासणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अनुयोतते
अनुयुत्यते
अनुयुयुते
अनुयुयुते
अनुयोतिता
अनुयोतिता
अनुयोतिष्यते
अनुयोतिष्यते
अनुयोतताम्
अनुयुत्यताम्
अन्वयोतत
अन्वयुत्यत
अनुयोतेत
अनुयुत्येत
अनुयोतिषीष्ट
अनुयोतिषीष्ट
अन्वयोतिष्ट
अन्वयोति
अन्वयोतिष्यत
अन्वयोतिष्यत
प्रथम  द्विवचनम्
अनुयोतेते
अनुयुत्येते
अनुयुयुताते
अनुयुयुताते
अनुयोतितारौ
अनुयोतितारौ
अनुयोतिष्येते
अनुयोतिष्येते
अनुयोतेताम्
अनुयुत्येताम्
अन्वयोतेताम्
अन्वयुत्येताम्
अनुयोतेयाताम्
अनुयुत्येयाताम्
अनुयोतिषीयास्ताम्
अनुयोतिषीयास्ताम्
अन्वयोतिषाताम्
अन्वयोतिषाताम्
अन्वयोतिष्येताम्
अन्वयोतिष्येताम्
प्रथम  बहुवचनम्
अनुयोतन्ते
अनुयुत्यन्ते
अनुयुयुतिरे
अनुयुयुतिरे
अनुयोतितारः
अनुयोतितारः
अनुयोतिष्यन्ते
अनुयोतिष्यन्ते
अनुयोतन्ताम्
अनुयुत्यन्ताम्
अन्वयोतन्त
अन्वयुत्यन्त
अनुयोतेरन्
अनुयुत्येरन्
अनुयोतिषीरन्
अनुयोतिषीरन्
अन्वयोतिषत
अन्वयोतिषत
अन्वयोतिष्यन्त
अन्वयोतिष्यन्त
मध्यम  एकवचनम्
अनुयोतसे
अनुयुत्यसे
अनुयुयुतिषे
अनुयुयुतिषे
अनुयोतितासे
अनुयोतितासे
अनुयोतिष्यसे
अनुयोतिष्यसे
अनुयोतस्व
अनुयुत्यस्व
अन्वयोतथाः
अन्वयुत्यथाः
अनुयोतेथाः
अनुयुत्येथाः
अनुयोतिषीष्ठाः
अनुयोतिषीष्ठाः
अन्वयोतिष्ठाः
अन्वयोतिष्ठाः
अन्वयोतिष्यथाः
अन्वयोतिष्यथाः
मध्यम  द्विवचनम्
अनुयोतेथे
अनुयुत्येथे
अनुयुयुताथे
अनुयुयुताथे
अनुयोतितासाथे
अनुयोतितासाथे
अनुयोतिष्येथे
अनुयोतिष्येथे
अनुयोतेथाम्
अनुयुत्येथाम्
अन्वयोतेथाम्
अन्वयुत्येथाम्
अनुयोतेयाथाम्
अनुयुत्येयाथाम्
अनुयोतिषीयास्थाम्
अनुयोतिषीयास्थाम्
अन्वयोतिषाथाम्
अन्वयोतिषाथाम्
अन्वयोतिष्येथाम्
अन्वयोतिष्येथाम्
मध्यम  बहुवचनम्
अनुयोतध्वे
अनुयुत्यध्वे
अनुयुयुतिध्वे
अनुयुयुतिध्वे
अनुयोतिताध्वे
अनुयोतिताध्वे
अनुयोतिष्यध्वे
अनुयोतिष्यध्वे
अनुयोतध्वम्
अनुयुत्यध्वम्
अन्वयोतध्वम्
अन्वयुत्यध्वम्
अनुयोतेध्वम्
अनुयुत्येध्वम्
अनुयोतिषीध्वम्
अनुयोतिषीध्वम्
अन्वयोतिढ्वम्
अन्वयोतिढ्वम्
अन्वयोतिष्यध्वम्
अन्वयोतिष्यध्वम्
उत्तम  एकवचनम्
अनुयोते
अनुयुत्ये
अनुयुयुते
अनुयुयुते
अनुयोतिताहे
अनुयोतिताहे
अनुयोतिष्ये
अनुयोतिष्ये
अनुयोतै
अनुयुत्यै
अन्वयोते
अन्वयुत्ये
अनुयोतेय
अनुयुत्येय
अनुयोतिषीय
अनुयोतिषीय
अन्वयोतिषि
अन्वयोतिषि
अन्वयोतिष्ये
अन्वयोतिष्ये
उत्तम  द्विवचनम्
अनुयोतावहे
अनुयुत्यावहे
अनुयुयुतिवहे
अनुयुयुतिवहे
अनुयोतितास्वहे
अनुयोतितास्वहे
अनुयोतिष्यावहे
अनुयोतिष्यावहे
अनुयोतावहै
अनुयुत्यावहै
अन्वयोतावहि
अन्वयुत्यावहि
अनुयोतेवहि
अनुयुत्येवहि
अनुयोतिषीवहि
अनुयोतिषीवहि
अन्वयोतिष्वहि
अन्वयोतिष्वहि
अन्वयोतिष्यावहि
अन्वयोतिष्यावहि
उत्तम  बहुवचनम्
अनुयोतामहे
अनुयुत्यामहे
अनुयुयुतिमहे
अनुयुयुतिमहे
अनुयोतितास्महे
अनुयोतितास्महे
अनुयोतिष्यामहे
अनुयोतिष्यामहे
अनुयोतामहै
अनुयुत्यामहै
अन्वयोतामहि
अन्वयुत्यामहि
अनुयोतेमहि
अनुयुत्येमहि
अनुयोतिषीमहि
अनुयोतिषीमहि
अन्वयोतिष्महि
अन्वयोतिष्महि
अन्वयोतिष्यामहि
अन्वयोतिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अन्वयोतिष्येताम्
अन्वयोतिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अन्वयोतिष्येथाम्
अन्वयोतिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अन्वयोतिष्यध्वम्
अन्वयोतिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्