अनु + यत् - यतीँ - प्रयत्ने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अनुयतते
अनुयत्यते
अनुयेते
अनुयेते
अनुयतिता
अनुयतिता
अनुयतिष्यते
अनुयतिष्यते
अनुयतताम्
अनुयत्यताम्
अन्वयतत
अन्वयत्यत
अनुयतेत
अनुयत्येत
अनुयतिषीष्ट
अनुयतिषीष्ट
अन्वयतिष्ट
अन्वयाति
अन्वयतिष्यत
अन्वयतिष्यत
प्रथम  द्विवचनम्
अनुयतेते
अनुयत्येते
अनुयेताते
अनुयेताते
अनुयतितारौ
अनुयतितारौ
अनुयतिष्येते
अनुयतिष्येते
अनुयतेताम्
अनुयत्येताम्
अन्वयतेताम्
अन्वयत्येताम्
अनुयतेयाताम्
अनुयत्येयाताम्
अनुयतिषीयास्ताम्
अनुयतिषीयास्ताम्
अन्वयतिषाताम्
अन्वयतिषाताम्
अन्वयतिष्येताम्
अन्वयतिष्येताम्
प्रथम  बहुवचनम्
अनुयतन्ते
अनुयत्यन्ते
अनुयेतिरे
अनुयेतिरे
अनुयतितारः
अनुयतितारः
अनुयतिष्यन्ते
अनुयतिष्यन्ते
अनुयतन्ताम्
अनुयत्यन्ताम्
अन्वयतन्त
अन्वयत्यन्त
अनुयतेरन्
अनुयत्येरन्
अनुयतिषीरन्
अनुयतिषीरन्
अन्वयतिषत
अन्वयतिषत
अन्वयतिष्यन्त
अन्वयतिष्यन्त
मध्यम  एकवचनम्
अनुयतसे
अनुयत्यसे
अनुयेतिषे
अनुयेतिषे
अनुयतितासे
अनुयतितासे
अनुयतिष्यसे
अनुयतिष्यसे
अनुयतस्व
अनुयत्यस्व
अन्वयतथाः
अन्वयत्यथाः
अनुयतेथाः
अनुयत्येथाः
अनुयतिषीष्ठाः
अनुयतिषीष्ठाः
अन्वयतिष्ठाः
अन्वयतिष्ठाः
अन्वयतिष्यथाः
अन्वयतिष्यथाः
मध्यम  द्विवचनम्
अनुयतेथे
अनुयत्येथे
अनुयेताथे
अनुयेताथे
अनुयतितासाथे
अनुयतितासाथे
अनुयतिष्येथे
अनुयतिष्येथे
अनुयतेथाम्
अनुयत्येथाम्
अन्वयतेथाम्
अन्वयत्येथाम्
अनुयतेयाथाम्
अनुयत्येयाथाम्
अनुयतिषीयास्थाम्
अनुयतिषीयास्थाम्
अन्वयतिषाथाम्
अन्वयतिषाथाम्
अन्वयतिष्येथाम्
अन्वयतिष्येथाम्
मध्यम  बहुवचनम्
अनुयतध्वे
अनुयत्यध्वे
अनुयेतिध्वे
अनुयेतिध्वे
अनुयतिताध्वे
अनुयतिताध्वे
अनुयतिष्यध्वे
अनुयतिष्यध्वे
अनुयतध्वम्
अनुयत्यध्वम्
अन्वयतध्वम्
अन्वयत्यध्वम्
अनुयतेध्वम्
अनुयत्येध्वम्
अनुयतिषीध्वम्
अनुयतिषीध्वम्
अन्वयतिढ्वम्
अन्वयतिढ्वम्
अन्वयतिष्यध्वम्
अन्वयतिष्यध्वम्
उत्तम  एकवचनम्
अनुयते
अनुयत्ये
अनुयेते
अनुयेते
अनुयतिताहे
अनुयतिताहे
अनुयतिष्ये
अनुयतिष्ये
अनुयतै
अनुयत्यै
अन्वयते
अन्वयत्ये
अनुयतेय
अनुयत्येय
अनुयतिषीय
अनुयतिषीय
अन्वयतिषि
अन्वयतिषि
अन्वयतिष्ये
अन्वयतिष्ये
उत्तम  द्विवचनम्
अनुयतावहे
अनुयत्यावहे
अनुयेतिवहे
अनुयेतिवहे
अनुयतितास्वहे
अनुयतितास्वहे
अनुयतिष्यावहे
अनुयतिष्यावहे
अनुयतावहै
अनुयत्यावहै
अन्वयतावहि
अन्वयत्यावहि
अनुयतेवहि
अनुयत्येवहि
अनुयतिषीवहि
अनुयतिषीवहि
अन्वयतिष्वहि
अन्वयतिष्वहि
अन्वयतिष्यावहि
अन्वयतिष्यावहि
उत्तम  बहुवचनम्
अनुयतामहे
अनुयत्यामहे
अनुयेतिमहे
अनुयेतिमहे
अनुयतितास्महे
अनुयतितास्महे
अनुयतिष्यामहे
अनुयतिष्यामहे
अनुयतामहै
अनुयत्यामहै
अन्वयतामहि
अन्वयत्यामहि
अनुयतेमहि
अनुयत्येमहि
अनुयतिषीमहि
अनुयतिषीमहि
अन्वयतिष्महि
अन्वयतिष्महि
अन्वयतिष्यामहि
अन्वयतिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अन्वयतिष्येताम्
अन्वयतिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अन्वयतिष्येथाम्
अन्वयतिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अन्वयतिष्यध्वम्
अन्वयतिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्