अनु + मङ्क् - मकिँ - मण्डने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अनुमङ्कते
अनुमङ्क्यते
अनुममङ्के
अनुममङ्के
अनुमङ्किता
अनुमङ्किता
अनुमङ्किष्यते
अनुमङ्किष्यते
अनुमङ्कताम्
अनुमङ्क्यताम्
अन्वमङ्कत
अन्वमङ्क्यत
अनुमङ्केत
अनुमङ्क्येत
अनुमङ्किषीष्ट
अनुमङ्किषीष्ट
अन्वमङ्किष्ट
अन्वमङ्कि
अन्वमङ्किष्यत
अन्वमङ्किष्यत
प्रथम  द्विवचनम्
अनुमङ्केते
अनुमङ्क्येते
अनुममङ्काते
अनुममङ्काते
अनुमङ्कितारौ
अनुमङ्कितारौ
अनुमङ्किष्येते
अनुमङ्किष्येते
अनुमङ्केताम्
अनुमङ्क्येताम्
अन्वमङ्केताम्
अन्वमङ्क्येताम्
अनुमङ्केयाताम्
अनुमङ्क्येयाताम्
अनुमङ्किषीयास्ताम्
अनुमङ्किषीयास्ताम्
अन्वमङ्किषाताम्
अन्वमङ्किषाताम्
अन्वमङ्किष्येताम्
अन्वमङ्किष्येताम्
प्रथम  बहुवचनम्
अनुमङ्कन्ते
अनुमङ्क्यन्ते
अनुममङ्किरे
अनुममङ्किरे
अनुमङ्कितारः
अनुमङ्कितारः
अनुमङ्किष्यन्ते
अनुमङ्किष्यन्ते
अनुमङ्कन्ताम्
अनुमङ्क्यन्ताम्
अन्वमङ्कन्त
अन्वमङ्क्यन्त
अनुमङ्केरन्
अनुमङ्क्येरन्
अनुमङ्किषीरन्
अनुमङ्किषीरन्
अन्वमङ्किषत
अन्वमङ्किषत
अन्वमङ्किष्यन्त
अन्वमङ्किष्यन्त
मध्यम  एकवचनम्
अनुमङ्कसे
अनुमङ्क्यसे
अनुममङ्किषे
अनुममङ्किषे
अनुमङ्कितासे
अनुमङ्कितासे
अनुमङ्किष्यसे
अनुमङ्किष्यसे
अनुमङ्कस्व
अनुमङ्क्यस्व
अन्वमङ्कथाः
अन्वमङ्क्यथाः
अनुमङ्केथाः
अनुमङ्क्येथाः
अनुमङ्किषीष्ठाः
अनुमङ्किषीष्ठाः
अन्वमङ्किष्ठाः
अन्वमङ्किष्ठाः
अन्वमङ्किष्यथाः
अन्वमङ्किष्यथाः
मध्यम  द्विवचनम्
अनुमङ्केथे
अनुमङ्क्येथे
अनुममङ्काथे
अनुममङ्काथे
अनुमङ्कितासाथे
अनुमङ्कितासाथे
अनुमङ्किष्येथे
अनुमङ्किष्येथे
अनुमङ्केथाम्
अनुमङ्क्येथाम्
अन्वमङ्केथाम्
अन्वमङ्क्येथाम्
अनुमङ्केयाथाम्
अनुमङ्क्येयाथाम्
अनुमङ्किषीयास्थाम्
अनुमङ्किषीयास्थाम्
अन्वमङ्किषाथाम्
अन्वमङ्किषाथाम्
अन्वमङ्किष्येथाम्
अन्वमङ्किष्येथाम्
मध्यम  बहुवचनम्
अनुमङ्कध्वे
अनुमङ्क्यध्वे
अनुममङ्किध्वे
अनुममङ्किध्वे
अनुमङ्किताध्वे
अनुमङ्किताध्वे
अनुमङ्किष्यध्वे
अनुमङ्किष्यध्वे
अनुमङ्कध्वम्
अनुमङ्क्यध्वम्
अन्वमङ्कध्वम्
अन्वमङ्क्यध्वम्
अनुमङ्केध्वम्
अनुमङ्क्येध्वम्
अनुमङ्किषीध्वम्
अनुमङ्किषीध्वम्
अन्वमङ्किढ्वम्
अन्वमङ्किढ्वम्
अन्वमङ्किष्यध्वम्
अन्वमङ्किष्यध्वम्
उत्तम  एकवचनम्
अनुमङ्के
अनुमङ्क्ये
अनुममङ्के
अनुममङ्के
अनुमङ्किताहे
अनुमङ्किताहे
अनुमङ्किष्ये
अनुमङ्किष्ये
अनुमङ्कै
अनुमङ्क्यै
अन्वमङ्के
अन्वमङ्क्ये
अनुमङ्केय
अनुमङ्क्येय
अनुमङ्किषीय
अनुमङ्किषीय
अन्वमङ्किषि
अन्वमङ्किषि
अन्वमङ्किष्ये
अन्वमङ्किष्ये
उत्तम  द्विवचनम्
अनुमङ्कावहे
अनुमङ्क्यावहे
अनुममङ्किवहे
अनुममङ्किवहे
अनुमङ्कितास्वहे
अनुमङ्कितास्वहे
अनुमङ्किष्यावहे
अनुमङ्किष्यावहे
अनुमङ्कावहै
अनुमङ्क्यावहै
अन्वमङ्कावहि
अन्वमङ्क्यावहि
अनुमङ्केवहि
अनुमङ्क्येवहि
अनुमङ्किषीवहि
अनुमङ्किषीवहि
अन्वमङ्किष्वहि
अन्वमङ्किष्वहि
अन्वमङ्किष्यावहि
अन्वमङ्किष्यावहि
उत्तम  बहुवचनम्
अनुमङ्कामहे
अनुमङ्क्यामहे
अनुममङ्किमहे
अनुममङ्किमहे
अनुमङ्कितास्महे
अनुमङ्कितास्महे
अनुमङ्किष्यामहे
अनुमङ्किष्यामहे
अनुमङ्कामहै
अनुमङ्क्यामहै
अन्वमङ्कामहि
अन्वमङ्क्यामहि
अनुमङ्केमहि
अनुमङ्क्येमहि
अनुमङ्किषीमहि
अनुमङ्किषीमहि
अन्वमङ्किष्महि
अन्वमङ्किष्महि
अन्वमङ्किष्यामहि
अन्वमङ्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अन्वमङ्किष्येताम्
अन्वमङ्किष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अन्वमङ्किष्येथाम्
अन्वमङ्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अन्वमङ्किष्यध्वम्
अन्वमङ्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्