अनु + नाध् - नाधृँ - याच्ञोपतापैश्वर्याशीष्षु भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अनुनाधते
अनुनाध्यते
अनुननाधे
अनुननाधे
अनुनाधिता
अनुनाधिता
अनुनाधिष्यते
अनुनाधिष्यते
अनुनाधताम्
अनुनाध्यताम्
अन्वनाधत
अन्वनाध्यत
अनुनाधेत
अनुनाध्येत
अनुनाधिषीष्ट
अनुनाधिषीष्ट
अन्वनाधिष्ट
अन्वनाधि
अन्वनाधिष्यत
अन्वनाधिष्यत
प्रथम  द्विवचनम्
अनुनाधेते
अनुनाध्येते
अनुननाधाते
अनुननाधाते
अनुनाधितारौ
अनुनाधितारौ
अनुनाधिष्येते
अनुनाधिष्येते
अनुनाधेताम्
अनुनाध्येताम्
अन्वनाधेताम्
अन्वनाध्येताम्
अनुनाधेयाताम्
अनुनाध्येयाताम्
अनुनाधिषीयास्ताम्
अनुनाधिषीयास्ताम्
अन्वनाधिषाताम्
अन्वनाधिषाताम्
अन्वनाधिष्येताम्
अन्वनाधिष्येताम्
प्रथम  बहुवचनम्
अनुनाधन्ते
अनुनाध्यन्ते
अनुननाधिरे
अनुननाधिरे
अनुनाधितारः
अनुनाधितारः
अनुनाधिष्यन्ते
अनुनाधिष्यन्ते
अनुनाधन्ताम्
अनुनाध्यन्ताम्
अन्वनाधन्त
अन्वनाध्यन्त
अनुनाधेरन्
अनुनाध्येरन्
अनुनाधिषीरन्
अनुनाधिषीरन्
अन्वनाधिषत
अन्वनाधिषत
अन्वनाधिष्यन्त
अन्वनाधिष्यन्त
मध्यम  एकवचनम्
अनुनाधसे
अनुनाध्यसे
अनुननाधिषे
अनुननाधिषे
अनुनाधितासे
अनुनाधितासे
अनुनाधिष्यसे
अनुनाधिष्यसे
अनुनाधस्व
अनुनाध्यस्व
अन्वनाधथाः
अन्वनाध्यथाः
अनुनाधेथाः
अनुनाध्येथाः
अनुनाधिषीष्ठाः
अनुनाधिषीष्ठाः
अन्वनाधिष्ठाः
अन्वनाधिष्ठाः
अन्वनाधिष्यथाः
अन्वनाधिष्यथाः
मध्यम  द्विवचनम्
अनुनाधेथे
अनुनाध्येथे
अनुननाधाथे
अनुननाधाथे
अनुनाधितासाथे
अनुनाधितासाथे
अनुनाधिष्येथे
अनुनाधिष्येथे
अनुनाधेथाम्
अनुनाध्येथाम्
अन्वनाधेथाम्
अन्वनाध्येथाम्
अनुनाधेयाथाम्
अनुनाध्येयाथाम्
अनुनाधिषीयास्थाम्
अनुनाधिषीयास्थाम्
अन्वनाधिषाथाम्
अन्वनाधिषाथाम्
अन्वनाधिष्येथाम्
अन्वनाधिष्येथाम्
मध्यम  बहुवचनम्
अनुनाधध्वे
अनुनाध्यध्वे
अनुननाधिध्वे
अनुननाधिध्वे
अनुनाधिताध्वे
अनुनाधिताध्वे
अनुनाधिष्यध्वे
अनुनाधिष्यध्वे
अनुनाधध्वम्
अनुनाध्यध्वम्
अन्वनाधध्वम्
अन्वनाध्यध्वम्
अनुनाधेध्वम्
अनुनाध्येध्वम्
अनुनाधिषीध्वम्
अनुनाधिषीध्वम्
अन्वनाधिढ्वम्
अन्वनाधिढ्वम्
अन्वनाधिष्यध्वम्
अन्वनाधिष्यध्वम्
उत्तम  एकवचनम्
अनुनाधे
अनुनाध्ये
अनुननाधे
अनुननाधे
अनुनाधिताहे
अनुनाधिताहे
अनुनाधिष्ये
अनुनाधिष्ये
अनुनाधै
अनुनाध्यै
अन्वनाधे
अन्वनाध्ये
अनुनाधेय
अनुनाध्येय
अनुनाधिषीय
अनुनाधिषीय
अन्वनाधिषि
अन्वनाधिषि
अन्वनाधिष्ये
अन्वनाधिष्ये
उत्तम  द्विवचनम्
अनुनाधावहे
अनुनाध्यावहे
अनुननाधिवहे
अनुननाधिवहे
अनुनाधितास्वहे
अनुनाधितास्वहे
अनुनाधिष्यावहे
अनुनाधिष्यावहे
अनुनाधावहै
अनुनाध्यावहै
अन्वनाधावहि
अन्वनाध्यावहि
अनुनाधेवहि
अनुनाध्येवहि
अनुनाधिषीवहि
अनुनाधिषीवहि
अन्वनाधिष्वहि
अन्वनाधिष्वहि
अन्वनाधिष्यावहि
अन्वनाधिष्यावहि
उत्तम  बहुवचनम्
अनुनाधामहे
अनुनाध्यामहे
अनुननाधिमहे
अनुननाधिमहे
अनुनाधितास्महे
अनुनाधितास्महे
अनुनाधिष्यामहे
अनुनाधिष्यामहे
अनुनाधामहै
अनुनाध्यामहै
अन्वनाधामहि
अन्वनाध्यामहि
अनुनाधेमहि
अनुनाध्येमहि
अनुनाधिषीमहि
अनुनाधिषीमहि
अन्वनाधिष्महि
अन्वनाधिष्महि
अन्वनाधिष्यामहि
अन्वनाधिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अन्वनाधिष्येताम्
अन्वनाधिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अन्वनाधिष्येथाम्
अन्वनाधिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अन्वनाधिष्यध्वम्
अन्वनाधिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्