अनु + नख् - णखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अनुनखति
अनुनख्यते
अनुननाख
अनुनेखे
अनुनखिता
अनुनखिता
अनुनखिष्यति
अनुनखिष्यते
अनुनखतात् / अनुनखताद् / अनुनखतु
अनुनख्यताम्
अन्वनखत् / अन्वनखद्
अन्वनख्यत
अनुनखेत् / अनुनखेद्
अनुनख्येत
अनुनख्यात् / अनुनख्याद्
अनुनखिषीष्ट
अन्वनाखीत् / अन्वनाखीद् / अन्वनखीत् / अन्वनखीद्
अन्वनाखि
अन्वनखिष्यत् / अन्वनखिष्यद्
अन्वनखिष्यत
प्रथम  द्विवचनम्
अनुनखतः
अनुनख्येते
अनुनेखतुः
अनुनेखाते
अनुनखितारौ
अनुनखितारौ
अनुनखिष्यतः
अनुनखिष्येते
अनुनखताम्
अनुनख्येताम्
अन्वनखताम्
अन्वनख्येताम्
अनुनखेताम्
अनुनख्येयाताम्
अनुनख्यास्ताम्
अनुनखिषीयास्ताम्
अन्वनाखिष्टाम् / अन्वनखिष्टाम्
अन्वनखिषाताम्
अन्वनखिष्यताम्
अन्वनखिष्येताम्
प्रथम  बहुवचनम्
अनुनखन्ति
अनुनख्यन्ते
अनुनेखुः
अनुनेखिरे
अनुनखितारः
अनुनखितारः
अनुनखिष्यन्ति
अनुनखिष्यन्ते
अनुनखन्तु
अनुनख्यन्ताम्
अन्वनखन्
अन्वनख्यन्त
अनुनखेयुः
अनुनख्येरन्
अनुनख्यासुः
अनुनखिषीरन्
अन्वनाखिषुः / अन्वनखिषुः
अन्वनखिषत
अन्वनखिष्यन्
अन्वनखिष्यन्त
मध्यम  एकवचनम्
अनुनखसि
अनुनख्यसे
अनुनेखिथ
अनुनेखिषे
अनुनखितासि
अनुनखितासे
अनुनखिष्यसि
अनुनखिष्यसे
अनुनखतात् / अनुनखताद् / अनुनख
अनुनख्यस्व
अन्वनखः
अन्वनख्यथाः
अनुनखेः
अनुनख्येथाः
अनुनख्याः
अनुनखिषीष्ठाः
अन्वनाखीः / अन्वनखीः
अन्वनखिष्ठाः
अन्वनखिष्यः
अन्वनखिष्यथाः
मध्यम  द्विवचनम्
अनुनखथः
अनुनख्येथे
अनुनेखथुः
अनुनेखाथे
अनुनखितास्थः
अनुनखितासाथे
अनुनखिष्यथः
अनुनखिष्येथे
अनुनखतम्
अनुनख्येथाम्
अन्वनखतम्
अन्वनख्येथाम्
अनुनखेतम्
अनुनख्येयाथाम्
अनुनख्यास्तम्
अनुनखिषीयास्थाम्
अन्वनाखिष्टम् / अन्वनखिष्टम्
अन्वनखिषाथाम्
अन्वनखिष्यतम्
अन्वनखिष्येथाम्
मध्यम  बहुवचनम्
अनुनखथ
अनुनख्यध्वे
अनुनेख
अनुनेखिध्वे
अनुनखितास्थ
अनुनखिताध्वे
अनुनखिष्यथ
अनुनखिष्यध्वे
अनुनखत
अनुनख्यध्वम्
अन्वनखत
अन्वनख्यध्वम्
अनुनखेत
अनुनख्येध्वम्
अनुनख्यास्त
अनुनखिषीध्वम्
अन्वनाखिष्ट / अन्वनखिष्ट
अन्वनखिढ्वम्
अन्वनखिष्यत
अन्वनखिष्यध्वम्
उत्तम  एकवचनम्
अनुनखामि
अनुनख्ये
अनुननख / अनुननाख
अनुनेखे
अनुनखितास्मि
अनुनखिताहे
अनुनखिष्यामि
अनुनखिष्ये
अनुनखानि
अनुनख्यै
अन्वनखम्
अन्वनख्ये
अनुनखेयम्
अनुनख्येय
अनुनख्यासम्
अनुनखिषीय
अन्वनाखिषम् / अन्वनखिषम्
अन्वनखिषि
अन्वनखिष्यम्
अन्वनखिष्ये
उत्तम  द्विवचनम्
अनुनखावः
अनुनख्यावहे
अनुनेखिव
अनुनेखिवहे
अनुनखितास्वः
अनुनखितास्वहे
अनुनखिष्यावः
अनुनखिष्यावहे
अनुनखाव
अनुनख्यावहै
अन्वनखाव
अन्वनख्यावहि
अनुनखेव
अनुनख्येवहि
अनुनख्यास्व
अनुनखिषीवहि
अन्वनाखिष्व / अन्वनखिष्व
अन्वनखिष्वहि
अन्वनखिष्याव
अन्वनखिष्यावहि
उत्तम  बहुवचनम्
अनुनखामः
अनुनख्यामहे
अनुनेखिम
अनुनेखिमहे
अनुनखितास्मः
अनुनखितास्महे
अनुनखिष्यामः
अनुनखिष्यामहे
अनुनखाम
अनुनख्यामहै
अन्वनखाम
अन्वनख्यामहि
अनुनखेम
अनुनख्येमहि
अनुनख्यास्म
अनुनखिषीमहि
अन्वनाखिष्म / अन्वनखिष्म
अन्वनखिष्महि
अन्वनखिष्याम
अन्वनखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अनुनखतात् / अनुनखताद् / अनुनखतु
अन्वनखत् / अन्वनखद्
अनुनख्यात् / अनुनख्याद्
अन्वनाखीत् / अन्वनाखीद् / अन्वनखीत् / अन्वनखीद्
अन्वनखिष्यत् / अन्वनखिष्यद्
प्रथमा  द्विवचनम्
अन्वनाखिष्टाम् / अन्वनखिष्टाम्
अन्वनखिष्येताम्
प्रथमा  बहुवचनम्
अन्वनाखिषुः / अन्वनखिषुः
मध्यम पुरुषः  एकवचनम्
अनुनखतात् / अनुनखताद् / अनुनख
अन्वनाखीः / अन्वनखीः
मध्यम पुरुषः  द्विवचनम्
अन्वनाखिष्टम् / अन्वनखिष्टम्
अन्वनखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अन्वनाखिष्ट / अन्वनखिष्ट
अन्वनखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अन्वनाखिषम् / अन्वनखिषम्
उत्तम पुरुषः  द्विवचनम्
अन्वनाखिष्व / अन्वनखिष्व
उत्तम पुरुषः  बहुवचनम्
अन्वनाखिष्म / अन्वनखिष्म