अनु + गुद् - गुदँ - क्रीडायामेव भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अनुगोदते
अनुगुद्यते
अनुजुगुदे
अनुजुगुदे
अनुगोदिता
अनुगोदिता
अनुगोदिष्यते
अनुगोदिष्यते
अनुगोदताम्
अनुगुद्यताम्
अन्वगोदत
अन्वगुद्यत
अनुगोदेत
अनुगुद्येत
अनुगोदिषीष्ट
अनुगोदिषीष्ट
अन्वगोदिष्ट
अन्वगोदि
अन्वगोदिष्यत
अन्वगोदिष्यत
प्रथम  द्विवचनम्
अनुगोदेते
अनुगुद्येते
अनुजुगुदाते
अनुजुगुदाते
अनुगोदितारौ
अनुगोदितारौ
अनुगोदिष्येते
अनुगोदिष्येते
अनुगोदेताम्
अनुगुद्येताम्
अन्वगोदेताम्
अन्वगुद्येताम्
अनुगोदेयाताम्
अनुगुद्येयाताम्
अनुगोदिषीयास्ताम्
अनुगोदिषीयास्ताम्
अन्वगोदिषाताम्
अन्वगोदिषाताम्
अन्वगोदिष्येताम्
अन्वगोदिष्येताम्
प्रथम  बहुवचनम्
अनुगोदन्ते
अनुगुद्यन्ते
अनुजुगुदिरे
अनुजुगुदिरे
अनुगोदितारः
अनुगोदितारः
अनुगोदिष्यन्ते
अनुगोदिष्यन्ते
अनुगोदन्ताम्
अनुगुद्यन्ताम्
अन्वगोदन्त
अन्वगुद्यन्त
अनुगोदेरन्
अनुगुद्येरन्
अनुगोदिषीरन्
अनुगोदिषीरन्
अन्वगोदिषत
अन्वगोदिषत
अन्वगोदिष्यन्त
अन्वगोदिष्यन्त
मध्यम  एकवचनम्
अनुगोदसे
अनुगुद्यसे
अनुजुगुदिषे
अनुजुगुदिषे
अनुगोदितासे
अनुगोदितासे
अनुगोदिष्यसे
अनुगोदिष्यसे
अनुगोदस्व
अनुगुद्यस्व
अन्वगोदथाः
अन्वगुद्यथाः
अनुगोदेथाः
अनुगुद्येथाः
अनुगोदिषीष्ठाः
अनुगोदिषीष्ठाः
अन्वगोदिष्ठाः
अन्वगोदिष्ठाः
अन्वगोदिष्यथाः
अन्वगोदिष्यथाः
मध्यम  द्विवचनम्
अनुगोदेथे
अनुगुद्येथे
अनुजुगुदाथे
अनुजुगुदाथे
अनुगोदितासाथे
अनुगोदितासाथे
अनुगोदिष्येथे
अनुगोदिष्येथे
अनुगोदेथाम्
अनुगुद्येथाम्
अन्वगोदेथाम्
अन्वगुद्येथाम्
अनुगोदेयाथाम्
अनुगुद्येयाथाम्
अनुगोदिषीयास्थाम्
अनुगोदिषीयास्थाम्
अन्वगोदिषाथाम्
अन्वगोदिषाथाम्
अन्वगोदिष्येथाम्
अन्वगोदिष्येथाम्
मध्यम  बहुवचनम्
अनुगोदध्वे
अनुगुद्यध्वे
अनुजुगुदिध्वे
अनुजुगुदिध्वे
अनुगोदिताध्वे
अनुगोदिताध्वे
अनुगोदिष्यध्वे
अनुगोदिष्यध्वे
अनुगोदध्वम्
अनुगुद्यध्वम्
अन्वगोदध्वम्
अन्वगुद्यध्वम्
अनुगोदेध्वम्
अनुगुद्येध्वम्
अनुगोदिषीध्वम्
अनुगोदिषीध्वम्
अन्वगोदिढ्वम्
अन्वगोदिढ्वम्
अन्वगोदिष्यध्वम्
अन्वगोदिष्यध्वम्
उत्तम  एकवचनम्
अनुगोदे
अनुगुद्ये
अनुजुगुदे
अनुजुगुदे
अनुगोदिताहे
अनुगोदिताहे
अनुगोदिष्ये
अनुगोदिष्ये
अनुगोदै
अनुगुद्यै
अन्वगोदे
अन्वगुद्ये
अनुगोदेय
अनुगुद्येय
अनुगोदिषीय
अनुगोदिषीय
अन्वगोदिषि
अन्वगोदिषि
अन्वगोदिष्ये
अन्वगोदिष्ये
उत्तम  द्विवचनम्
अनुगोदावहे
अनुगुद्यावहे
अनुजुगुदिवहे
अनुजुगुदिवहे
अनुगोदितास्वहे
अनुगोदितास्वहे
अनुगोदिष्यावहे
अनुगोदिष्यावहे
अनुगोदावहै
अनुगुद्यावहै
अन्वगोदावहि
अन्वगुद्यावहि
अनुगोदेवहि
अनुगुद्येवहि
अनुगोदिषीवहि
अनुगोदिषीवहि
अन्वगोदिष्वहि
अन्वगोदिष्वहि
अन्वगोदिष्यावहि
अन्वगोदिष्यावहि
उत्तम  बहुवचनम्
अनुगोदामहे
अनुगुद्यामहे
अनुजुगुदिमहे
अनुजुगुदिमहे
अनुगोदितास्महे
अनुगोदितास्महे
अनुगोदिष्यामहे
अनुगोदिष्यामहे
अनुगोदामहै
अनुगुद्यामहै
अन्वगोदामहि
अन्वगुद्यामहि
अनुगोदेमहि
अनुगुद्येमहि
अनुगोदिषीमहि
अनुगोदिषीमहि
अन्वगोदिष्महि
अन्वगोदिष्महि
अन्वगोदिष्यामहि
अन्वगोदिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अन्वगोदिष्येताम्
अन्वगोदिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अन्वगोदिष्येथाम्
अन्वगोदिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अन्वगोदिष्यध्वम्
अन्वगोदिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्