अनु + गद् - गदँ - व्यक्तायां वाचि भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अनुगदति
अनुगद्यते
अनुजगाद
अनुजगदे
अनुगदिता
अनुगदिता
अनुगदिष्यति
अनुगदिष्यते
अनुगदतात् / अनुगदताद् / अनुगदतु
अनुगद्यताम्
अन्वगदत् / अन्वगदद्
अन्वगद्यत
अनुगदेत् / अनुगदेद्
अनुगद्येत
अनुगद्यात् / अनुगद्याद्
अनुगदिषीष्ट
अन्वगादीत् / अन्वगादीद् / अन्वगदीत् / अन्वगदीद्
अन्वगादि
अन्वगदिष्यत् / अन्वगदिष्यद्
अन्वगदिष्यत
प्रथम  द्विवचनम्
अनुगदतः
अनुगद्येते
अनुजगदतुः
अनुजगदाते
अनुगदितारौ
अनुगदितारौ
अनुगदिष्यतः
अनुगदिष्येते
अनुगदताम्
अनुगद्येताम्
अन्वगदताम्
अन्वगद्येताम्
अनुगदेताम्
अनुगद्येयाताम्
अनुगद्यास्ताम्
अनुगदिषीयास्ताम्
अन्वगादिष्टाम् / अन्वगदिष्टाम्
अन्वगदिषाताम्
अन्वगदिष्यताम्
अन्वगदिष्येताम्
प्रथम  बहुवचनम्
अनुगदन्ति
अनुगद्यन्ते
अनुजगदुः
अनुजगदिरे
अनुगदितारः
अनुगदितारः
अनुगदिष्यन्ति
अनुगदिष्यन्ते
अनुगदन्तु
अनुगद्यन्ताम्
अन्वगदन्
अन्वगद्यन्त
अनुगदेयुः
अनुगद्येरन्
अनुगद्यासुः
अनुगदिषीरन्
अन्वगादिषुः / अन्वगदिषुः
अन्वगदिषत
अन्वगदिष्यन्
अन्वगदिष्यन्त
मध्यम  एकवचनम्
अनुगदसि
अनुगद्यसे
अनुजगदिथ
अनुजगदिषे
अनुगदितासि
अनुगदितासे
अनुगदिष्यसि
अनुगदिष्यसे
अनुगदतात् / अनुगदताद् / अनुगद
अनुगद्यस्व
अन्वगदः
अन्वगद्यथाः
अनुगदेः
अनुगद्येथाः
अनुगद्याः
अनुगदिषीष्ठाः
अन्वगादीः / अन्वगदीः
अन्वगदिष्ठाः
अन्वगदिष्यः
अन्वगदिष्यथाः
मध्यम  द्विवचनम्
अनुगदथः
अनुगद्येथे
अनुजगदथुः
अनुजगदाथे
अनुगदितास्थः
अनुगदितासाथे
अनुगदिष्यथः
अनुगदिष्येथे
अनुगदतम्
अनुगद्येथाम्
अन्वगदतम्
अन्वगद्येथाम्
अनुगदेतम्
अनुगद्येयाथाम्
अनुगद्यास्तम्
अनुगदिषीयास्थाम्
अन्वगादिष्टम् / अन्वगदिष्टम्
अन्वगदिषाथाम्
अन्वगदिष्यतम्
अन्वगदिष्येथाम्
मध्यम  बहुवचनम्
अनुगदथ
अनुगद्यध्वे
अनुजगद
अनुजगदिध्वे
अनुगदितास्थ
अनुगदिताध्वे
अनुगदिष्यथ
अनुगदिष्यध्वे
अनुगदत
अनुगद्यध्वम्
अन्वगदत
अन्वगद्यध्वम्
अनुगदेत
अनुगद्येध्वम्
अनुगद्यास्त
अनुगदिषीध्वम्
अन्वगादिष्ट / अन्वगदिष्ट
अन्वगदिढ्वम्
अन्वगदिष्यत
अन्वगदिष्यध्वम्
उत्तम  एकवचनम्
अनुगदामि
अनुगद्ये
अनुजगद / अनुजगाद
अनुजगदे
अनुगदितास्मि
अनुगदिताहे
अनुगदिष्यामि
अनुगदिष्ये
अनुगदानि
अनुगद्यै
अन्वगदम्
अन्वगद्ये
अनुगदेयम्
अनुगद्येय
अनुगद्यासम्
अनुगदिषीय
अन्वगादिषम् / अन्वगदिषम्
अन्वगदिषि
अन्वगदिष्यम्
अन्वगदिष्ये
उत्तम  द्विवचनम्
अनुगदावः
अनुगद्यावहे
अनुजगदिव
अनुजगदिवहे
अनुगदितास्वः
अनुगदितास्वहे
अनुगदिष्यावः
अनुगदिष्यावहे
अनुगदाव
अनुगद्यावहै
अन्वगदाव
अन्वगद्यावहि
अनुगदेव
अनुगद्येवहि
अनुगद्यास्व
अनुगदिषीवहि
अन्वगादिष्व / अन्वगदिष्व
अन्वगदिष्वहि
अन्वगदिष्याव
अन्वगदिष्यावहि
उत्तम  बहुवचनम्
अनुगदामः
अनुगद्यामहे
अनुजगदिम
अनुजगदिमहे
अनुगदितास्मः
अनुगदितास्महे
अनुगदिष्यामः
अनुगदिष्यामहे
अनुगदाम
अनुगद्यामहै
अन्वगदाम
अन्वगद्यामहि
अनुगदेम
अनुगद्येमहि
अनुगद्यास्म
अनुगदिषीमहि
अन्वगादिष्म / अन्वगदिष्म
अन्वगदिष्महि
अन्वगदिष्याम
अन्वगदिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अनुगदतात् / अनुगदताद् / अनुगदतु
अन्वगदत् / अन्वगदद्
अनुगद्यात् / अनुगद्याद्
अन्वगादीत् / अन्वगादीद् / अन्वगदीत् / अन्वगदीद्
अन्वगदिष्यत् / अन्वगदिष्यद्
प्रथमा  द्विवचनम्
अन्वगादिष्टाम् / अन्वगदिष्टाम्
अन्वगदिष्येताम्
प्रथमा  बहुवचनम्
अन्वगादिषुः / अन्वगदिषुः
मध्यम पुरुषः  एकवचनम्
अनुगदतात् / अनुगदताद् / अनुगद
अन्वगादीः / अन्वगदीः
मध्यम पुरुषः  द्विवचनम्
अन्वगादिष्टम् / अन्वगदिष्टम्
अन्वगदिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अन्वगादिष्ट / अन्वगदिष्ट
अन्वगदिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अन्वगादिषम् / अन्वगदिषम्
उत्तम पुरुषः  द्विवचनम्
अन्वगादिष्व / अन्वगदिष्व
उत्तम पुरुषः  बहुवचनम्
अन्वगादिष्म / अन्वगदिष्म