अनु + कूर्द् - कुर्दँ - क्रीडायामेव भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अनुकूर्दते
अनुकूर्द्यते
अनुचुकूर्दे
अनुचुकूर्दे
अनुकूर्दिता
अनुकूर्दिता
अनुकूर्दिष्यते
अनुकूर्दिष्यते
अनुकूर्दताम्
अनुकूर्द्यताम्
अन्वकूर्दत
अन्वकूर्द्यत
अनुकूर्देत
अनुकूर्द्येत
अनुकूर्दिषीष्ट
अनुकूर्दिषीष्ट
अन्वकूर्दिष्ट
अन्वकूर्दि
अन्वकूर्दिष्यत
अन्वकूर्दिष्यत
प्रथम  द्विवचनम्
अनुकूर्देते
अनुकूर्द्येते
अनुचुकूर्दाते
अनुचुकूर्दाते
अनुकूर्दितारौ
अनुकूर्दितारौ
अनुकूर्दिष्येते
अनुकूर्दिष्येते
अनुकूर्देताम्
अनुकूर्द्येताम्
अन्वकूर्देताम्
अन्वकूर्द्येताम्
अनुकूर्देयाताम्
अनुकूर्द्येयाताम्
अनुकूर्दिषीयास्ताम्
अनुकूर्दिषीयास्ताम्
अन्वकूर्दिषाताम्
अन्वकूर्दिषाताम्
अन्वकूर्दिष्येताम्
अन्वकूर्दिष्येताम्
प्रथम  बहुवचनम्
अनुकूर्दन्ते
अनुकूर्द्यन्ते
अनुचुकूर्दिरे
अनुचुकूर्दिरे
अनुकूर्दितारः
अनुकूर्दितारः
अनुकूर्दिष्यन्ते
अनुकूर्दिष्यन्ते
अनुकूर्दन्ताम्
अनुकूर्द्यन्ताम्
अन्वकूर्दन्त
अन्वकूर्द्यन्त
अनुकूर्देरन्
अनुकूर्द्येरन्
अनुकूर्दिषीरन्
अनुकूर्दिषीरन्
अन्वकूर्दिषत
अन्वकूर्दिषत
अन्वकूर्दिष्यन्त
अन्वकूर्दिष्यन्त
मध्यम  एकवचनम्
अनुकूर्दसे
अनुकूर्द्यसे
अनुचुकूर्दिषे
अनुचुकूर्दिषे
अनुकूर्दितासे
अनुकूर्दितासे
अनुकूर्दिष्यसे
अनुकूर्दिष्यसे
अनुकूर्दस्व
अनुकूर्द्यस्व
अन्वकूर्दथाः
अन्वकूर्द्यथाः
अनुकूर्देथाः
अनुकूर्द्येथाः
अनुकूर्दिषीष्ठाः
अनुकूर्दिषीष्ठाः
अन्वकूर्दिष्ठाः
अन्वकूर्दिष्ठाः
अन्वकूर्दिष्यथाः
अन्वकूर्दिष्यथाः
मध्यम  द्विवचनम्
अनुकूर्देथे
अनुकूर्द्येथे
अनुचुकूर्दाथे
अनुचुकूर्दाथे
अनुकूर्दितासाथे
अनुकूर्दितासाथे
अनुकूर्दिष्येथे
अनुकूर्दिष्येथे
अनुकूर्देथाम्
अनुकूर्द्येथाम्
अन्वकूर्देथाम्
अन्वकूर्द्येथाम्
अनुकूर्देयाथाम्
अनुकूर्द्येयाथाम्
अनुकूर्दिषीयास्थाम्
अनुकूर्दिषीयास्थाम्
अन्वकूर्दिषाथाम्
अन्वकूर्दिषाथाम्
अन्वकूर्दिष्येथाम्
अन्वकूर्दिष्येथाम्
मध्यम  बहुवचनम्
अनुकूर्दध्वे
अनुकूर्द्यध्वे
अनुचुकूर्दिध्वे
अनुचुकूर्दिध्वे
अनुकूर्दिताध्वे
अनुकूर्दिताध्वे
अनुकूर्दिष्यध्वे
अनुकूर्दिष्यध्वे
अनुकूर्दध्वम्
अनुकूर्द्यध्वम्
अन्वकूर्दध्वम्
अन्वकूर्द्यध्वम्
अनुकूर्देध्वम्
अनुकूर्द्येध्वम्
अनुकूर्दिषीध्वम्
अनुकूर्दिषीध्वम्
अन्वकूर्दिढ्वम्
अन्वकूर्दिढ्वम्
अन्वकूर्दिष्यध्वम्
अन्वकूर्दिष्यध्वम्
उत्तम  एकवचनम्
अनुकूर्दे
अनुकूर्द्ये
अनुचुकूर्दे
अनुचुकूर्दे
अनुकूर्दिताहे
अनुकूर्दिताहे
अनुकूर्दिष्ये
अनुकूर्दिष्ये
अनुकूर्दै
अनुकूर्द्यै
अन्वकूर्दे
अन्वकूर्द्ये
अनुकूर्देय
अनुकूर्द्येय
अनुकूर्दिषीय
अनुकूर्दिषीय
अन्वकूर्दिषि
अन्वकूर्दिषि
अन्वकूर्दिष्ये
अन्वकूर्दिष्ये
उत्तम  द्विवचनम्
अनुकूर्दावहे
अनुकूर्द्यावहे
अनुचुकूर्दिवहे
अनुचुकूर्दिवहे
अनुकूर्दितास्वहे
अनुकूर्दितास्वहे
अनुकूर्दिष्यावहे
अनुकूर्दिष्यावहे
अनुकूर्दावहै
अनुकूर्द्यावहै
अन्वकूर्दावहि
अन्वकूर्द्यावहि
अनुकूर्देवहि
अनुकूर्द्येवहि
अनुकूर्दिषीवहि
अनुकूर्दिषीवहि
अन्वकूर्दिष्वहि
अन्वकूर्दिष्वहि
अन्वकूर्दिष्यावहि
अन्वकूर्दिष्यावहि
उत्तम  बहुवचनम्
अनुकूर्दामहे
अनुकूर्द्यामहे
अनुचुकूर्दिमहे
अनुचुकूर्दिमहे
अनुकूर्दितास्महे
अनुकूर्दितास्महे
अनुकूर्दिष्यामहे
अनुकूर्दिष्यामहे
अनुकूर्दामहै
अनुकूर्द्यामहै
अन्वकूर्दामहि
अन्वकूर्द्यामहि
अनुकूर्देमहि
अनुकूर्द्येमहि
अनुकूर्दिषीमहि
अनुकूर्दिषीमहि
अन्वकूर्दिष्महि
अन्वकूर्दिष्महि
अन्वकूर्दिष्यामहि
अन्वकूर्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अन्वकूर्दिष्येताम्
अन्वकूर्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अन्वकूर्दिष्येथाम्
अन्वकूर्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अन्वकूर्दिष्यध्वम्
अन्वकूर्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अन्वकूर्दिष्यावहि
अन्वकूर्दिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अन्वकूर्दिष्यामहि
अन्वकूर्दिष्यामहि