अनु + कञ्च् - कचिँ - दीप्तिबन्धनयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अनुकञ्चते
अनुकञ्च्यते
अनुचकञ्चे
अनुचकञ्चे
अनुकञ्चिता
अनुकञ्चिता
अनुकञ्चिष्यते
अनुकञ्चिष्यते
अनुकञ्चताम्
अनुकञ्च्यताम्
अन्वकञ्चत
अन्वकञ्च्यत
अनुकञ्चेत
अनुकञ्च्येत
अनुकञ्चिषीष्ट
अनुकञ्चिषीष्ट
अन्वकञ्चिष्ट
अन्वकञ्चि
अन्वकञ्चिष्यत
अन्वकञ्चिष्यत
प्रथम  द्विवचनम्
अनुकञ्चेते
अनुकञ्च्येते
अनुचकञ्चाते
अनुचकञ्चाते
अनुकञ्चितारौ
अनुकञ्चितारौ
अनुकञ्चिष्येते
अनुकञ्चिष्येते
अनुकञ्चेताम्
अनुकञ्च्येताम्
अन्वकञ्चेताम्
अन्वकञ्च्येताम्
अनुकञ्चेयाताम्
अनुकञ्च्येयाताम्
अनुकञ्चिषीयास्ताम्
अनुकञ्चिषीयास्ताम्
अन्वकञ्चिषाताम्
अन्वकञ्चिषाताम्
अन्वकञ्चिष्येताम्
अन्वकञ्चिष्येताम्
प्रथम  बहुवचनम्
अनुकञ्चन्ते
अनुकञ्च्यन्ते
अनुचकञ्चिरे
अनुचकञ्चिरे
अनुकञ्चितारः
अनुकञ्चितारः
अनुकञ्चिष्यन्ते
अनुकञ्चिष्यन्ते
अनुकञ्चन्ताम्
अनुकञ्च्यन्ताम्
अन्वकञ्चन्त
अन्वकञ्च्यन्त
अनुकञ्चेरन्
अनुकञ्च्येरन्
अनुकञ्चिषीरन्
अनुकञ्चिषीरन्
अन्वकञ्चिषत
अन्वकञ्चिषत
अन्वकञ्चिष्यन्त
अन्वकञ्चिष्यन्त
मध्यम  एकवचनम्
अनुकञ्चसे
अनुकञ्च्यसे
अनुचकञ्चिषे
अनुचकञ्चिषे
अनुकञ्चितासे
अनुकञ्चितासे
अनुकञ्चिष्यसे
अनुकञ्चिष्यसे
अनुकञ्चस्व
अनुकञ्च्यस्व
अन्वकञ्चथाः
अन्वकञ्च्यथाः
अनुकञ्चेथाः
अनुकञ्च्येथाः
अनुकञ्चिषीष्ठाः
अनुकञ्चिषीष्ठाः
अन्वकञ्चिष्ठाः
अन्वकञ्चिष्ठाः
अन्वकञ्चिष्यथाः
अन्वकञ्चिष्यथाः
मध्यम  द्विवचनम्
अनुकञ्चेथे
अनुकञ्च्येथे
अनुचकञ्चाथे
अनुचकञ्चाथे
अनुकञ्चितासाथे
अनुकञ्चितासाथे
अनुकञ्चिष्येथे
अनुकञ्चिष्येथे
अनुकञ्चेथाम्
अनुकञ्च्येथाम्
अन्वकञ्चेथाम्
अन्वकञ्च्येथाम्
अनुकञ्चेयाथाम्
अनुकञ्च्येयाथाम्
अनुकञ्चिषीयास्थाम्
अनुकञ्चिषीयास्थाम्
अन्वकञ्चिषाथाम्
अन्वकञ्चिषाथाम्
अन्वकञ्चिष्येथाम्
अन्वकञ्चिष्येथाम्
मध्यम  बहुवचनम्
अनुकञ्चध्वे
अनुकञ्च्यध्वे
अनुचकञ्चिध्वे
अनुचकञ्चिध्वे
अनुकञ्चिताध्वे
अनुकञ्चिताध्वे
अनुकञ्चिष्यध्वे
अनुकञ्चिष्यध्वे
अनुकञ्चध्वम्
अनुकञ्च्यध्वम्
अन्वकञ्चध्वम्
अन्वकञ्च्यध्वम्
अनुकञ्चेध्वम्
अनुकञ्च्येध्वम्
अनुकञ्चिषीध्वम्
अनुकञ्चिषीध्वम्
अन्वकञ्चिढ्वम्
अन्वकञ्चिढ्वम्
अन्वकञ्चिष्यध्वम्
अन्वकञ्चिष्यध्वम्
उत्तम  एकवचनम्
अनुकञ्चे
अनुकञ्च्ये
अनुचकञ्चे
अनुचकञ्चे
अनुकञ्चिताहे
अनुकञ्चिताहे
अनुकञ्चिष्ये
अनुकञ्चिष्ये
अनुकञ्चै
अनुकञ्च्यै
अन्वकञ्चे
अन्वकञ्च्ये
अनुकञ्चेय
अनुकञ्च्येय
अनुकञ्चिषीय
अनुकञ्चिषीय
अन्वकञ्चिषि
अन्वकञ्चिषि
अन्वकञ्चिष्ये
अन्वकञ्चिष्ये
उत्तम  द्विवचनम्
अनुकञ्चावहे
अनुकञ्च्यावहे
अनुचकञ्चिवहे
अनुचकञ्चिवहे
अनुकञ्चितास्वहे
अनुकञ्चितास्वहे
अनुकञ्चिष्यावहे
अनुकञ्चिष्यावहे
अनुकञ्चावहै
अनुकञ्च्यावहै
अन्वकञ्चावहि
अन्वकञ्च्यावहि
अनुकञ्चेवहि
अनुकञ्च्येवहि
अनुकञ्चिषीवहि
अनुकञ्चिषीवहि
अन्वकञ्चिष्वहि
अन्वकञ्चिष्वहि
अन्वकञ्चिष्यावहि
अन्वकञ्चिष्यावहि
उत्तम  बहुवचनम्
अनुकञ्चामहे
अनुकञ्च्यामहे
अनुचकञ्चिमहे
अनुचकञ्चिमहे
अनुकञ्चितास्महे
अनुकञ्चितास्महे
अनुकञ्चिष्यामहे
अनुकञ्चिष्यामहे
अनुकञ्चामहै
अनुकञ्च्यामहै
अन्वकञ्चामहि
अन्वकञ्च्यामहि
अनुकञ्चेमहि
अनुकञ्च्येमहि
अनुकञ्चिषीमहि
अनुकञ्चिषीमहि
अन्वकञ्चिष्महि
अन्वकञ्चिष्महि
अन्वकञ्चिष्यामहि
अन्वकञ्चिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अन्वकञ्चिष्येताम्
अन्वकञ्चिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अन्वकञ्चिष्येथाम्
अन्वकञ्चिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अन्वकञ्चिष्यध्वम्
अन्वकञ्चिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्