अनु + कख् - कखँ - हसने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अनुकखति
अनुकख्यते
अनुचकाख
अनुचकखे
अनुकखिता
अनुकखिता
अनुकखिष्यति
अनुकखिष्यते
अनुकखतात् / अनुकखताद् / अनुकखतु
अनुकख्यताम्
अन्वकखत् / अन्वकखद्
अन्वकख्यत
अनुकखेत् / अनुकखेद्
अनुकख्येत
अनुकख्यात् / अनुकख्याद्
अनुकखिषीष्ट
अन्वकाखीत् / अन्वकाखीद् / अन्वकखीत् / अन्वकखीद्
अन्वकाखि
अन्वकखिष्यत् / अन्वकखिष्यद्
अन्वकखिष्यत
प्रथम  द्विवचनम्
अनुकखतः
अनुकख्येते
अनुचकखतुः
अनुचकखाते
अनुकखितारौ
अनुकखितारौ
अनुकखिष्यतः
अनुकखिष्येते
अनुकखताम्
अनुकख्येताम्
अन्वकखताम्
अन्वकख्येताम्
अनुकखेताम्
अनुकख्येयाताम्
अनुकख्यास्ताम्
अनुकखिषीयास्ताम्
अन्वकाखिष्टाम् / अन्वकखिष्टाम्
अन्वकखिषाताम्
अन्वकखिष्यताम्
अन्वकखिष्येताम्
प्रथम  बहुवचनम्
अनुकखन्ति
अनुकख्यन्ते
अनुचकखुः
अनुचकखिरे
अनुकखितारः
अनुकखितारः
अनुकखिष्यन्ति
अनुकखिष्यन्ते
अनुकखन्तु
अनुकख्यन्ताम्
अन्वकखन्
अन्वकख्यन्त
अनुकखेयुः
अनुकख्येरन्
अनुकख्यासुः
अनुकखिषीरन्
अन्वकाखिषुः / अन्वकखिषुः
अन्वकखिषत
अन्वकखिष्यन्
अन्वकखिष्यन्त
मध्यम  एकवचनम्
अनुकखसि
अनुकख्यसे
अनुचकखिथ
अनुचकखिषे
अनुकखितासि
अनुकखितासे
अनुकखिष्यसि
अनुकखिष्यसे
अनुकखतात् / अनुकखताद् / अनुकख
अनुकख्यस्व
अन्वकखः
अन्वकख्यथाः
अनुकखेः
अनुकख्येथाः
अनुकख्याः
अनुकखिषीष्ठाः
अन्वकाखीः / अन्वकखीः
अन्वकखिष्ठाः
अन्वकखिष्यः
अन्वकखिष्यथाः
मध्यम  द्विवचनम्
अनुकखथः
अनुकख्येथे
अनुचकखथुः
अनुचकखाथे
अनुकखितास्थः
अनुकखितासाथे
अनुकखिष्यथः
अनुकखिष्येथे
अनुकखतम्
अनुकख्येथाम्
अन्वकखतम्
अन्वकख्येथाम्
अनुकखेतम्
अनुकख्येयाथाम्
अनुकख्यास्तम्
अनुकखिषीयास्थाम्
अन्वकाखिष्टम् / अन्वकखिष्टम्
अन्वकखिषाथाम्
अन्वकखिष्यतम्
अन्वकखिष्येथाम्
मध्यम  बहुवचनम्
अनुकखथ
अनुकख्यध्वे
अनुचकख
अनुचकखिध्वे
अनुकखितास्थ
अनुकखिताध्वे
अनुकखिष्यथ
अनुकखिष्यध्वे
अनुकखत
अनुकख्यध्वम्
अन्वकखत
अन्वकख्यध्वम्
अनुकखेत
अनुकख्येध्वम्
अनुकख्यास्त
अनुकखिषीध्वम्
अन्वकाखिष्ट / अन्वकखिष्ट
अन्वकखिढ्वम्
अन्वकखिष्यत
अन्वकखिष्यध्वम्
उत्तम  एकवचनम्
अनुकखामि
अनुकख्ये
अनुचकख / अनुचकाख
अनुचकखे
अनुकखितास्मि
अनुकखिताहे
अनुकखिष्यामि
अनुकखिष्ये
अनुकखानि
अनुकख्यै
अन्वकखम्
अन्वकख्ये
अनुकखेयम्
अनुकख्येय
अनुकख्यासम्
अनुकखिषीय
अन्वकाखिषम् / अन्वकखिषम्
अन्वकखिषि
अन्वकखिष्यम्
अन्वकखिष्ये
उत्तम  द्विवचनम्
अनुकखावः
अनुकख्यावहे
अनुचकखिव
अनुचकखिवहे
अनुकखितास्वः
अनुकखितास्वहे
अनुकखिष्यावः
अनुकखिष्यावहे
अनुकखाव
अनुकख्यावहै
अन्वकखाव
अन्वकख्यावहि
अनुकखेव
अनुकख्येवहि
अनुकख्यास्व
अनुकखिषीवहि
अन्वकाखिष्व / अन्वकखिष्व
अन्वकखिष्वहि
अन्वकखिष्याव
अन्वकखिष्यावहि
उत्तम  बहुवचनम्
अनुकखामः
अनुकख्यामहे
अनुचकखिम
अनुचकखिमहे
अनुकखितास्मः
अनुकखितास्महे
अनुकखिष्यामः
अनुकखिष्यामहे
अनुकखाम
अनुकख्यामहै
अन्वकखाम
अन्वकख्यामहि
अनुकखेम
अनुकख्येमहि
अनुकख्यास्म
अनुकखिषीमहि
अन्वकाखिष्म / अन्वकखिष्म
अन्वकखिष्महि
अन्वकखिष्याम
अन्वकखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अनुकखतात् / अनुकखताद् / अनुकखतु
अन्वकखत् / अन्वकखद्
अनुकख्यात् / अनुकख्याद्
अन्वकाखीत् / अन्वकाखीद् / अन्वकखीत् / अन्वकखीद्
अन्वकखिष्यत् / अन्वकखिष्यद्
प्रथमा  द्विवचनम्
अन्वकाखिष्टाम् / अन्वकखिष्टाम्
अन्वकखिष्येताम्
प्रथमा  बहुवचनम्
अन्वकाखिषुः / अन्वकखिषुः
मध्यम पुरुषः  एकवचनम्
अनुकखतात् / अनुकखताद् / अनुकख
अन्वकाखीः / अन्वकखीः
मध्यम पुरुषः  द्विवचनम्
अन्वकाखिष्टम् / अन्वकखिष्टम्
अन्वकखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अन्वकाखिष्ट / अन्वकखिष्ट
अन्वकखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अन्वकाखिषम् / अन्वकखिषम्
उत्तम पुरुषः  द्विवचनम्
अन्वकाखिष्व / अन्वकखिष्व
उत्तम पुरुषः  बहुवचनम्
अन्वकाखिष्म / अन्वकखिष्म