अनु + अत् - अतँ - सातत्यगमने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना
प्रथम एकवचनम्
अन्वतति
अन्वत्यते
अन्वात
अन्वाते
अन्वतिता
अन्वतिता
अन्वतिष्यति
अन्वतिष्यते
अन्वततात् / अन्वतताद् / अन्वततु
अन्वत्यताम्
अन्वातत् / अन्वातद्
अन्वात्यत
अन्वतेत् / अन्वतेद्
अन्वत्येत
अन्वत्यात् / अन्वत्याद्
अन्वतिषीष्ट
अन्वातीत् / अन्वातीद्
अन्वाति
अन्वातिष्यत् / अन्वातिष्यद्
अन्वातिष्यत
प्रथम द्विवचनम्
अन्वततः
अन्वत्येते
अन्वाततुः
अन्वाताते
अन्वतितारौ
अन्वतितारौ
अन्वतिष्यतः
अन्वतिष्येते
अन्वतताम्
अन्वत्येताम्
अन्वातताम्
अन्वात्येताम्
अन्वतेताम्
अन्वत्येयाताम्
अन्वत्यास्ताम्
अन्वतिषीयास्ताम्
अन्वातिष्टाम्
अन्वातिषाताम्
अन्वातिष्यताम्
अन्वातिष्येताम्
प्रथम बहुवचनम्
अन्वतन्ति
अन्वत्यन्ते
अन्वातुः
अन्वातिरे
अन्वतितारः
अन्वतितारः
अन्वतिष्यन्ति
अन्वतिष्यन्ते
अन्वतन्तु
अन्वत्यन्ताम्
अन्वातन्
अन्वात्यन्त
अन्वतेयुः
अन्वत्येरन्
अन्वत्यासुः
अन्वतिषीरन्
अन्वातिषुः
अन्वातिषत
अन्वातिष्यन्
अन्वातिष्यन्त
मध्यम एकवचनम्
अन्वतसि
अन्वत्यसे
अन्वातिथ
अन्वातिषे
अन्वतितासि
अन्वतितासे
अन्वतिष्यसि
अन्वतिष्यसे
अन्वततात् / अन्वतताद् / अन्वत
अन्वत्यस्व
अन्वातः
अन्वात्यथाः
अन्वतेः
अन्वत्येथाः
अन्वत्याः
अन्वतिषीष्ठाः
अन्वातीः
अन्वातिष्ठाः
अन्वातिष्यः
अन्वातिष्यथाः
मध्यम द्विवचनम्
अन्वतथः
अन्वत्येथे
अन्वातथुः
अन्वाताथे
अन्वतितास्थः
अन्वतितासाथे
अन्वतिष्यथः
अन्वतिष्येथे
अन्वततम्
अन्वत्येथाम्
अन्वाततम्
अन्वात्येथाम्
अन्वतेतम्
अन्वत्येयाथाम्
अन्वत्यास्तम्
अन्वतिषीयास्थाम्
अन्वातिष्टम्
अन्वातिषाथाम्
अन्वातिष्यतम्
अन्वातिष्येथाम्
मध्यम बहुवचनम्
अन्वतथ
अन्वत्यध्वे
अन्वात
अन्वातिध्वे
अन्वतितास्थ
अन्वतिताध्वे
अन्वतिष्यथ
अन्वतिष्यध्वे
अन्वतत
अन्वत्यध्वम्
अन्वातत
अन्वात्यध्वम्
अन्वतेत
अन्वत्येध्वम्
अन्वत्यास्त
अन्वतिषीध्वम्
अन्वातिष्ट
अन्वातिढ्वम्
अन्वातिष्यत
अन्वातिष्यध्वम्
उत्तम एकवचनम्
अन्वतामि
अन्वत्ये
अन्वात
अन्वाते
अन्वतितास्मि
अन्वतिताहे
अन्वतिष्यामि
अन्वतिष्ये
अन्वतानि
अन्वत्यै
अन्वातम्
अन्वात्ये
अन्वतेयम्
अन्वत्येय
अन्वत्यासम्
अन्वतिषीय
अन्वातिषम्
अन्वातिषि
अन्वातिष्यम्
अन्वातिष्ये
उत्तम द्विवचनम्
अन्वतावः
अन्वत्यावहे
अन्वातिव
अन्वातिवहे
अन्वतितास्वः
अन्वतितास्वहे
अन्वतिष्यावः
अन्वतिष्यावहे
अन्वताव
अन्वत्यावहै
अन्वाताव
अन्वात्यावहि
अन्वतेव
अन्वत्येवहि
अन्वत्यास्व
अन्वतिषीवहि
अन्वातिष्व
अन्वातिष्वहि
अन्वातिष्याव
अन्वातिष्यावहि
उत्तम बहुवचनम्
अन्वतामः
अन्वत्यामहे
अन्वातिम
अन्वातिमहे
अन्वतितास्मः
अन्वतितास्महे
अन्वतिष्यामः
अन्वतिष्यामहे
अन्वताम
अन्वत्यामहै
अन्वाताम
अन्वात्यामहि
अन्वतेम
अन्वत्येमहि
अन्वत्यास्म
अन्वतिषीमहि
अन्वातिष्म
अन्वातिष्महि
अन्वातिष्याम
अन्वातिष्यामहि
प्रथम पुरुषः एकवचनम्
अन्वतति
अन्वत्यते
अन्वात
अन्वाते
अन्वतिता
अन्वतिता
अन्वतिष्यति
अन्वतिष्यते
अन्वततात् / अन्वतताद् / अन्वततु
अन्वत्यताम्
अन्वातत् / अन्वातद्
अन्वात्यत
अन्वतेत् / अन्वतेद्
अन्वत्येत
अन्वत्यात् / अन्वत्याद्
अन्वतिषीष्ट
अन्वातीत् / अन्वातीद्
अन्वाति
अन्वातिष्यत् / अन्वातिष्यद्
अन्वातिष्यत
प्रथमा द्विवचनम्
अन्वततः
अन्वत्येते
अन्वाततुः
अन्वाताते
अन्वतितारौ
अन्वतितारौ
अन्वतिष्यतः
अन्वतिष्येते
अन्वतताम्
अन्वत्येताम्
अन्वातताम्
अन्वात्येताम्
अन्वतेताम्
अन्वत्येयाताम्
अन्वत्यास्ताम्
अन्वतिषीयास्ताम्
अन्वातिष्टाम्
अन्वातिषाताम्
अन्वातिष्यताम्
अन्वातिष्येताम्
प्रथमा बहुवचनम्
अन्वतन्ति
अन्वत्यन्ते
अन्वातुः
अन्वातिरे
अन्वतितारः
अन्वतितारः
अन्वतिष्यन्ति
अन्वतिष्यन्ते
अन्वतन्तु
अन्वत्यन्ताम्
अन्वातन्
अन्वात्यन्त
अन्वतेयुः
अन्वत्येरन्
अन्वत्यासुः
अन्वतिषीरन्
अन्वातिषुः
अन्वातिषत
अन्वातिष्यन्
अन्वातिष्यन्त
मध्यम पुरुषः एकवचनम्
अन्वतसि
अन्वत्यसे
अन्वातिथ
अन्वातिषे
अन्वतितासि
अन्वतितासे
अन्वतिष्यसि
अन्वतिष्यसे
अन्वततात् / अन्वतताद् / अन्वत
अन्वत्यस्व
अन्वातः
अन्वात्यथाः
अन्वतेः
अन्वत्येथाः
अन्वत्याः
अन्वतिषीष्ठाः
अन्वातीः
अन्वातिष्ठाः
अन्वातिष्यः
अन्वातिष्यथाः
मध्यम पुरुषः द्विवचनम्
अन्वतथः
अन्वत्येथे
अन्वातथुः
अन्वाताथे
अन्वतितास्थः
अन्वतितासाथे
अन्वतिष्यथः
अन्वतिष्येथे
अन्वततम्
अन्वत्येथाम्
अन्वाततम्
अन्वात्येथाम्
अन्वतेतम्
अन्वत्येयाथाम्
अन्वत्यास्तम्
अन्वतिषीयास्थाम्
अन्वातिष्टम्
अन्वातिषाथाम्
अन्वातिष्यतम्
अन्वातिष्येथाम्
मध्यम पुरुषः बहुवचनम्
अन्वतथ
अन्वत्यध्वे
अन्वात
अन्वातिध्वे
अन्वतितास्थ
अन्वतिताध्वे
अन्वतिष्यथ
अन्वतिष्यध्वे
अन्वतत
अन्वत्यध्वम्
अन्वातत
अन्वात्यध्वम्
अन्वतेत
अन्वत्येध्वम्
अन्वत्यास्त
अन्वतिषीध्वम्
अन्वातिष्ट
अन्वातिढ्वम्
अन्वातिष्यत
अन्वातिष्यध्वम्
उत्तम पुरुषः एकवचनम्
अन्वतामि
अन्वत्ये
अन्वात
अन्वाते
अन्वतितास्मि
अन्वतिताहे
अन्वतिष्यामि
अन्वतिष्ये
अन्वतानि
अन्वत्यै
अन्वातम्
अन्वात्ये
अन्वतेयम्
अन्वत्येय
अन्वत्यासम्
अन्वतिषीय
अन्वातिषम्
अन्वातिषि
अन्वातिष्यम्
अन्वातिष्ये
उत्तम पुरुषः द्विवचनम्
अन्वतावः
अन्वत्यावहे
अन्वातिव
अन्वातिवहे
अन्वतितास्वः
अन्वतितास्वहे
अन्वतिष्यावः
अन्वतिष्यावहे
अन्वताव
अन्वत्यावहै
अन्वाताव
अन्वात्यावहि
अन्वतेव
अन्वत्येवहि
अन्वत्यास्व
अन्वतिषीवहि
अन्वातिष्व
अन्वातिष्वहि
अन्वातिष्याव
अन्वातिष्यावहि
उत्तम पुरुषः बहुवचनम्
अन्वतामः
अन्वत्यामहे
अन्वातिम
अन्वातिमहे
अन्वतितास्मः
अन्वतितास्महे
अन्वतिष्यामः
अन्वतिष्यामहे
अन्वताम
अन्वत्यामहै
अन्वाताम
अन्वात्यामहि
अन्वतेम
अन्वत्येमहि
अन्वत्यास्म
अन्वतिषीमहि
अन्वातिष्म
अन्वातिष्महि
अन्वातिष्याम
अन्वातिष्यामहि