अधि + स्पन्द् - स्पदिँ - किञ्चिच्चलने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अधिस्पन्दते
अधिस्पन्द्यते
अधिपस्पन्दे
अधिपस्पन्दे
अधिस्पन्दिता
अधिस्पन्दिता
अधिस्पन्दिष्यते
अधिस्पन्दिष्यते
अधिस्पन्दताम्
अधिस्पन्द्यताम्
अध्यस्पन्दत
अध्यस्पन्द्यत
अधिस्पन्देत
अधिस्पन्द्येत
अधिस्पन्दिषीष्ट
अधिस्पन्दिषीष्ट
अध्यस्पन्दिष्ट
अध्यस्पन्दि
अध्यस्पन्दिष्यत
अध्यस्पन्दिष्यत
प्रथम  द्विवचनम्
अधिस्पन्देते
अधिस्पन्द्येते
अधिपस्पन्दाते
अधिपस्पन्दाते
अधिस्पन्दितारौ
अधिस्पन्दितारौ
अधिस्पन्दिष्येते
अधिस्पन्दिष्येते
अधिस्पन्देताम्
अधिस्पन्द्येताम्
अध्यस्पन्देताम्
अध्यस्पन्द्येताम्
अधिस्पन्देयाताम्
अधिस्पन्द्येयाताम्
अधिस्पन्दिषीयास्ताम्
अधिस्पन्दिषीयास्ताम्
अध्यस्पन्दिषाताम्
अध्यस्पन्दिषाताम्
अध्यस्पन्दिष्येताम्
अध्यस्पन्दिष्येताम्
प्रथम  बहुवचनम्
अधिस्पन्दन्ते
अधिस्पन्द्यन्ते
अधिपस्पन्दिरे
अधिपस्पन्दिरे
अधिस्पन्दितारः
अधिस्पन्दितारः
अधिस्पन्दिष्यन्ते
अधिस्पन्दिष्यन्ते
अधिस्पन्दन्ताम्
अधिस्पन्द्यन्ताम्
अध्यस्पन्दन्त
अध्यस्पन्द्यन्त
अधिस्पन्देरन्
अधिस्पन्द्येरन्
अधिस्पन्दिषीरन्
अधिस्पन्दिषीरन्
अध्यस्पन्दिषत
अध्यस्पन्दिषत
अध्यस्पन्दिष्यन्त
अध्यस्पन्दिष्यन्त
मध्यम  एकवचनम्
अधिस्पन्दसे
अधिस्पन्द्यसे
अधिपस्पन्दिषे
अधिपस्पन्दिषे
अधिस्पन्दितासे
अधिस्पन्दितासे
अधिस्पन्दिष्यसे
अधिस्पन्दिष्यसे
अधिस्पन्दस्व
अधिस्पन्द्यस्व
अध्यस्पन्दथाः
अध्यस्पन्द्यथाः
अधिस्पन्देथाः
अधिस्पन्द्येथाः
अधिस्पन्दिषीष्ठाः
अधिस्पन्दिषीष्ठाः
अध्यस्पन्दिष्ठाः
अध्यस्पन्दिष्ठाः
अध्यस्पन्दिष्यथाः
अध्यस्पन्दिष्यथाः
मध्यम  द्विवचनम्
अधिस्पन्देथे
अधिस्पन्द्येथे
अधिपस्पन्दाथे
अधिपस्पन्दाथे
अधिस्पन्दितासाथे
अधिस्पन्दितासाथे
अधिस्पन्दिष्येथे
अधिस्पन्दिष्येथे
अधिस्पन्देथाम्
अधिस्पन्द्येथाम्
अध्यस्पन्देथाम्
अध्यस्पन्द्येथाम्
अधिस्पन्देयाथाम्
अधिस्पन्द्येयाथाम्
अधिस्पन्दिषीयास्थाम्
अधिस्पन्दिषीयास्थाम्
अध्यस्पन्दिषाथाम्
अध्यस्पन्दिषाथाम्
अध्यस्पन्दिष्येथाम्
अध्यस्पन्दिष्येथाम्
मध्यम  बहुवचनम्
अधिस्पन्दध्वे
अधिस्पन्द्यध्वे
अधिपस्पन्दिध्वे
अधिपस्पन्दिध्वे
अधिस्पन्दिताध्वे
अधिस्पन्दिताध्वे
अधिस्पन्दिष्यध्वे
अधिस्पन्दिष्यध्वे
अधिस्पन्दध्वम्
अधिस्पन्द्यध्वम्
अध्यस्पन्दध्वम्
अध्यस्पन्द्यध्वम्
अधिस्पन्देध्वम्
अधिस्पन्द्येध्वम्
अधिस्पन्दिषीध्वम्
अधिस्पन्दिषीध्वम्
अध्यस्पन्दिढ्वम्
अध्यस्पन्दिढ्वम्
अध्यस्पन्दिष्यध्वम्
अध्यस्पन्दिष्यध्वम्
उत्तम  एकवचनम्
अधिस्पन्दे
अधिस्पन्द्ये
अधिपस्पन्दे
अधिपस्पन्दे
अधिस्पन्दिताहे
अधिस्पन्दिताहे
अधिस्पन्दिष्ये
अधिस्पन्दिष्ये
अधिस्पन्दै
अधिस्पन्द्यै
अध्यस्पन्दे
अध्यस्पन्द्ये
अधिस्पन्देय
अधिस्पन्द्येय
अधिस्पन्दिषीय
अधिस्पन्दिषीय
अध्यस्पन्दिषि
अध्यस्पन्दिषि
अध्यस्पन्दिष्ये
अध्यस्पन्दिष्ये
उत्तम  द्विवचनम्
अधिस्पन्दावहे
अधिस्पन्द्यावहे
अधिपस्पन्दिवहे
अधिपस्पन्दिवहे
अधिस्पन्दितास्वहे
अधिस्पन्दितास्वहे
अधिस्पन्दिष्यावहे
अधिस्पन्दिष्यावहे
अधिस्पन्दावहै
अधिस्पन्द्यावहै
अध्यस्पन्दावहि
अध्यस्पन्द्यावहि
अधिस्पन्देवहि
अधिस्पन्द्येवहि
अधिस्पन्दिषीवहि
अधिस्पन्दिषीवहि
अध्यस्पन्दिष्वहि
अध्यस्पन्दिष्वहि
अध्यस्पन्दिष्यावहि
अध्यस्पन्दिष्यावहि
उत्तम  बहुवचनम्
अधिस्पन्दामहे
अधिस्पन्द्यामहे
अधिपस्पन्दिमहे
अधिपस्पन्दिमहे
अधिस्पन्दितास्महे
अधिस्पन्दितास्महे
अधिस्पन्दिष्यामहे
अधिस्पन्दिष्यामहे
अधिस्पन्दामहै
अधिस्पन्द्यामहै
अध्यस्पन्दामहि
अध्यस्पन्द्यामहि
अधिस्पन्देमहि
अधिस्पन्द्येमहि
अधिस्पन्दिषीमहि
अधिस्पन्दिषीमहि
अध्यस्पन्दिष्महि
अध्यस्पन्दिष्महि
अध्यस्पन्दिष्यामहि
अध्यस्पन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अध्यस्पन्द्येताम्
अध्यस्पन्दिष्येताम्
अध्यस्पन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अध्यस्पन्द्येथाम्
अध्यस्पन्दिष्येथाम्
अध्यस्पन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अध्यस्पन्द्यध्वम्
अध्यस्पन्दिष्यध्वम्
अध्यस्पन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अध्यस्पन्दिष्यावहि
अध्यस्पन्दिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अध्यस्पन्दिष्यामहि
अध्यस्पन्दिष्यामहि