अधि + श्लाघ् - श्लाघृँ - कत्थने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अधिश्लाघते
अधिश्लाघ्यते
अधिशश्लाघे
अधिशश्लाघे
अधिश्लाघिता
अधिश्लाघिता
अधिश्लाघिष्यते
अधिश्लाघिष्यते
अधिश्लाघताम्
अधिश्लाघ्यताम्
अध्यश्लाघत
अध्यश्लाघ्यत
अधिश्लाघेत
अधिश्लाघ्येत
अधिश्लाघिषीष्ट
अधिश्लाघिषीष्ट
अध्यश्लाघिष्ट
अध्यश्लाघि
अध्यश्लाघिष्यत
अध्यश्लाघिष्यत
प्रथम  द्विवचनम्
अधिश्लाघेते
अधिश्लाघ्येते
अधिशश्लाघाते
अधिशश्लाघाते
अधिश्लाघितारौ
अधिश्लाघितारौ
अधिश्लाघिष्येते
अधिश्लाघिष्येते
अधिश्लाघेताम्
अधिश्लाघ्येताम्
अध्यश्लाघेताम्
अध्यश्लाघ्येताम्
अधिश्लाघेयाताम्
अधिश्लाघ्येयाताम्
अधिश्लाघिषीयास्ताम्
अधिश्लाघिषीयास्ताम्
अध्यश्लाघिषाताम्
अध्यश्लाघिषाताम्
अध्यश्लाघिष्येताम्
अध्यश्लाघिष्येताम्
प्रथम  बहुवचनम्
अधिश्लाघन्ते
अधिश्लाघ्यन्ते
अधिशश्लाघिरे
अधिशश्लाघिरे
अधिश्लाघितारः
अधिश्लाघितारः
अधिश्लाघिष्यन्ते
अधिश्लाघिष्यन्ते
अधिश्लाघन्ताम्
अधिश्लाघ्यन्ताम्
अध्यश्लाघन्त
अध्यश्लाघ्यन्त
अधिश्लाघेरन्
अधिश्लाघ्येरन्
अधिश्लाघिषीरन्
अधिश्लाघिषीरन्
अध्यश्लाघिषत
अध्यश्लाघिषत
अध्यश्लाघिष्यन्त
अध्यश्लाघिष्यन्त
मध्यम  एकवचनम्
अधिश्लाघसे
अधिश्लाघ्यसे
अधिशश्लाघिषे
अधिशश्लाघिषे
अधिश्लाघितासे
अधिश्लाघितासे
अधिश्लाघिष्यसे
अधिश्लाघिष्यसे
अधिश्लाघस्व
अधिश्लाघ्यस्व
अध्यश्लाघथाः
अध्यश्लाघ्यथाः
अधिश्लाघेथाः
अधिश्लाघ्येथाः
अधिश्लाघिषीष्ठाः
अधिश्लाघिषीष्ठाः
अध्यश्लाघिष्ठाः
अध्यश्लाघिष्ठाः
अध्यश्लाघिष्यथाः
अध्यश्लाघिष्यथाः
मध्यम  द्विवचनम्
अधिश्लाघेथे
अधिश्लाघ्येथे
अधिशश्लाघाथे
अधिशश्लाघाथे
अधिश्लाघितासाथे
अधिश्लाघितासाथे
अधिश्लाघिष्येथे
अधिश्लाघिष्येथे
अधिश्लाघेथाम्
अधिश्लाघ्येथाम्
अध्यश्लाघेथाम्
अध्यश्लाघ्येथाम्
अधिश्लाघेयाथाम्
अधिश्लाघ्येयाथाम्
अधिश्लाघिषीयास्थाम्
अधिश्लाघिषीयास्थाम्
अध्यश्लाघिषाथाम्
अध्यश्लाघिषाथाम्
अध्यश्लाघिष्येथाम्
अध्यश्लाघिष्येथाम्
मध्यम  बहुवचनम्
अधिश्लाघध्वे
अधिश्लाघ्यध्वे
अधिशश्लाघिध्वे
अधिशश्लाघिध्वे
अधिश्लाघिताध्वे
अधिश्लाघिताध्वे
अधिश्लाघिष्यध्वे
अधिश्लाघिष्यध्वे
अधिश्लाघध्वम्
अधिश्लाघ्यध्वम्
अध्यश्लाघध्वम्
अध्यश्लाघ्यध्वम्
अधिश्लाघेध्वम्
अधिश्लाघ्येध्वम्
अधिश्लाघिषीध्वम्
अधिश्लाघिषीध्वम्
अध्यश्लाघिढ्वम्
अध्यश्लाघिढ्वम्
अध्यश्लाघिष्यध्वम्
अध्यश्लाघिष्यध्वम्
उत्तम  एकवचनम्
अधिश्लाघे
अधिश्लाघ्ये
अधिशश्लाघे
अधिशश्लाघे
अधिश्लाघिताहे
अधिश्लाघिताहे
अधिश्लाघिष्ये
अधिश्लाघिष्ये
अधिश्लाघै
अधिश्लाघ्यै
अध्यश्लाघे
अध्यश्लाघ्ये
अधिश्लाघेय
अधिश्लाघ्येय
अधिश्लाघिषीय
अधिश्लाघिषीय
अध्यश्लाघिषि
अध्यश्लाघिषि
अध्यश्लाघिष्ये
अध्यश्लाघिष्ये
उत्तम  द्विवचनम्
अधिश्लाघावहे
अधिश्लाघ्यावहे
अधिशश्लाघिवहे
अधिशश्लाघिवहे
अधिश्लाघितास्वहे
अधिश्लाघितास्वहे
अधिश्लाघिष्यावहे
अधिश्लाघिष्यावहे
अधिश्लाघावहै
अधिश्लाघ्यावहै
अध्यश्लाघावहि
अध्यश्लाघ्यावहि
अधिश्लाघेवहि
अधिश्लाघ्येवहि
अधिश्लाघिषीवहि
अधिश्लाघिषीवहि
अध्यश्लाघिष्वहि
अध्यश्लाघिष्वहि
अध्यश्लाघिष्यावहि
अध्यश्लाघिष्यावहि
उत्तम  बहुवचनम्
अधिश्लाघामहे
अधिश्लाघ्यामहे
अधिशश्लाघिमहे
अधिशश्लाघिमहे
अधिश्लाघितास्महे
अधिश्लाघितास्महे
अधिश्लाघिष्यामहे
अधिश्लाघिष्यामहे
अधिश्लाघामहै
अधिश्लाघ्यामहै
अध्यश्लाघामहि
अध्यश्लाघ्यामहि
अधिश्लाघेमहि
अधिश्लाघ्येमहि
अधिश्लाघिषीमहि
अधिश्लाघिषीमहि
अध्यश्लाघिष्महि
अध्यश्लाघिष्महि
अध्यश्लाघिष्यामहि
अध्यश्लाघिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अध्यश्लाघिष्येताम्
अध्यश्लाघिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अध्यश्लाघिष्येथाम्
अध्यश्लाघिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अध्यश्लाघिष्यध्वम्
अध्यश्लाघिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अध्यश्लाघिष्यावहि
अध्यश्लाघिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अध्यश्लाघिष्यामहि
अध्यश्लाघिष्यामहि