अधि + वा - वा - गतिगन्धनयोः अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अधिवाति
अधिवायते
अधिववौ
अधिववे
अधिवाता
अधिवायिता / अधिवाता
अधिवास्यति
अधिवायिष्यते / अधिवास्यते
अधिवातात् / अधिवाताद् / अधिवातु
अधिवायताम्
अध्यवात् / अध्यवाद्
अध्यवायत
अधिवायात् / अधिवायाद्
अधिवायेत
अधिवायात् / अधिवायाद्
अधिवायिषीष्ट / अधिवासीष्ट
अध्यवासीत् / अध्यवासीद्
अध्यवायि
अध्यवास्यत् / अध्यवास्यद्
अध्यवायिष्यत / अध्यवास्यत
प्रथम  द्विवचनम्
अधिवातः
अधिवायेते
अधिववतुः
अधिववाते
अधिवातारौ
अधिवायितारौ / अधिवातारौ
अधिवास्यतः
अधिवायिष्येते / अधिवास्येते
अधिवाताम्
अधिवायेताम्
अध्यवाताम्
अध्यवायेताम्
अधिवायाताम्
अधिवायेयाताम्
अधिवायास्ताम्
अधिवायिषीयास्ताम् / अधिवासीयास्ताम्
अध्यवासिष्टाम्
अध्यवायिषाताम् / अध्यवासाताम्
अध्यवास्यताम्
अध्यवायिष्येताम् / अध्यवास्येताम्
प्रथम  बहुवचनम्
अधिवान्ति
अधिवायन्ते
अधिववुः
अधिवविरे
अधिवातारः
अधिवायितारः / अधिवातारः
अधिवास्यन्ति
अधिवायिष्यन्ते / अधिवास्यन्ते
अधिवान्तु
अधिवायन्ताम्
अध्यवुः / अध्यवान्
अध्यवायन्त
अधिवायुः
अधिवायेरन्
अधिवायासुः
अधिवायिषीरन् / अधिवासीरन्
अध्यवासिषुः
अध्यवायिषत / अध्यवासत
अध्यवास्यन्
अध्यवायिष्यन्त / अध्यवास्यन्त
मध्यम  एकवचनम्
अधिवासि
अधिवायसे
अधिवविथ / अधिववाथ
अधिवविषे
अधिवातासि
अधिवायितासे / अधिवातासे
अधिवास्यसि
अधिवायिष्यसे / अधिवास्यसे
अधिवातात् / अधिवाताद् / अधिवाहि
अधिवायस्व
अध्यवाः
अध्यवायथाः
अधिवायाः
अधिवायेथाः
अधिवायाः
अधिवायिषीष्ठाः / अधिवासीष्ठाः
अध्यवासीः
अध्यवायिष्ठाः / अध्यवास्थाः
अध्यवास्यः
अध्यवायिष्यथाः / अध्यवास्यथाः
मध्यम  द्विवचनम्
अधिवाथः
अधिवायेथे
अधिववथुः
अधिववाथे
अधिवातास्थः
अधिवायितासाथे / अधिवातासाथे
अधिवास्यथः
अधिवायिष्येथे / अधिवास्येथे
अधिवातम्
अधिवायेथाम्
अध्यवातम्
अध्यवायेथाम्
अधिवायातम्
अधिवायेयाथाम्
अधिवायास्तम्
अधिवायिषीयास्थाम् / अधिवासीयास्थाम्
अध्यवासिष्टम्
अध्यवायिषाथाम् / अध्यवासाथाम्
अध्यवास्यतम्
अध्यवायिष्येथाम् / अध्यवास्येथाम्
मध्यम  बहुवचनम्
अधिवाथ
अधिवायध्वे
अधिवव
अधिवविढ्वे / अधिवविध्वे
अधिवातास्थ
अधिवायिताध्वे / अधिवाताध्वे
अधिवास्यथ
अधिवायिष्यध्वे / अधिवास्यध्वे
अधिवात
अधिवायध्वम्
अध्यवात
अध्यवायध्वम्
अधिवायात
अधिवायेध्वम्
अधिवायास्त
अधिवायिषीढ्वम् / अधिवायिषीध्वम् / अधिवासीध्वम्
अध्यवासिष्ट
अध्यवायिढ्वम् / अध्यवायिध्वम् / अध्यवाध्वम्
अध्यवास्यत
अध्यवायिष्यध्वम् / अध्यवास्यध्वम्
उत्तम  एकवचनम्
अधिवामि
अधिवाये
अधिववौ
अधिववे
अधिवातास्मि
अधिवायिताहे / अधिवाताहे
अधिवास्यामि
अधिवायिष्ये / अधिवास्ये
अधिवानि
अधिवायै
अध्यवाम्
अध्यवाये
अधिवायाम्
अधिवायेय
अधिवायासम्
अधिवायिषीय / अधिवासीय
अध्यवासिषम्
अध्यवायिषि / अध्यवासि
अध्यवास्यम्
अध्यवायिष्ये / अध्यवास्ये
उत्तम  द्विवचनम्
अधिवावः
अधिवायावहे
अधिवविव
अधिवविवहे
अधिवातास्वः
अधिवायितास्वहे / अधिवातास्वहे
अधिवास्यावः
अधिवायिष्यावहे / अधिवास्यावहे
अधिवाव
अधिवायावहै
अध्यवाव
अध्यवायावहि
अधिवायाव
अधिवायेवहि
अधिवायास्व
अधिवायिषीवहि / अधिवासीवहि
अध्यवासिष्व
अध्यवायिष्वहि / अध्यवास्वहि
अध्यवास्याव
अध्यवायिष्यावहि / अध्यवास्यावहि
उत्तम  बहुवचनम्
अधिवामः
अधिवायामहे
अधिवविम
अधिवविमहे
अधिवातास्मः
अधिवायितास्महे / अधिवातास्महे
अधिवास्यामः
अधिवायिष्यामहे / अधिवास्यामहे
अधिवाम
अधिवायामहै
अध्यवाम
अध्यवायामहि
अधिवायाम
अधिवायेमहि
अधिवायास्म
अधिवायिषीमहि / अधिवासीमहि
अध्यवासिष्म
अध्यवायिष्महि / अध्यवास्महि
अध्यवास्याम
अध्यवायिष्यामहि / अध्यवास्यामहि
प्रथम पुरुषः  एकवचनम्
अधिवायिता / अधिवाता
अधिवायिष्यते / अधिवास्यते
अधिवातात् / अधिवाताद् / अधिवातु
अध्यवात् / अध्यवाद्
अधिवायात् / अधिवायाद्
अधिवायात् / अधिवायाद्
अधिवायिषीष्ट / अधिवासीष्ट
अध्यवासीत् / अध्यवासीद्
अध्यवास्यत् / अध्यवास्यद्
अध्यवायिष्यत / अध्यवास्यत
प्रथमा  द्विवचनम्
अधिवायितारौ / अधिवातारौ
अधिवायिष्येते / अधिवास्येते
अधिवायिषीयास्ताम् / अधिवासीयास्ताम्
अध्यवायिषाताम् / अध्यवासाताम्
अध्यवायिष्येताम् / अध्यवास्येताम्
प्रथमा  बहुवचनम्
अधिवायितारः / अधिवातारः
अधिवायिष्यन्ते / अधिवास्यन्ते
अध्यवुः / अध्यवान्
अधिवायिषीरन् / अधिवासीरन्
अध्यवायिषत / अध्यवासत
अध्यवायिष्यन्त / अध्यवास्यन्त
मध्यम पुरुषः  एकवचनम्
अधिवविथ / अधिववाथ
अधिवायितासे / अधिवातासे
अधिवायिष्यसे / अधिवास्यसे
अधिवातात् / अधिवाताद् / अधिवाहि
अधिवायिषीष्ठाः / अधिवासीष्ठाः
अध्यवायिष्ठाः / अध्यवास्थाः
अध्यवायिष्यथाः / अध्यवास्यथाः
मध्यम पुरुषः  द्विवचनम्
अधिवायितासाथे / अधिवातासाथे
अधिवायिष्येथे / अधिवास्येथे
अधिवायिषीयास्थाम् / अधिवासीयास्थाम्
अध्यवायिषाथाम् / अध्यवासाथाम्
अध्यवायिष्येथाम् / अध्यवास्येथाम्
मध्यम पुरुषः  बहुवचनम्
अधिवविढ्वे / अधिवविध्वे
अधिवायिताध्वे / अधिवाताध्वे
अधिवायिष्यध्वे / अधिवास्यध्वे
अधिवायिषीढ्वम् / अधिवायिषीध्वम् / अधिवासीध्वम्
अध्यवायिढ्वम् / अध्यवायिध्वम् / अध्यवाध्वम्
अध्यवायिष्यध्वम् / अध्यवास्यध्वम्
उत्तम पुरुषः  एकवचनम्
अधिवायिताहे / अधिवाताहे
अधिवायिष्ये / अधिवास्ये
अधिवायिषीय / अधिवासीय
अध्यवायिषि / अध्यवासि
अध्यवायिष्ये / अध्यवास्ये
उत्तम पुरुषः  द्विवचनम्
अधिवायितास्वहे / अधिवातास्वहे
अधिवायिष्यावहे / अधिवास्यावहे
अधिवायिषीवहि / अधिवासीवहि
अध्यवायिष्वहि / अध्यवास्वहि
अध्यवायिष्यावहि / अध्यवास्यावहि
उत्तम पुरुषः  बहुवचनम्
अधिवायितास्महे / अधिवातास्महे
अधिवायिष्यामहे / अधिवास्यामहे
अधिवायिषीमहि / अधिवासीमहि
अध्यवायिष्महि / अध्यवास्महि
अध्यवायिष्यामहि / अध्यवास्यामहि