अधि + वल्ग् - वल्गँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अधिवल्गति
अधिवल्ग्यते
अधिववल्ग
अधिववल्गे
अधिवल्गिता
अधिवल्गिता
अधिवल्गिष्यति
अधिवल्गिष्यते
अधिवल्गतात् / अधिवल्गताद् / अधिवल्गतु
अधिवल्ग्यताम्
अध्यवल्गत् / अध्यवल्गद्
अध्यवल्ग्यत
अधिवल्गेत् / अधिवल्गेद्
अधिवल्ग्येत
अधिवल्ग्यात् / अधिवल्ग्याद्
अधिवल्गिषीष्ट
अध्यवल्गीत् / अध्यवल्गीद्
अध्यवल्गि
अध्यवल्गिष्यत् / अध्यवल्गिष्यद्
अध्यवल्गिष्यत
प्रथम  द्विवचनम्
अधिवल्गतः
अधिवल्ग्येते
अधिववल्गतुः
अधिववल्गाते
अधिवल्गितारौ
अधिवल्गितारौ
अधिवल्गिष्यतः
अधिवल्गिष्येते
अधिवल्गताम्
अधिवल्ग्येताम्
अध्यवल्गताम्
अध्यवल्ग्येताम्
अधिवल्गेताम्
अधिवल्ग्येयाताम्
अधिवल्ग्यास्ताम्
अधिवल्गिषीयास्ताम्
अध्यवल्गिष्टाम्
अध्यवल्गिषाताम्
अध्यवल्गिष्यताम्
अध्यवल्गिष्येताम्
प्रथम  बहुवचनम्
अधिवल्गन्ति
अधिवल्ग्यन्ते
अधिववल्गुः
अधिववल्गिरे
अधिवल्गितारः
अधिवल्गितारः
अधिवल्गिष्यन्ति
अधिवल्गिष्यन्ते
अधिवल्गन्तु
अधिवल्ग्यन्ताम्
अध्यवल्गन्
अध्यवल्ग्यन्त
अधिवल्गेयुः
अधिवल्ग्येरन्
अधिवल्ग्यासुः
अधिवल्गिषीरन्
अध्यवल्गिषुः
अध्यवल्गिषत
अध्यवल्गिष्यन्
अध्यवल्गिष्यन्त
मध्यम  एकवचनम्
अधिवल्गसि
अधिवल्ग्यसे
अधिववल्गिथ
अधिववल्गिषे
अधिवल्गितासि
अधिवल्गितासे
अधिवल्गिष्यसि
अधिवल्गिष्यसे
अधिवल्गतात् / अधिवल्गताद् / अधिवल्ग
अधिवल्ग्यस्व
अध्यवल्गः
अध्यवल्ग्यथाः
अधिवल्गेः
अधिवल्ग्येथाः
अधिवल्ग्याः
अधिवल्गिषीष्ठाः
अध्यवल्गीः
अध्यवल्गिष्ठाः
अध्यवल्गिष्यः
अध्यवल्गिष्यथाः
मध्यम  द्विवचनम्
अधिवल्गथः
अधिवल्ग्येथे
अधिववल्गथुः
अधिववल्गाथे
अधिवल्गितास्थः
अधिवल्गितासाथे
अधिवल्गिष्यथः
अधिवल्गिष्येथे
अधिवल्गतम्
अधिवल्ग्येथाम्
अध्यवल्गतम्
अध्यवल्ग्येथाम्
अधिवल्गेतम्
अधिवल्ग्येयाथाम्
अधिवल्ग्यास्तम्
अधिवल्गिषीयास्थाम्
अध्यवल्गिष्टम्
अध्यवल्गिषाथाम्
अध्यवल्गिष्यतम्
अध्यवल्गिष्येथाम्
मध्यम  बहुवचनम्
अधिवल्गथ
अधिवल्ग्यध्वे
अधिववल्ग
अधिववल्गिध्वे
अधिवल्गितास्थ
अधिवल्गिताध्वे
अधिवल्गिष्यथ
अधिवल्गिष्यध्वे
अधिवल्गत
अधिवल्ग्यध्वम्
अध्यवल्गत
अध्यवल्ग्यध्वम्
अधिवल्गेत
अधिवल्ग्येध्वम्
अधिवल्ग्यास्त
अधिवल्गिषीध्वम्
अध्यवल्गिष्ट
अध्यवल्गिढ्वम्
अध्यवल्गिष्यत
अध्यवल्गिष्यध्वम्
उत्तम  एकवचनम्
अधिवल्गामि
अधिवल्ग्ये
अधिववल्ग
अधिववल्गे
अधिवल्गितास्मि
अधिवल्गिताहे
अधिवल्गिष्यामि
अधिवल्गिष्ये
अधिवल्गानि
अधिवल्ग्यै
अध्यवल्गम्
अध्यवल्ग्ये
अधिवल्गेयम्
अधिवल्ग्येय
अधिवल्ग्यासम्
अधिवल्गिषीय
अध्यवल्गिषम्
अध्यवल्गिषि
अध्यवल्गिष्यम्
अध्यवल्गिष्ये
उत्तम  द्विवचनम्
अधिवल्गावः
अधिवल्ग्यावहे
अधिववल्गिव
अधिववल्गिवहे
अधिवल्गितास्वः
अधिवल्गितास्वहे
अधिवल्गिष्यावः
अधिवल्गिष्यावहे
अधिवल्गाव
अधिवल्ग्यावहै
अध्यवल्गाव
अध्यवल्ग्यावहि
अधिवल्गेव
अधिवल्ग्येवहि
अधिवल्ग्यास्व
अधिवल्गिषीवहि
अध्यवल्गिष्व
अध्यवल्गिष्वहि
अध्यवल्गिष्याव
अध्यवल्गिष्यावहि
उत्तम  बहुवचनम्
अधिवल्गामः
अधिवल्ग्यामहे
अधिववल्गिम
अधिववल्गिमहे
अधिवल्गितास्मः
अधिवल्गितास्महे
अधिवल्गिष्यामः
अधिवल्गिष्यामहे
अधिवल्गाम
अधिवल्ग्यामहै
अध्यवल्गाम
अध्यवल्ग्यामहि
अधिवल्गेम
अधिवल्ग्येमहि
अधिवल्ग्यास्म
अधिवल्गिषीमहि
अध्यवल्गिष्म
अध्यवल्गिष्महि
अध्यवल्गिष्याम
अध्यवल्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अधिवल्गतात् / अधिवल्गताद् / अधिवल्गतु
अध्यवल्गत् / अध्यवल्गद्
अधिवल्गेत् / अधिवल्गेद्
अधिवल्ग्यात् / अधिवल्ग्याद्
अध्यवल्गीत् / अध्यवल्गीद्
अध्यवल्गिष्यत् / अध्यवल्गिष्यद्
प्रथमा  द्विवचनम्
अध्यवल्गिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अधिवल्गतात् / अधिवल्गताद् / अधिवल्ग
मध्यम पुरुषः  द्विवचनम्
अध्यवल्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अध्यवल्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्