अधि + वन्द् - वदिँ - अभिवादनस्तुत्योः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अधिवन्दते
अधिवन्द्यते
अधिववन्दे
अधिववन्दे
अधिवन्दिता
अधिवन्दिता
अधिवन्दिष्यते
अधिवन्दिष्यते
अधिवन्दताम्
अधिवन्द्यताम्
अध्यवन्दत
अध्यवन्द्यत
अधिवन्देत
अधिवन्द्येत
अधिवन्दिषीष्ट
अधिवन्दिषीष्ट
अध्यवन्दिष्ट
अध्यवन्दि
अध्यवन्दिष्यत
अध्यवन्दिष्यत
प्रथम  द्विवचनम्
अधिवन्देते
अधिवन्द्येते
अधिववन्दाते
अधिववन्दाते
अधिवन्दितारौ
अधिवन्दितारौ
अधिवन्दिष्येते
अधिवन्दिष्येते
अधिवन्देताम्
अधिवन्द्येताम्
अध्यवन्देताम्
अध्यवन्द्येताम्
अधिवन्देयाताम्
अधिवन्द्येयाताम्
अधिवन्दिषीयास्ताम्
अधिवन्दिषीयास्ताम्
अध्यवन्दिषाताम्
अध्यवन्दिषाताम्
अध्यवन्दिष्येताम्
अध्यवन्दिष्येताम्
प्रथम  बहुवचनम्
अधिवन्दन्ते
अधिवन्द्यन्ते
अधिववन्दिरे
अधिववन्दिरे
अधिवन्दितारः
अधिवन्दितारः
अधिवन्दिष्यन्ते
अधिवन्दिष्यन्ते
अधिवन्दन्ताम्
अधिवन्द्यन्ताम्
अध्यवन्दन्त
अध्यवन्द्यन्त
अधिवन्देरन्
अधिवन्द्येरन्
अधिवन्दिषीरन्
अधिवन्दिषीरन्
अध्यवन्दिषत
अध्यवन्दिषत
अध्यवन्दिष्यन्त
अध्यवन्दिष्यन्त
मध्यम  एकवचनम्
अधिवन्दसे
अधिवन्द्यसे
अधिववन्दिषे
अधिववन्दिषे
अधिवन्दितासे
अधिवन्दितासे
अधिवन्दिष्यसे
अधिवन्दिष्यसे
अधिवन्दस्व
अधिवन्द्यस्व
अध्यवन्दथाः
अध्यवन्द्यथाः
अधिवन्देथाः
अधिवन्द्येथाः
अधिवन्दिषीष्ठाः
अधिवन्दिषीष्ठाः
अध्यवन्दिष्ठाः
अध्यवन्दिष्ठाः
अध्यवन्दिष्यथाः
अध्यवन्दिष्यथाः
मध्यम  द्विवचनम्
अधिवन्देथे
अधिवन्द्येथे
अधिववन्दाथे
अधिववन्दाथे
अधिवन्दितासाथे
अधिवन्दितासाथे
अधिवन्दिष्येथे
अधिवन्दिष्येथे
अधिवन्देथाम्
अधिवन्द्येथाम्
अध्यवन्देथाम्
अध्यवन्द्येथाम्
अधिवन्देयाथाम्
अधिवन्द्येयाथाम्
अधिवन्दिषीयास्थाम्
अधिवन्दिषीयास्थाम्
अध्यवन्दिषाथाम्
अध्यवन्दिषाथाम्
अध्यवन्दिष्येथाम्
अध्यवन्दिष्येथाम्
मध्यम  बहुवचनम्
अधिवन्दध्वे
अधिवन्द्यध्वे
अधिववन्दिध्वे
अधिववन्दिध्वे
अधिवन्दिताध्वे
अधिवन्दिताध्वे
अधिवन्दिष्यध्वे
अधिवन्दिष्यध्वे
अधिवन्दध्वम्
अधिवन्द्यध्वम्
अध्यवन्दध्वम्
अध्यवन्द्यध्वम्
अधिवन्देध्वम्
अधिवन्द्येध्वम्
अधिवन्दिषीध्वम्
अधिवन्दिषीध्वम्
अध्यवन्दिढ्वम्
अध्यवन्दिढ्वम्
अध्यवन्दिष्यध्वम्
अध्यवन्दिष्यध्वम्
उत्तम  एकवचनम्
अधिवन्दे
अधिवन्द्ये
अधिववन्दे
अधिववन्दे
अधिवन्दिताहे
अधिवन्दिताहे
अधिवन्दिष्ये
अधिवन्दिष्ये
अधिवन्दै
अधिवन्द्यै
अध्यवन्दे
अध्यवन्द्ये
अधिवन्देय
अधिवन्द्येय
अधिवन्दिषीय
अधिवन्दिषीय
अध्यवन्दिषि
अध्यवन्दिषि
अध्यवन्दिष्ये
अध्यवन्दिष्ये
उत्तम  द्विवचनम्
अधिवन्दावहे
अधिवन्द्यावहे
अधिववन्दिवहे
अधिववन्दिवहे
अधिवन्दितास्वहे
अधिवन्दितास्वहे
अधिवन्दिष्यावहे
अधिवन्दिष्यावहे
अधिवन्दावहै
अधिवन्द्यावहै
अध्यवन्दावहि
अध्यवन्द्यावहि
अधिवन्देवहि
अधिवन्द्येवहि
अधिवन्दिषीवहि
अधिवन्दिषीवहि
अध्यवन्दिष्वहि
अध्यवन्दिष्वहि
अध्यवन्दिष्यावहि
अध्यवन्दिष्यावहि
उत्तम  बहुवचनम्
अधिवन्दामहे
अधिवन्द्यामहे
अधिववन्दिमहे
अधिववन्दिमहे
अधिवन्दितास्महे
अधिवन्दितास्महे
अधिवन्दिष्यामहे
अधिवन्दिष्यामहे
अधिवन्दामहै
अधिवन्द्यामहै
अध्यवन्दामहि
अध्यवन्द्यामहि
अधिवन्देमहि
अधिवन्द्येमहि
अधिवन्दिषीमहि
अधिवन्दिषीमहि
अध्यवन्दिष्महि
अध्यवन्दिष्महि
अध्यवन्दिष्यामहि
अध्यवन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अध्यवन्दिष्येताम्
अध्यवन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अध्यवन्दिष्येथाम्
अध्यवन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अध्यवन्दिष्यध्वम्
अध्यवन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्