अधि + नाध् - नाधृँ - याच्ञोपतापैश्वर्याशीष्षु भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अधिनाधते
अधिनाध्यते
अधिननाधे
अधिननाधे
अधिनाधिता
अधिनाधिता
अधिनाधिष्यते
अधिनाधिष्यते
अधिनाधताम्
अधिनाध्यताम्
अध्यनाधत
अध्यनाध्यत
अधिनाधेत
अधिनाध्येत
अधिनाधिषीष्ट
अधिनाधिषीष्ट
अध्यनाधिष्ट
अध्यनाधि
अध्यनाधिष्यत
अध्यनाधिष्यत
प्रथम  द्विवचनम्
अधिनाधेते
अधिनाध्येते
अधिननाधाते
अधिननाधाते
अधिनाधितारौ
अधिनाधितारौ
अधिनाधिष्येते
अधिनाधिष्येते
अधिनाधेताम्
अधिनाध्येताम्
अध्यनाधेताम्
अध्यनाध्येताम्
अधिनाधेयाताम्
अधिनाध्येयाताम्
अधिनाधिषीयास्ताम्
अधिनाधिषीयास्ताम्
अध्यनाधिषाताम्
अध्यनाधिषाताम्
अध्यनाधिष्येताम्
अध्यनाधिष्येताम्
प्रथम  बहुवचनम्
अधिनाधन्ते
अधिनाध्यन्ते
अधिननाधिरे
अधिननाधिरे
अधिनाधितारः
अधिनाधितारः
अधिनाधिष्यन्ते
अधिनाधिष्यन्ते
अधिनाधन्ताम्
अधिनाध्यन्ताम्
अध्यनाधन्त
अध्यनाध्यन्त
अधिनाधेरन्
अधिनाध्येरन्
अधिनाधिषीरन्
अधिनाधिषीरन्
अध्यनाधिषत
अध्यनाधिषत
अध्यनाधिष्यन्त
अध्यनाधिष्यन्त
मध्यम  एकवचनम्
अधिनाधसे
अधिनाध्यसे
अधिननाधिषे
अधिननाधिषे
अधिनाधितासे
अधिनाधितासे
अधिनाधिष्यसे
अधिनाधिष्यसे
अधिनाधस्व
अधिनाध्यस्व
अध्यनाधथाः
अध्यनाध्यथाः
अधिनाधेथाः
अधिनाध्येथाः
अधिनाधिषीष्ठाः
अधिनाधिषीष्ठाः
अध्यनाधिष्ठाः
अध्यनाधिष्ठाः
अध्यनाधिष्यथाः
अध्यनाधिष्यथाः
मध्यम  द्विवचनम्
अधिनाधेथे
अधिनाध्येथे
अधिननाधाथे
अधिननाधाथे
अधिनाधितासाथे
अधिनाधितासाथे
अधिनाधिष्येथे
अधिनाधिष्येथे
अधिनाधेथाम्
अधिनाध्येथाम्
अध्यनाधेथाम्
अध्यनाध्येथाम्
अधिनाधेयाथाम्
अधिनाध्येयाथाम्
अधिनाधिषीयास्थाम्
अधिनाधिषीयास्थाम्
अध्यनाधिषाथाम्
अध्यनाधिषाथाम्
अध्यनाधिष्येथाम्
अध्यनाधिष्येथाम्
मध्यम  बहुवचनम्
अधिनाधध्वे
अधिनाध्यध्वे
अधिननाधिध्वे
अधिननाधिध्वे
अधिनाधिताध्वे
अधिनाधिताध्वे
अधिनाधिष्यध्वे
अधिनाधिष्यध्वे
अधिनाधध्वम्
अधिनाध्यध्वम्
अध्यनाधध्वम्
अध्यनाध्यध्वम्
अधिनाधेध्वम्
अधिनाध्येध्वम्
अधिनाधिषीध्वम्
अधिनाधिषीध्वम्
अध्यनाधिढ्वम्
अध्यनाधिढ्वम्
अध्यनाधिष्यध्वम्
अध्यनाधिष्यध्वम्
उत्तम  एकवचनम्
अधिनाधे
अधिनाध्ये
अधिननाधे
अधिननाधे
अधिनाधिताहे
अधिनाधिताहे
अधिनाधिष्ये
अधिनाधिष्ये
अधिनाधै
अधिनाध्यै
अध्यनाधे
अध्यनाध्ये
अधिनाधेय
अधिनाध्येय
अधिनाधिषीय
अधिनाधिषीय
अध्यनाधिषि
अध्यनाधिषि
अध्यनाधिष्ये
अध्यनाधिष्ये
उत्तम  द्विवचनम्
अधिनाधावहे
अधिनाध्यावहे
अधिननाधिवहे
अधिननाधिवहे
अधिनाधितास्वहे
अधिनाधितास्वहे
अधिनाधिष्यावहे
अधिनाधिष्यावहे
अधिनाधावहै
अधिनाध्यावहै
अध्यनाधावहि
अध्यनाध्यावहि
अधिनाधेवहि
अधिनाध्येवहि
अधिनाधिषीवहि
अधिनाधिषीवहि
अध्यनाधिष्वहि
अध्यनाधिष्वहि
अध्यनाधिष्यावहि
अध्यनाधिष्यावहि
उत्तम  बहुवचनम्
अधिनाधामहे
अधिनाध्यामहे
अधिननाधिमहे
अधिननाधिमहे
अधिनाधितास्महे
अधिनाधितास्महे
अधिनाधिष्यामहे
अधिनाधिष्यामहे
अधिनाधामहै
अधिनाध्यामहै
अध्यनाधामहि
अध्यनाध्यामहि
अधिनाधेमहि
अधिनाध्येमहि
अधिनाधिषीमहि
अधिनाधिषीमहि
अध्यनाधिष्महि
अध्यनाधिष्महि
अध्यनाधिष्यामहि
अध्यनाधिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अध्यनाधिष्येताम्
अध्यनाधिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अध्यनाधिष्येथाम्
अध्यनाधिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अध्यनाधिष्यध्वम्
अध्यनाधिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्