अधि + तक् - तकँ - हसने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अधितकति
अधितक्यते
अधितताक
अधितेके
अधितकिता
अधितकिता
अधितकिष्यति
अधितकिष्यते
अधितकतात् / अधितकताद् / अधितकतु
अधितक्यताम्
अध्यतकत् / अध्यतकद्
अध्यतक्यत
अधितकेत् / अधितकेद्
अधितक्येत
अधितक्यात् / अधितक्याद्
अधितकिषीष्ट
अध्यताकीत् / अध्यताकीद् / अध्यतकीत् / अध्यतकीद्
अध्यताकि
अध्यतकिष्यत् / अध्यतकिष्यद्
अध्यतकिष्यत
प्रथम  द्विवचनम्
अधितकतः
अधितक्येते
अधितेकतुः
अधितेकाते
अधितकितारौ
अधितकितारौ
अधितकिष्यतः
अधितकिष्येते
अधितकताम्
अधितक्येताम्
अध्यतकताम्
अध्यतक्येताम्
अधितकेताम्
अधितक्येयाताम्
अधितक्यास्ताम्
अधितकिषीयास्ताम्
अध्यताकिष्टाम् / अध्यतकिष्टाम्
अध्यतकिषाताम्
अध्यतकिष्यताम्
अध्यतकिष्येताम्
प्रथम  बहुवचनम्
अधितकन्ति
अधितक्यन्ते
अधितेकुः
अधितेकिरे
अधितकितारः
अधितकितारः
अधितकिष्यन्ति
अधितकिष्यन्ते
अधितकन्तु
अधितक्यन्ताम्
अध्यतकन्
अध्यतक्यन्त
अधितकेयुः
अधितक्येरन्
अधितक्यासुः
अधितकिषीरन्
अध्यताकिषुः / अध्यतकिषुः
अध्यतकिषत
अध्यतकिष्यन्
अध्यतकिष्यन्त
मध्यम  एकवचनम्
अधितकसि
अधितक्यसे
अधितेकिथ
अधितेकिषे
अधितकितासि
अधितकितासे
अधितकिष्यसि
अधितकिष्यसे
अधितकतात् / अधितकताद् / अधितक
अधितक्यस्व
अध्यतकः
अध्यतक्यथाः
अधितकेः
अधितक्येथाः
अधितक्याः
अधितकिषीष्ठाः
अध्यताकीः / अध्यतकीः
अध्यतकिष्ठाः
अध्यतकिष्यः
अध्यतकिष्यथाः
मध्यम  द्विवचनम्
अधितकथः
अधितक्येथे
अधितेकथुः
अधितेकाथे
अधितकितास्थः
अधितकितासाथे
अधितकिष्यथः
अधितकिष्येथे
अधितकतम्
अधितक्येथाम्
अध्यतकतम्
अध्यतक्येथाम्
अधितकेतम्
अधितक्येयाथाम्
अधितक्यास्तम्
अधितकिषीयास्थाम्
अध्यताकिष्टम् / अध्यतकिष्टम्
अध्यतकिषाथाम्
अध्यतकिष्यतम्
अध्यतकिष्येथाम्
मध्यम  बहुवचनम्
अधितकथ
अधितक्यध्वे
अधितेक
अधितेकिध्वे
अधितकितास्थ
अधितकिताध्वे
अधितकिष्यथ
अधितकिष्यध्वे
अधितकत
अधितक्यध्वम्
अध्यतकत
अध्यतक्यध्वम्
अधितकेत
अधितक्येध्वम्
अधितक्यास्त
अधितकिषीध्वम्
अध्यताकिष्ट / अध्यतकिष्ट
अध्यतकिढ्वम्
अध्यतकिष्यत
अध्यतकिष्यध्वम्
उत्तम  एकवचनम्
अधितकामि
अधितक्ये
अधिततक / अधितताक
अधितेके
अधितकितास्मि
अधितकिताहे
अधितकिष्यामि
अधितकिष्ये
अधितकानि
अधितक्यै
अध्यतकम्
अध्यतक्ये
अधितकेयम्
अधितक्येय
अधितक्यासम्
अधितकिषीय
अध्यताकिषम् / अध्यतकिषम्
अध्यतकिषि
अध्यतकिष्यम्
अध्यतकिष्ये
उत्तम  द्विवचनम्
अधितकावः
अधितक्यावहे
अधितेकिव
अधितेकिवहे
अधितकितास्वः
अधितकितास्वहे
अधितकिष्यावः
अधितकिष्यावहे
अधितकाव
अधितक्यावहै
अध्यतकाव
अध्यतक्यावहि
अधितकेव
अधितक्येवहि
अधितक्यास्व
अधितकिषीवहि
अध्यताकिष्व / अध्यतकिष्व
अध्यतकिष्वहि
अध्यतकिष्याव
अध्यतकिष्यावहि
उत्तम  बहुवचनम्
अधितकामः
अधितक्यामहे
अधितेकिम
अधितेकिमहे
अधितकितास्मः
अधितकितास्महे
अधितकिष्यामः
अधितकिष्यामहे
अधितकाम
अधितक्यामहै
अध्यतकाम
अध्यतक्यामहि
अधितकेम
अधितक्येमहि
अधितक्यास्म
अधितकिषीमहि
अध्यताकिष्म / अध्यतकिष्म
अध्यतकिष्महि
अध्यतकिष्याम
अध्यतकिष्यामहि
प्रथम पुरुषः  एकवचनम्
अधितकिष्यति
अधितकिष्यते
अधितकतात् / अधितकताद् / अधितकतु
अधितक्यताम्
अध्यतकत् / अध्यतकद्
अधितकेत् / अधितकेद्
अधितक्यात् / अधितक्याद्
अध्यताकीत् / अध्यताकीद् / अध्यतकीत् / अध्यतकीद्
अध्यतकिष्यत् / अध्यतकिष्यद्
अध्यतकिष्यत
प्रथमा  द्विवचनम्
अधितक्येते
अधितकिष्यतः
अधितकिष्येते
अधितक्येताम्
अध्यतकताम्
अध्यतक्येताम्
अधितक्येयाताम्
अधितक्यास्ताम्
अधितकिषीयास्ताम्
अध्यताकिष्टाम् / अध्यतकिष्टाम्
अध्यतकिषाताम्
अध्यतकिष्यताम्
अध्यतकिष्येताम्
प्रथमा  बहुवचनम्
अधितक्यन्ते
अधितकिष्यन्ति
अधितकिष्यन्ते
अधितक्यन्ताम्
अध्यतक्यन्त
अध्यताकिषुः / अध्यतकिषुः
अध्यतकिष्यन्
अध्यतकिष्यन्त
मध्यम पुरुषः  एकवचनम्
अधितकिष्यसि
अधितकिष्यसे
अधितकतात् / अधितकताद् / अधितक
अध्यतक्यथाः
अध्यताकीः / अध्यतकीः
अध्यतकिष्ठाः
अध्यतकिष्यः
अध्यतकिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अधितक्येथे
अधितकितास्थः
अधितकितासाथे
अधितकिष्यथः
अधितकिष्येथे
अधितक्येथाम्
अध्यतक्येथाम्
अधितक्येयाथाम्
अधितकिषीयास्थाम्
अध्यताकिष्टम् / अध्यतकिष्टम्
अध्यतकिषाथाम्
अध्यतकिष्यतम्
अध्यतकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अधितक्यध्वे
अधितेकिध्वे
अधितकितास्थ
अधितकिताध्वे
अधितकिष्यध्वे
अधितक्यध्वम्
अध्यतक्यध्वम्
अधितक्येध्वम्
अध्यताकिष्ट / अध्यतकिष्ट
अध्यतकिढ्वम्
अध्यतकिष्यत
अध्यतकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अधिततक / अधितताक
अधितकितास्मि
अधितकिष्यामि
अध्यताकिषम् / अध्यतकिषम्
अध्यतकिष्यम्
अध्यतकिष्ये
उत्तम पुरुषः  द्विवचनम्
अधितक्यावहे
अधितकितास्वः
अधितकितास्वहे
अधितकिष्यावः
अधितकिष्यावहे
अधितक्यावहै
अध्यतक्यावहि
अध्यताकिष्व / अध्यतकिष्व
अध्यतकिष्वहि
अध्यतकिष्याव
अध्यतकिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अधितक्यामहे
अधितकितास्मः
अधितकितास्महे
अधितकिष्यामः
अधितकिष्यामहे
अधितक्यामहै
अध्यतक्यामहि
अध्यताकिष्म / अध्यतकिष्म
अध्यतकिष्महि
अध्यतकिष्याम
अध्यतकिष्यामहि