अधि + ढौक् - ढौकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अधिढौकते
अधिढौक्यते
अधिडुढौके
अधिडुढौके
अधिढौकिता
अधिढौकिता
अधिढौकिष्यते
अधिढौकिष्यते
अधिढौकताम्
अधिढौक्यताम्
अध्यढौकत
अध्यढौक्यत
अधिढौकेत
अधिढौक्येत
अधिढौकिषीष्ट
अधिढौकिषीष्ट
अध्यढौकिष्ट
अध्यढौकि
अध्यढौकिष्यत
अध्यढौकिष्यत
प्रथम  द्विवचनम्
अधिढौकेते
अधिढौक्येते
अधिडुढौकाते
अधिडुढौकाते
अधिढौकितारौ
अधिढौकितारौ
अधिढौकिष्येते
अधिढौकिष्येते
अधिढौकेताम्
अधिढौक्येताम्
अध्यढौकेताम्
अध्यढौक्येताम्
अधिढौकेयाताम्
अधिढौक्येयाताम्
अधिढौकिषीयास्ताम्
अधिढौकिषीयास्ताम्
अध्यढौकिषाताम्
अध्यढौकिषाताम्
अध्यढौकिष्येताम्
अध्यढौकिष्येताम्
प्रथम  बहुवचनम्
अधिढौकन्ते
अधिढौक्यन्ते
अधिडुढौकिरे
अधिडुढौकिरे
अधिढौकितारः
अधिढौकितारः
अधिढौकिष्यन्ते
अधिढौकिष्यन्ते
अधिढौकन्ताम्
अधिढौक्यन्ताम्
अध्यढौकन्त
अध्यढौक्यन्त
अधिढौकेरन्
अधिढौक्येरन्
अधिढौकिषीरन्
अधिढौकिषीरन्
अध्यढौकिषत
अध्यढौकिषत
अध्यढौकिष्यन्त
अध्यढौकिष्यन्त
मध्यम  एकवचनम्
अधिढौकसे
अधिढौक्यसे
अधिडुढौकिषे
अधिडुढौकिषे
अधिढौकितासे
अधिढौकितासे
अधिढौकिष्यसे
अधिढौकिष्यसे
अधिढौकस्व
अधिढौक्यस्व
अध्यढौकथाः
अध्यढौक्यथाः
अधिढौकेथाः
अधिढौक्येथाः
अधिढौकिषीष्ठाः
अधिढौकिषीष्ठाः
अध्यढौकिष्ठाः
अध्यढौकिष्ठाः
अध्यढौकिष्यथाः
अध्यढौकिष्यथाः
मध्यम  द्विवचनम्
अधिढौकेथे
अधिढौक्येथे
अधिडुढौकाथे
अधिडुढौकाथे
अधिढौकितासाथे
अधिढौकितासाथे
अधिढौकिष्येथे
अधिढौकिष्येथे
अधिढौकेथाम्
अधिढौक्येथाम्
अध्यढौकेथाम्
अध्यढौक्येथाम्
अधिढौकेयाथाम्
अधिढौक्येयाथाम्
अधिढौकिषीयास्थाम्
अधिढौकिषीयास्थाम्
अध्यढौकिषाथाम्
अध्यढौकिषाथाम्
अध्यढौकिष्येथाम्
अध्यढौकिष्येथाम्
मध्यम  बहुवचनम्
अधिढौकध्वे
अधिढौक्यध्वे
अधिडुढौकिध्वे
अधिडुढौकिध्वे
अधिढौकिताध्वे
अधिढौकिताध्वे
अधिढौकिष्यध्वे
अधिढौकिष्यध्वे
अधिढौकध्वम्
अधिढौक्यध्वम्
अध्यढौकध्वम्
अध्यढौक्यध्वम्
अधिढौकेध्वम्
अधिढौक्येध्वम्
अधिढौकिषीध्वम्
अधिढौकिषीध्वम्
अध्यढौकिढ्वम्
अध्यढौकिढ्वम्
अध्यढौकिष्यध्वम्
अध्यढौकिष्यध्वम्
उत्तम  एकवचनम्
अधिढौके
अधिढौक्ये
अधिडुढौके
अधिडुढौके
अधिढौकिताहे
अधिढौकिताहे
अधिढौकिष्ये
अधिढौकिष्ये
अधिढौकै
अधिढौक्यै
अध्यढौके
अध्यढौक्ये
अधिढौकेय
अधिढौक्येय
अधिढौकिषीय
अधिढौकिषीय
अध्यढौकिषि
अध्यढौकिषि
अध्यढौकिष्ये
अध्यढौकिष्ये
उत्तम  द्विवचनम्
अधिढौकावहे
अधिढौक्यावहे
अधिडुढौकिवहे
अधिडुढौकिवहे
अधिढौकितास्वहे
अधिढौकितास्वहे
अधिढौकिष्यावहे
अधिढौकिष्यावहे
अधिढौकावहै
अधिढौक्यावहै
अध्यढौकावहि
अध्यढौक्यावहि
अधिढौकेवहि
अधिढौक्येवहि
अधिढौकिषीवहि
अधिढौकिषीवहि
अध्यढौकिष्वहि
अध्यढौकिष्वहि
अध्यढौकिष्यावहि
अध्यढौकिष्यावहि
उत्तम  बहुवचनम्
अधिढौकामहे
अधिढौक्यामहे
अधिडुढौकिमहे
अधिडुढौकिमहे
अधिढौकितास्महे
अधिढौकितास्महे
अधिढौकिष्यामहे
अधिढौकिष्यामहे
अधिढौकामहै
अधिढौक्यामहै
अध्यढौकामहि
अध्यढौक्यामहि
अधिढौकेमहि
अधिढौक्येमहि
अधिढौकिषीमहि
अधिढौकिषीमहि
अध्यढौकिष्महि
अध्यढौकिष्महि
अध्यढौकिष्यामहि
अध्यढौकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अध्यढौकिष्येताम्
अध्यढौकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अध्यढौकिष्येथाम्
अध्यढौकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अध्यढौकिष्यध्वम्
अध्यढौकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्