अधि + जुङ्ग् - जुगिँ - वर्जने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अधिजुङ्गति
अधिजुङ्ग्यते
अधिजुजुङ्ग
अधिजुजुङ्गे
अधिजुङ्गिता
अधिजुङ्गिता
अधिजुङ्गिष्यति
अधिजुङ्गिष्यते
अधिजुङ्गतात् / अधिजुङ्गताद् / अधिजुङ्गतु
अधिजुङ्ग्यताम्
अध्यजुङ्गत् / अध्यजुङ्गद्
अध्यजुङ्ग्यत
अधिजुङ्गेत् / अधिजुङ्गेद्
अधिजुङ्ग्येत
अधिजुङ्ग्यात् / अधिजुङ्ग्याद्
अधिजुङ्गिषीष्ट
अध्यजुङ्गीत् / अध्यजुङ्गीद्
अध्यजुङ्गि
अध्यजुङ्गिष्यत् / अध्यजुङ्गिष्यद्
अध्यजुङ्गिष्यत
प्रथम  द्विवचनम्
अधिजुङ्गतः
अधिजुङ्ग्येते
अधिजुजुङ्गतुः
अधिजुजुङ्गाते
अधिजुङ्गितारौ
अधिजुङ्गितारौ
अधिजुङ्गिष्यतः
अधिजुङ्गिष्येते
अधिजुङ्गताम्
अधिजुङ्ग्येताम्
अध्यजुङ्गताम्
अध्यजुङ्ग्येताम्
अधिजुङ्गेताम्
अधिजुङ्ग्येयाताम्
अधिजुङ्ग्यास्ताम्
अधिजुङ्गिषीयास्ताम्
अध्यजुङ्गिष्टाम्
अध्यजुङ्गिषाताम्
अध्यजुङ्गिष्यताम्
अध्यजुङ्गिष्येताम्
प्रथम  बहुवचनम्
अधिजुङ्गन्ति
अधिजुङ्ग्यन्ते
अधिजुजुङ्गुः
अधिजुजुङ्गिरे
अधिजुङ्गितारः
अधिजुङ्गितारः
अधिजुङ्गिष्यन्ति
अधिजुङ्गिष्यन्ते
अधिजुङ्गन्तु
अधिजुङ्ग्यन्ताम्
अध्यजुङ्गन्
अध्यजुङ्ग्यन्त
अधिजुङ्गेयुः
अधिजुङ्ग्येरन्
अधिजुङ्ग्यासुः
अधिजुङ्गिषीरन्
अध्यजुङ्गिषुः
अध्यजुङ्गिषत
अध्यजुङ्गिष्यन्
अध्यजुङ्गिष्यन्त
मध्यम  एकवचनम्
अधिजुङ्गसि
अधिजुङ्ग्यसे
अधिजुजुङ्गिथ
अधिजुजुङ्गिषे
अधिजुङ्गितासि
अधिजुङ्गितासे
अधिजुङ्गिष्यसि
अधिजुङ्गिष्यसे
अधिजुङ्गतात् / अधिजुङ्गताद् / अधिजुङ्ग
अधिजुङ्ग्यस्व
अध्यजुङ्गः
अध्यजुङ्ग्यथाः
अधिजुङ्गेः
अधिजुङ्ग्येथाः
अधिजुङ्ग्याः
अधिजुङ्गिषीष्ठाः
अध्यजुङ्गीः
अध्यजुङ्गिष्ठाः
अध्यजुङ्गिष्यः
अध्यजुङ्गिष्यथाः
मध्यम  द्विवचनम्
अधिजुङ्गथः
अधिजुङ्ग्येथे
अधिजुजुङ्गथुः
अधिजुजुङ्गाथे
अधिजुङ्गितास्थः
अधिजुङ्गितासाथे
अधिजुङ्गिष्यथः
अधिजुङ्गिष्येथे
अधिजुङ्गतम्
अधिजुङ्ग्येथाम्
अध्यजुङ्गतम्
अध्यजुङ्ग्येथाम्
अधिजुङ्गेतम्
अधिजुङ्ग्येयाथाम्
अधिजुङ्ग्यास्तम्
अधिजुङ्गिषीयास्थाम्
अध्यजुङ्गिष्टम्
अध्यजुङ्गिषाथाम्
अध्यजुङ्गिष्यतम्
अध्यजुङ्गिष्येथाम्
मध्यम  बहुवचनम्
अधिजुङ्गथ
अधिजुङ्ग्यध्वे
अधिजुजुङ्ग
अधिजुजुङ्गिध्वे
अधिजुङ्गितास्थ
अधिजुङ्गिताध्वे
अधिजुङ्गिष्यथ
अधिजुङ्गिष्यध्वे
अधिजुङ्गत
अधिजुङ्ग्यध्वम्
अध्यजुङ्गत
अध्यजुङ्ग्यध्वम्
अधिजुङ्गेत
अधिजुङ्ग्येध्वम्
अधिजुङ्ग्यास्त
अधिजुङ्गिषीध्वम्
अध्यजुङ्गिष्ट
अध्यजुङ्गिढ्वम्
अध्यजुङ्गिष्यत
अध्यजुङ्गिष्यध्वम्
उत्तम  एकवचनम्
अधिजुङ्गामि
अधिजुङ्ग्ये
अधिजुजुङ्ग
अधिजुजुङ्गे
अधिजुङ्गितास्मि
अधिजुङ्गिताहे
अधिजुङ्गिष्यामि
अधिजुङ्गिष्ये
अधिजुङ्गानि
अधिजुङ्ग्यै
अध्यजुङ्गम्
अध्यजुङ्ग्ये
अधिजुङ्गेयम्
अधिजुङ्ग्येय
अधिजुङ्ग्यासम्
अधिजुङ्गिषीय
अध्यजुङ्गिषम्
अध्यजुङ्गिषि
अध्यजुङ्गिष्यम्
अध्यजुङ्गिष्ये
उत्तम  द्विवचनम्
अधिजुङ्गावः
अधिजुङ्ग्यावहे
अधिजुजुङ्गिव
अधिजुजुङ्गिवहे
अधिजुङ्गितास्वः
अधिजुङ्गितास्वहे
अधिजुङ्गिष्यावः
अधिजुङ्गिष्यावहे
अधिजुङ्गाव
अधिजुङ्ग्यावहै
अध्यजुङ्गाव
अध्यजुङ्ग्यावहि
अधिजुङ्गेव
अधिजुङ्ग्येवहि
अधिजुङ्ग्यास्व
अधिजुङ्गिषीवहि
अध्यजुङ्गिष्व
अध्यजुङ्गिष्वहि
अध्यजुङ्गिष्याव
अध्यजुङ्गिष्यावहि
उत्तम  बहुवचनम्
अधिजुङ्गामः
अधिजुङ्ग्यामहे
अधिजुजुङ्गिम
अधिजुजुङ्गिमहे
अधिजुङ्गितास्मः
अधिजुङ्गितास्महे
अधिजुङ्गिष्यामः
अधिजुङ्गिष्यामहे
अधिजुङ्गाम
अधिजुङ्ग्यामहै
अध्यजुङ्गाम
अध्यजुङ्ग्यामहि
अधिजुङ्गेम
अधिजुङ्ग्येमहि
अधिजुङ्ग्यास्म
अधिजुङ्गिषीमहि
अध्यजुङ्गिष्म
अध्यजुङ्गिष्महि
अध्यजुङ्गिष्याम
अध्यजुङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अधिजुङ्गतात् / अधिजुङ्गताद् / अधिजुङ्गतु
अध्यजुङ्गत् / अध्यजुङ्गद्
अधिजुङ्गेत् / अधिजुङ्गेद्
अधिजुङ्ग्यात् / अधिजुङ्ग्याद्
अध्यजुङ्गीत् / अध्यजुङ्गीद्
अध्यजुङ्गिष्यत् / अध्यजुङ्गिष्यद्
प्रथमा  द्विवचनम्
अध्यजुङ्गिष्यताम्
अध्यजुङ्गिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अधिजुङ्गतात् / अधिजुङ्गताद् / अधिजुङ्ग
मध्यम पुरुषः  द्विवचनम्
अध्यजुङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अध्यजुङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अध्यजुङ्गिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अध्यजुङ्गिष्यामहि