अधि + क्लन्द् - क्लदिँ - वैक्लव्ये वैकल्य इत्येके इत्यन्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अधिक्लन्दति
अधिक्लन्द्यते
अधिचक्लन्द
अधिचक्लन्दे
अधिक्लन्दिता
अधिक्लन्दिता
अधिक्लन्दिष्यति
अधिक्लन्दिष्यते
अधिक्लन्दतात् / अधिक्लन्दताद् / अधिक्लन्दतु
अधिक्लन्द्यताम्
अध्यक्लन्दत् / अध्यक्लन्दद्
अध्यक्लन्द्यत
अधिक्लन्देत् / अधिक्लन्देद्
अधिक्लन्द्येत
अधिक्लन्द्यात् / अधिक्लन्द्याद्
अधिक्लन्दिषीष्ट
अध्यक्लन्दीत् / अध्यक्लन्दीद्
अध्यक्लन्दि
अध्यक्लन्दिष्यत् / अध्यक्लन्दिष्यद्
अध्यक्लन्दिष्यत
प्रथम  द्विवचनम्
अधिक्लन्दतः
अधिक्लन्द्येते
अधिचक्लन्दतुः
अधिचक्लन्दाते
अधिक्लन्दितारौ
अधिक्लन्दितारौ
अधिक्लन्दिष्यतः
अधिक्लन्दिष्येते
अधिक्लन्दताम्
अधिक्लन्द्येताम्
अध्यक्लन्दताम्
अध्यक्लन्द्येताम्
अधिक्लन्देताम्
अधिक्लन्द्येयाताम्
अधिक्लन्द्यास्ताम्
अधिक्लन्दिषीयास्ताम्
अध्यक्लन्दिष्टाम्
अध्यक्लन्दिषाताम्
अध्यक्लन्दिष्यताम्
अध्यक्लन्दिष्येताम्
प्रथम  बहुवचनम्
अधिक्लन्दन्ति
अधिक्लन्द्यन्ते
अधिचक्लन्दुः
अधिचक्लन्दिरे
अधिक्लन्दितारः
अधिक्लन्दितारः
अधिक्लन्दिष्यन्ति
अधिक्लन्दिष्यन्ते
अधिक्लन्दन्तु
अधिक्लन्द्यन्ताम्
अध्यक्लन्दन्
अध्यक्लन्द्यन्त
अधिक्लन्देयुः
अधिक्लन्द्येरन्
अधिक्लन्द्यासुः
अधिक्लन्दिषीरन्
अध्यक्लन्दिषुः
अध्यक्लन्दिषत
अध्यक्लन्दिष्यन्
अध्यक्लन्दिष्यन्त
मध्यम  एकवचनम्
अधिक्लन्दसि
अधिक्लन्द्यसे
अधिचक्लन्दिथ
अधिचक्लन्दिषे
अधिक्लन्दितासि
अधिक्लन्दितासे
अधिक्लन्दिष्यसि
अधिक्लन्दिष्यसे
अधिक्लन्दतात् / अधिक्लन्दताद् / अधिक्लन्द
अधिक्लन्द्यस्व
अध्यक्लन्दः
अध्यक्लन्द्यथाः
अधिक्लन्देः
अधिक्लन्द्येथाः
अधिक्लन्द्याः
अधिक्लन्दिषीष्ठाः
अध्यक्लन्दीः
अध्यक्लन्दिष्ठाः
अध्यक्लन्दिष्यः
अध्यक्लन्दिष्यथाः
मध्यम  द्विवचनम्
अधिक्लन्दथः
अधिक्लन्द्येथे
अधिचक्लन्दथुः
अधिचक्लन्दाथे
अधिक्लन्दितास्थः
अधिक्लन्दितासाथे
अधिक्लन्दिष्यथः
अधिक्लन्दिष्येथे
अधिक्लन्दतम्
अधिक्लन्द्येथाम्
अध्यक्लन्दतम्
अध्यक्लन्द्येथाम्
अधिक्लन्देतम्
अधिक्लन्द्येयाथाम्
अधिक्लन्द्यास्तम्
अधिक्लन्दिषीयास्थाम्
अध्यक्लन्दिष्टम्
अध्यक्लन्दिषाथाम्
अध्यक्लन्दिष्यतम्
अध्यक्लन्दिष्येथाम्
मध्यम  बहुवचनम्
अधिक्लन्दथ
अधिक्लन्द्यध्वे
अधिचक्लन्द
अधिचक्लन्दिध्वे
अधिक्लन्दितास्थ
अधिक्लन्दिताध्वे
अधिक्लन्दिष्यथ
अधिक्लन्दिष्यध्वे
अधिक्लन्दत
अधिक्लन्द्यध्वम्
अध्यक्लन्दत
अध्यक्लन्द्यध्वम्
अधिक्लन्देत
अधिक्लन्द्येध्वम्
अधिक्लन्द्यास्त
अधिक्लन्दिषीध्वम्
अध्यक्लन्दिष्ट
अध्यक्लन्दिढ्वम्
अध्यक्लन्दिष्यत
अध्यक्लन्दिष्यध्वम्
उत्तम  एकवचनम्
अधिक्लन्दामि
अधिक्लन्द्ये
अधिचक्लन्द
अधिचक्लन्दे
अधिक्लन्दितास्मि
अधिक्लन्दिताहे
अधिक्लन्दिष्यामि
अधिक्लन्दिष्ये
अधिक्लन्दानि
अधिक्लन्द्यै
अध्यक्लन्दम्
अध्यक्लन्द्ये
अधिक्लन्देयम्
अधिक्लन्द्येय
अधिक्लन्द्यासम्
अधिक्लन्दिषीय
अध्यक्लन्दिषम्
अध्यक्लन्दिषि
अध्यक्लन्दिष्यम्
अध्यक्लन्दिष्ये
उत्तम  द्विवचनम्
अधिक्लन्दावः
अधिक्लन्द्यावहे
अधिचक्लन्दिव
अधिचक्लन्दिवहे
अधिक्लन्दितास्वः
अधिक्लन्दितास्वहे
अधिक्लन्दिष्यावः
अधिक्लन्दिष्यावहे
अधिक्लन्दाव
अधिक्लन्द्यावहै
अध्यक्लन्दाव
अध्यक्लन्द्यावहि
अधिक्लन्देव
अधिक्लन्द्येवहि
अधिक्लन्द्यास्व
अधिक्लन्दिषीवहि
अध्यक्लन्दिष्व
अध्यक्लन्दिष्वहि
अध्यक्लन्दिष्याव
अध्यक्लन्दिष्यावहि
उत्तम  बहुवचनम्
अधिक्लन्दामः
अधिक्लन्द्यामहे
अधिचक्लन्दिम
अधिचक्लन्दिमहे
अधिक्लन्दितास्मः
अधिक्लन्दितास्महे
अधिक्लन्दिष्यामः
अधिक्लन्दिष्यामहे
अधिक्लन्दाम
अधिक्लन्द्यामहै
अध्यक्लन्दाम
अध्यक्लन्द्यामहि
अधिक्लन्देम
अधिक्लन्द्येमहि
अधिक्लन्द्यास्म
अधिक्लन्दिषीमहि
अध्यक्लन्दिष्म
अध्यक्लन्दिष्महि
अध्यक्लन्दिष्याम
अध्यक्लन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अधिक्लन्दतात् / अधिक्लन्दताद् / अधिक्लन्दतु
अध्यक्लन्दत् / अध्यक्लन्दद्
अधिक्लन्देत् / अधिक्लन्देद्
अधिक्लन्द्यात् / अधिक्लन्द्याद्
अध्यक्लन्दीत् / अध्यक्लन्दीद्
अध्यक्लन्दिष्यत् / अध्यक्लन्दिष्यद्
प्रथमा  द्विवचनम्
अध्यक्लन्द्येताम्
अध्यक्लन्दिष्यताम्
अध्यक्लन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अधिक्लन्दतात् / अधिक्लन्दताद् / अधिक्लन्द
मध्यम पुरुषः  द्विवचनम्
अध्यक्लन्द्येथाम्
अध्यक्लन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अध्यक्लन्द्यध्वम्
अध्यक्लन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अध्यक्लन्दिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अध्यक्लन्दिष्यामहि