अति + स्पर्ध् - स्पर्धँ - सङ्घर्षे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अतिस्पर्धते
अतिस्पर्ध्यते
अतिपस्पर्धे
अतिपस्पर्धे
अतिस्पर्धिता
अतिस्पर्धिता
अतिस्पर्धिष्यते
अतिस्पर्धिष्यते
अतिस्पर्धताम्
अतिस्पर्ध्यताम्
अत्यस्पर्धत
अत्यस्पर्ध्यत
अतिस्पर्धेत
अतिस्पर्ध्येत
अतिस्पर्धिषीष्ट
अतिस्पर्धिषीष्ट
अत्यस्पर्धिष्ट
अत्यस्पर्धि
अत्यस्पर्धिष्यत
अत्यस्पर्धिष्यत
प्रथम  द्विवचनम्
अतिस्पर्धेते
अतिस्पर्ध्येते
अतिपस्पर्धाते
अतिपस्पर्धाते
अतिस्पर्धितारौ
अतिस्पर्धितारौ
अतिस्पर्धिष्येते
अतिस्पर्धिष्येते
अतिस्पर्धेताम्
अतिस्पर्ध्येताम्
अत्यस्पर्धेताम्
अत्यस्पर्ध्येताम्
अतिस्पर्धेयाताम्
अतिस्पर्ध्येयाताम्
अतिस्पर्धिषीयास्ताम्
अतिस्पर्धिषीयास्ताम्
अत्यस्पर्धिषाताम्
अत्यस्पर्धिषाताम्
अत्यस्पर्धिष्येताम्
अत्यस्पर्धिष्येताम्
प्रथम  बहुवचनम्
अतिस्पर्धन्ते
अतिस्पर्ध्यन्ते
अतिपस्पर्धिरे
अतिपस्पर्धिरे
अतिस्पर्धितारः
अतिस्पर्धितारः
अतिस्पर्धिष्यन्ते
अतिस्पर्धिष्यन्ते
अतिस्पर्धन्ताम्
अतिस्पर्ध्यन्ताम्
अत्यस्पर्धन्त
अत्यस्पर्ध्यन्त
अतिस्पर्धेरन्
अतिस्पर्ध्येरन्
अतिस्पर्धिषीरन्
अतिस्पर्धिषीरन्
अत्यस्पर्धिषत
अत्यस्पर्धिषत
अत्यस्पर्धिष्यन्त
अत्यस्पर्धिष्यन्त
मध्यम  एकवचनम्
अतिस्पर्धसे
अतिस्पर्ध्यसे
अतिपस्पर्धिषे
अतिपस्पर्धिषे
अतिस्पर्धितासे
अतिस्पर्धितासे
अतिस्पर्धिष्यसे
अतिस्पर्धिष्यसे
अतिस्पर्धस्व
अतिस्पर्ध्यस्व
अत्यस्पर्धथाः
अत्यस्पर्ध्यथाः
अतिस्पर्धेथाः
अतिस्पर्ध्येथाः
अतिस्पर्धिषीष्ठाः
अतिस्पर्धिषीष्ठाः
अत्यस्पर्धिष्ठाः
अत्यस्पर्धिष्ठाः
अत्यस्पर्धिष्यथाः
अत्यस्पर्धिष्यथाः
मध्यम  द्विवचनम्
अतिस्पर्धेथे
अतिस्पर्ध्येथे
अतिपस्पर्धाथे
अतिपस्पर्धाथे
अतिस्पर्धितासाथे
अतिस्पर्धितासाथे
अतिस्पर्धिष्येथे
अतिस्पर्धिष्येथे
अतिस्पर्धेथाम्
अतिस्पर्ध्येथाम्
अत्यस्पर्धेथाम्
अत्यस्पर्ध्येथाम्
अतिस्पर्धेयाथाम्
अतिस्पर्ध्येयाथाम्
अतिस्पर्धिषीयास्थाम्
अतिस्पर्धिषीयास्थाम्
अत्यस्पर्धिषाथाम्
अत्यस्पर्धिषाथाम्
अत्यस्पर्धिष्येथाम्
अत्यस्पर्धिष्येथाम्
मध्यम  बहुवचनम्
अतिस्पर्धध्वे
अतिस्पर्ध्यध्वे
अतिपस्पर्धिध्वे
अतिपस्पर्धिध्वे
अतिस्पर्धिताध्वे
अतिस्पर्धिताध्वे
अतिस्पर्धिष्यध्वे
अतिस्पर्धिष्यध्वे
अतिस्पर्धध्वम्
अतिस्पर्ध्यध्वम्
अत्यस्पर्धध्वम्
अत्यस्पर्ध्यध्वम्
अतिस्पर्धेध्वम्
अतिस्पर्ध्येध्वम्
अतिस्पर्धिषीध्वम्
अतिस्पर्धिषीध्वम्
अत्यस्पर्धिढ्वम्
अत्यस्पर्धिढ्वम्
अत्यस्पर्धिष्यध्वम्
अत्यस्पर्धिष्यध्वम्
उत्तम  एकवचनम्
अतिस्पर्धे
अतिस्पर्ध्ये
अतिपस्पर्धे
अतिपस्पर्धे
अतिस्पर्धिताहे
अतिस्पर्धिताहे
अतिस्पर्धिष्ये
अतिस्पर्धिष्ये
अतिस्पर्धै
अतिस्पर्ध्यै
अत्यस्पर्धे
अत्यस्पर्ध्ये
अतिस्पर्धेय
अतिस्पर्ध्येय
अतिस्पर्धिषीय
अतिस्पर्धिषीय
अत्यस्पर्धिषि
अत्यस्पर्धिषि
अत्यस्पर्धिष्ये
अत्यस्पर्धिष्ये
उत्तम  द्विवचनम्
अतिस्पर्धावहे
अतिस्पर्ध्यावहे
अतिपस्पर्धिवहे
अतिपस्पर्धिवहे
अतिस्पर्धितास्वहे
अतिस्पर्धितास्वहे
अतिस्पर्धिष्यावहे
अतिस्पर्धिष्यावहे
अतिस्पर्धावहै
अतिस्पर्ध्यावहै
अत्यस्पर्धावहि
अत्यस्पर्ध्यावहि
अतिस्पर्धेवहि
अतिस्पर्ध्येवहि
अतिस्पर्धिषीवहि
अतिस्पर्धिषीवहि
अत्यस्पर्धिष्वहि
अत्यस्पर्धिष्वहि
अत्यस्पर्धिष्यावहि
अत्यस्पर्धिष्यावहि
उत्तम  बहुवचनम्
अतिस्पर्धामहे
अतिस्पर्ध्यामहे
अतिपस्पर्धिमहे
अतिपस्पर्धिमहे
अतिस्पर्धितास्महे
अतिस्पर्धितास्महे
अतिस्पर्धिष्यामहे
अतिस्पर्धिष्यामहे
अतिस्पर्धामहै
अतिस्पर्ध्यामहै
अत्यस्पर्धामहि
अत्यस्पर्ध्यामहि
अतिस्पर्धेमहि
अतिस्पर्ध्येमहि
अतिस्पर्धिषीमहि
अतिस्पर्धिषीमहि
अत्यस्पर्धिष्महि
अत्यस्पर्धिष्महि
अत्यस्पर्धिष्यामहि
अत्यस्पर्धिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अत्यस्पर्ध्येताम्
अत्यस्पर्धिष्येताम्
अत्यस्पर्धिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अत्यस्पर्ध्येथाम्
अत्यस्पर्धिष्येथाम्
अत्यस्पर्धिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अत्यस्पर्ध्यध्वम्
अत्यस्पर्धिष्यध्वम्
अत्यस्पर्धिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अत्यस्पर्धिष्यावहि
अत्यस्पर्धिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अत्यस्पर्धिष्यामहि
अत्यस्पर्धिष्यामहि