अति + सच् - षचँ - समवाये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अतिसचते
अतिसच्यते
अतिसेचे
अतिसेचे
अतिसचिता
अतिसचिता
अतिसचिष्यते
अतिसचिष्यते
अतिसचताम्
अतिसच्यताम्
अत्यसचत
अत्यसच्यत
अतिसचेत
अतिसच्येत
अतिसचिषीष्ट
अतिसचिषीष्ट
अत्यसचिष्ट
अत्यसाचि
अत्यसचिष्यत
अत्यसचिष्यत
प्रथम  द्विवचनम्
अतिसचेते
अतिसच्येते
अतिसेचाते
अतिसेचाते
अतिसचितारौ
अतिसचितारौ
अतिसचिष्येते
अतिसचिष्येते
अतिसचेताम्
अतिसच्येताम्
अत्यसचेताम्
अत्यसच्येताम्
अतिसचेयाताम्
अतिसच्येयाताम्
अतिसचिषीयास्ताम्
अतिसचिषीयास्ताम्
अत्यसचिषाताम्
अत्यसचिषाताम्
अत्यसचिष्येताम्
अत्यसचिष्येताम्
प्रथम  बहुवचनम्
अतिसचन्ते
अतिसच्यन्ते
अतिसेचिरे
अतिसेचिरे
अतिसचितारः
अतिसचितारः
अतिसचिष्यन्ते
अतिसचिष्यन्ते
अतिसचन्ताम्
अतिसच्यन्ताम्
अत्यसचन्त
अत्यसच्यन्त
अतिसचेरन्
अतिसच्येरन्
अतिसचिषीरन्
अतिसचिषीरन्
अत्यसचिषत
अत्यसचिषत
अत्यसचिष्यन्त
अत्यसचिष्यन्त
मध्यम  एकवचनम्
अतिसचसे
अतिसच्यसे
अतिसेचिषे
अतिसेचिषे
अतिसचितासे
अतिसचितासे
अतिसचिष्यसे
अतिसचिष्यसे
अतिसचस्व
अतिसच्यस्व
अत्यसचथाः
अत्यसच्यथाः
अतिसचेथाः
अतिसच्येथाः
अतिसचिषीष्ठाः
अतिसचिषीष्ठाः
अत्यसचिष्ठाः
अत्यसचिष्ठाः
अत्यसचिष्यथाः
अत्यसचिष्यथाः
मध्यम  द्विवचनम्
अतिसचेथे
अतिसच्येथे
अतिसेचाथे
अतिसेचाथे
अतिसचितासाथे
अतिसचितासाथे
अतिसचिष्येथे
अतिसचिष्येथे
अतिसचेथाम्
अतिसच्येथाम्
अत्यसचेथाम्
अत्यसच्येथाम्
अतिसचेयाथाम्
अतिसच्येयाथाम्
अतिसचिषीयास्थाम्
अतिसचिषीयास्थाम्
अत्यसचिषाथाम्
अत्यसचिषाथाम्
अत्यसचिष्येथाम्
अत्यसचिष्येथाम्
मध्यम  बहुवचनम्
अतिसचध्वे
अतिसच्यध्वे
अतिसेचिध्वे
अतिसेचिध्वे
अतिसचिताध्वे
अतिसचिताध्वे
अतिसचिष्यध्वे
अतिसचिष्यध्वे
अतिसचध्वम्
अतिसच्यध्वम्
अत्यसचध्वम्
अत्यसच्यध्वम्
अतिसचेध्वम्
अतिसच्येध्वम्
अतिसचिषीध्वम्
अतिसचिषीध्वम्
अत्यसचिढ्वम्
अत्यसचिढ्वम्
अत्यसचिष्यध्वम्
अत्यसचिष्यध्वम्
उत्तम  एकवचनम्
अतिसचे
अतिसच्ये
अतिसेचे
अतिसेचे
अतिसचिताहे
अतिसचिताहे
अतिसचिष्ये
अतिसचिष्ये
अतिसचै
अतिसच्यै
अत्यसचे
अत्यसच्ये
अतिसचेय
अतिसच्येय
अतिसचिषीय
अतिसचिषीय
अत्यसचिषि
अत्यसचिषि
अत्यसचिष्ये
अत्यसचिष्ये
उत्तम  द्विवचनम्
अतिसचावहे
अतिसच्यावहे
अतिसेचिवहे
अतिसेचिवहे
अतिसचितास्वहे
अतिसचितास्वहे
अतिसचिष्यावहे
अतिसचिष्यावहे
अतिसचावहै
अतिसच्यावहै
अत्यसचावहि
अत्यसच्यावहि
अतिसचेवहि
अतिसच्येवहि
अतिसचिषीवहि
अतिसचिषीवहि
अत्यसचिष्वहि
अत्यसचिष्वहि
अत्यसचिष्यावहि
अत्यसचिष्यावहि
उत्तम  बहुवचनम्
अतिसचामहे
अतिसच्यामहे
अतिसेचिमहे
अतिसेचिमहे
अतिसचितास्महे
अतिसचितास्महे
अतिसचिष्यामहे
अतिसचिष्यामहे
अतिसचामहै
अतिसच्यामहै
अत्यसचामहि
अत्यसच्यामहि
अतिसचेमहि
अतिसच्येमहि
अतिसचिषीमहि
अतिसचिषीमहि
अत्यसचिष्महि
अत्यसचिष्महि
अत्यसचिष्यामहि
अत्यसचिष्यामहि
प्रथम पुरुषः  एकवचनम्
अतिसचिष्यते
अतिसचिष्यते
अतिसच्यताम्
अत्यसचिष्यत
अत्यसचिष्यत
प्रथमा  द्विवचनम्
अतिसच्येते
अतिसचिष्येते
अतिसचिष्येते
अतिसच्येताम्
अत्यसचेताम्
अत्यसच्येताम्
अतिसच्येयाताम्
अतिसचिषीयास्ताम्
अतिसचिषीयास्ताम्
अत्यसचिषाताम्
अत्यसचिषाताम्
अत्यसचिष्येताम्
अत्यसचिष्येताम्
प्रथमा  बहुवचनम्
अतिसच्यन्ते
अतिसचिष्यन्ते
अतिसचिष्यन्ते
अतिसचन्ताम्
अतिसच्यन्ताम्
अत्यसच्यन्त
अत्यसचिष्यन्त
अत्यसचिष्यन्त
मध्यम पुरुषः  एकवचनम्
अतिसचिष्यसे
अतिसचिष्यसे
अत्यसच्यथाः
अत्यसचिष्ठाः
अत्यसचिष्ठाः
अत्यसचिष्यथाः
अत्यसचिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अतिसच्येथे
अतिसचितासाथे
अतिसचितासाथे
अतिसचिष्येथे
अतिसचिष्येथे
अतिसच्येथाम्
अत्यसचेथाम्
अत्यसच्येथाम्
अतिसच्येयाथाम्
अतिसचिषीयास्थाम्
अतिसचिषीयास्थाम्
अत्यसचिषाथाम्
अत्यसचिषाथाम्
अत्यसचिष्येथाम्
अत्यसचिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अतिसच्यध्वे
अतिसेचिध्वे
अतिसेचिध्वे
अतिसचिताध्वे
अतिसचिताध्वे
अतिसचिष्यध्वे
अतिसचिष्यध्वे
अतिसच्यध्वम्
अत्यसचध्वम्
अत्यसच्यध्वम्
अतिसच्येध्वम्
अत्यसचिढ्वम्
अत्यसचिढ्वम्
अत्यसचिष्यध्वम्
अत्यसचिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अत्यसचिष्ये
अत्यसचिष्ये
उत्तम पुरुषः  द्विवचनम्
अतिसच्यावहे
अतिसचितास्वहे
अतिसचितास्वहे
अतिसचिष्यावहे
अतिसचिष्यावहे
अतिसच्यावहै
अत्यसचावहि
अत्यसच्यावहि
अत्यसचिष्वहि
अत्यसचिष्वहि
अत्यसचिष्यावहि
अत्यसचिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अतिसच्यामहे
अतिसचितास्महे
अतिसचितास्महे
अतिसचिष्यामहे
अतिसचिष्यामहे
अतिसच्यामहै
अत्यसचामहि
अत्यसच्यामहि
अत्यसचिष्महि
अत्यसचिष्महि
अत्यसचिष्यामहि
अत्यसचिष्यामहि