अति + श्वञ्च् - श्वचिँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अतिश्वञ्चते
अतिश्वञ्च्यते
अतिशश्वञ्चे
अतिशश्वञ्चे
अतिश्वञ्चिता
अतिश्वञ्चिता
अतिश्वञ्चिष्यते
अतिश्वञ्चिष्यते
अतिश्वञ्चताम्
अतिश्वञ्च्यताम्
अत्यश्वञ्चत
अत्यश्वञ्च्यत
अतिश्वञ्चेत
अतिश्वञ्च्येत
अतिश्वञ्चिषीष्ट
अतिश्वञ्चिषीष्ट
अत्यश्वञ्चिष्ट
अत्यश्वञ्चि
अत्यश्वञ्चिष्यत
अत्यश्वञ्चिष्यत
प्रथम  द्विवचनम्
अतिश्वञ्चेते
अतिश्वञ्च्येते
अतिशश्वञ्चाते
अतिशश्वञ्चाते
अतिश्वञ्चितारौ
अतिश्वञ्चितारौ
अतिश्वञ्चिष्येते
अतिश्वञ्चिष्येते
अतिश्वञ्चेताम्
अतिश्वञ्च्येताम्
अत्यश्वञ्चेताम्
अत्यश्वञ्च्येताम्
अतिश्वञ्चेयाताम्
अतिश्वञ्च्येयाताम्
अतिश्वञ्चिषीयास्ताम्
अतिश्वञ्चिषीयास्ताम्
अत्यश्वञ्चिषाताम्
अत्यश्वञ्चिषाताम्
अत्यश्वञ्चिष्येताम्
अत्यश्वञ्चिष्येताम्
प्रथम  बहुवचनम्
अतिश्वञ्चन्ते
अतिश्वञ्च्यन्ते
अतिशश्वञ्चिरे
अतिशश्वञ्चिरे
अतिश्वञ्चितारः
अतिश्वञ्चितारः
अतिश्वञ्चिष्यन्ते
अतिश्वञ्चिष्यन्ते
अतिश्वञ्चन्ताम्
अतिश्वञ्च्यन्ताम्
अत्यश्वञ्चन्त
अत्यश्वञ्च्यन्त
अतिश्वञ्चेरन्
अतिश्वञ्च्येरन्
अतिश्वञ्चिषीरन्
अतिश्वञ्चिषीरन्
अत्यश्वञ्चिषत
अत्यश्वञ्चिषत
अत्यश्वञ्चिष्यन्त
अत्यश्वञ्चिष्यन्त
मध्यम  एकवचनम्
अतिश्वञ्चसे
अतिश्वञ्च्यसे
अतिशश्वञ्चिषे
अतिशश्वञ्चिषे
अतिश्वञ्चितासे
अतिश्वञ्चितासे
अतिश्वञ्चिष्यसे
अतिश्वञ्चिष्यसे
अतिश्वञ्चस्व
अतिश्वञ्च्यस्व
अत्यश्वञ्चथाः
अत्यश्वञ्च्यथाः
अतिश्वञ्चेथाः
अतिश्वञ्च्येथाः
अतिश्वञ्चिषीष्ठाः
अतिश्वञ्चिषीष्ठाः
अत्यश्वञ्चिष्ठाः
अत्यश्वञ्चिष्ठाः
अत्यश्वञ्चिष्यथाः
अत्यश्वञ्चिष्यथाः
मध्यम  द्विवचनम्
अतिश्वञ्चेथे
अतिश्वञ्च्येथे
अतिशश्वञ्चाथे
अतिशश्वञ्चाथे
अतिश्वञ्चितासाथे
अतिश्वञ्चितासाथे
अतिश्वञ्चिष्येथे
अतिश्वञ्चिष्येथे
अतिश्वञ्चेथाम्
अतिश्वञ्च्येथाम्
अत्यश्वञ्चेथाम्
अत्यश्वञ्च्येथाम्
अतिश्वञ्चेयाथाम्
अतिश्वञ्च्येयाथाम्
अतिश्वञ्चिषीयास्थाम्
अतिश्वञ्चिषीयास्थाम्
अत्यश्वञ्चिषाथाम्
अत्यश्वञ्चिषाथाम्
अत्यश्वञ्चिष्येथाम्
अत्यश्वञ्चिष्येथाम्
मध्यम  बहुवचनम्
अतिश्वञ्चध्वे
अतिश्वञ्च्यध्वे
अतिशश्वञ्चिध्वे
अतिशश्वञ्चिध्वे
अतिश्वञ्चिताध्वे
अतिश्वञ्चिताध्वे
अतिश्वञ्चिष्यध्वे
अतिश्वञ्चिष्यध्वे
अतिश्वञ्चध्वम्
अतिश्वञ्च्यध्वम्
अत्यश्वञ्चध्वम्
अत्यश्वञ्च्यध्वम्
अतिश्वञ्चेध्वम्
अतिश्वञ्च्येध्वम्
अतिश्वञ्चिषीध्वम्
अतिश्वञ्चिषीध्वम्
अत्यश्वञ्चिढ्वम्
अत्यश्वञ्चिढ्वम्
अत्यश्वञ्चिष्यध्वम्
अत्यश्वञ्चिष्यध्वम्
उत्तम  एकवचनम्
अतिश्वञ्चे
अतिश्वञ्च्ये
अतिशश्वञ्चे
अतिशश्वञ्चे
अतिश्वञ्चिताहे
अतिश्वञ्चिताहे
अतिश्वञ्चिष्ये
अतिश्वञ्चिष्ये
अतिश्वञ्चै
अतिश्वञ्च्यै
अत्यश्वञ्चे
अत्यश्वञ्च्ये
अतिश्वञ्चेय
अतिश्वञ्च्येय
अतिश्वञ्चिषीय
अतिश्वञ्चिषीय
अत्यश्वञ्चिषि
अत्यश्वञ्चिषि
अत्यश्वञ्चिष्ये
अत्यश्वञ्चिष्ये
उत्तम  द्विवचनम्
अतिश्वञ्चावहे
अतिश्वञ्च्यावहे
अतिशश्वञ्चिवहे
अतिशश्वञ्चिवहे
अतिश्वञ्चितास्वहे
अतिश्वञ्चितास्वहे
अतिश्वञ्चिष्यावहे
अतिश्वञ्चिष्यावहे
अतिश्वञ्चावहै
अतिश्वञ्च्यावहै
अत्यश्वञ्चावहि
अत्यश्वञ्च्यावहि
अतिश्वञ्चेवहि
अतिश्वञ्च्येवहि
अतिश्वञ्चिषीवहि
अतिश्वञ्चिषीवहि
अत्यश्वञ्चिष्वहि
अत्यश्वञ्चिष्वहि
अत्यश्वञ्चिष्यावहि
अत्यश्वञ्चिष्यावहि
उत्तम  बहुवचनम्
अतिश्वञ्चामहे
अतिश्वञ्च्यामहे
अतिशश्वञ्चिमहे
अतिशश्वञ्चिमहे
अतिश्वञ्चितास्महे
अतिश्वञ्चितास्महे
अतिश्वञ्चिष्यामहे
अतिश्वञ्चिष्यामहे
अतिश्वञ्चामहै
अतिश्वञ्च्यामहै
अत्यश्वञ्चामहि
अत्यश्वञ्च्यामहि
अतिश्वञ्चेमहि
अतिश्वञ्च्येमहि
अतिश्वञ्चिषीमहि
अतिश्वञ्चिषीमहि
अत्यश्वञ्चिष्महि
अत्यश्वञ्चिष्महि
अत्यश्वञ्चिष्यामहि
अत्यश्वञ्चिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अत्यश्वञ्च्येताम्
अत्यश्वञ्चिष्येताम्
अत्यश्वञ्चिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अत्यश्वञ्च्येथाम्
अत्यश्वञ्चिष्येथाम्
अत्यश्वञ्चिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अत्यश्वञ्च्यध्वम्
अत्यश्वञ्चिष्यध्वम्
अत्यश्वञ्चिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अत्यश्वञ्चिष्यावहि
अत्यश्वञ्चिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अत्यश्वञ्चिष्यामहि
अत्यश्वञ्चिष्यामहि