अति + नख् - णखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अतिनखति
अतिनख्यते
अतिननाख
अतिनेखे
अतिनखिता
अतिनखिता
अतिनखिष्यति
अतिनखिष्यते
अतिनखतात् / अतिनखताद् / अतिनखतु
अतिनख्यताम्
अत्यनखत् / अत्यनखद्
अत्यनख्यत
अतिनखेत् / अतिनखेद्
अतिनख्येत
अतिनख्यात् / अतिनख्याद्
अतिनखिषीष्ट
अत्यनाखीत् / अत्यनाखीद् / अत्यनखीत् / अत्यनखीद्
अत्यनाखि
अत्यनखिष्यत् / अत्यनखिष्यद्
अत्यनखिष्यत
प्रथम  द्विवचनम्
अतिनखतः
अतिनख्येते
अतिनेखतुः
अतिनेखाते
अतिनखितारौ
अतिनखितारौ
अतिनखिष्यतः
अतिनखिष्येते
अतिनखताम्
अतिनख्येताम्
अत्यनखताम्
अत्यनख्येताम्
अतिनखेताम्
अतिनख्येयाताम्
अतिनख्यास्ताम्
अतिनखिषीयास्ताम्
अत्यनाखिष्टाम् / अत्यनखिष्टाम्
अत्यनखिषाताम्
अत्यनखिष्यताम्
अत्यनखिष्येताम्
प्रथम  बहुवचनम्
अतिनखन्ति
अतिनख्यन्ते
अतिनेखुः
अतिनेखिरे
अतिनखितारः
अतिनखितारः
अतिनखिष्यन्ति
अतिनखिष्यन्ते
अतिनखन्तु
अतिनख्यन्ताम्
अत्यनखन्
अत्यनख्यन्त
अतिनखेयुः
अतिनख्येरन्
अतिनख्यासुः
अतिनखिषीरन्
अत्यनाखिषुः / अत्यनखिषुः
अत्यनखिषत
अत्यनखिष्यन्
अत्यनखिष्यन्त
मध्यम  एकवचनम्
अतिनखसि
अतिनख्यसे
अतिनेखिथ
अतिनेखिषे
अतिनखितासि
अतिनखितासे
अतिनखिष्यसि
अतिनखिष्यसे
अतिनखतात् / अतिनखताद् / अतिनख
अतिनख्यस्व
अत्यनखः
अत्यनख्यथाः
अतिनखेः
अतिनख्येथाः
अतिनख्याः
अतिनखिषीष्ठाः
अत्यनाखीः / अत्यनखीः
अत्यनखिष्ठाः
अत्यनखिष्यः
अत्यनखिष्यथाः
मध्यम  द्विवचनम्
अतिनखथः
अतिनख्येथे
अतिनेखथुः
अतिनेखाथे
अतिनखितास्थः
अतिनखितासाथे
अतिनखिष्यथः
अतिनखिष्येथे
अतिनखतम्
अतिनख्येथाम्
अत्यनखतम्
अत्यनख्येथाम्
अतिनखेतम्
अतिनख्येयाथाम्
अतिनख्यास्तम्
अतिनखिषीयास्थाम्
अत्यनाखिष्टम् / अत्यनखिष्टम्
अत्यनखिषाथाम्
अत्यनखिष्यतम्
अत्यनखिष्येथाम्
मध्यम  बहुवचनम्
अतिनखथ
अतिनख्यध्वे
अतिनेख
अतिनेखिध्वे
अतिनखितास्थ
अतिनखिताध्वे
अतिनखिष्यथ
अतिनखिष्यध्वे
अतिनखत
अतिनख्यध्वम्
अत्यनखत
अत्यनख्यध्वम्
अतिनखेत
अतिनख्येध्वम्
अतिनख्यास्त
अतिनखिषीध्वम्
अत्यनाखिष्ट / अत्यनखिष्ट
अत्यनखिढ्वम्
अत्यनखिष्यत
अत्यनखिष्यध्वम्
उत्तम  एकवचनम्
अतिनखामि
अतिनख्ये
अतिननख / अतिननाख
अतिनेखे
अतिनखितास्मि
अतिनखिताहे
अतिनखिष्यामि
अतिनखिष्ये
अतिनखानि
अतिनख्यै
अत्यनखम्
अत्यनख्ये
अतिनखेयम्
अतिनख्येय
अतिनख्यासम्
अतिनखिषीय
अत्यनाखिषम् / अत्यनखिषम्
अत्यनखिषि
अत्यनखिष्यम्
अत्यनखिष्ये
उत्तम  द्विवचनम्
अतिनखावः
अतिनख्यावहे
अतिनेखिव
अतिनेखिवहे
अतिनखितास्वः
अतिनखितास्वहे
अतिनखिष्यावः
अतिनखिष्यावहे
अतिनखाव
अतिनख्यावहै
अत्यनखाव
अत्यनख्यावहि
अतिनखेव
अतिनख्येवहि
अतिनख्यास्व
अतिनखिषीवहि
अत्यनाखिष्व / अत्यनखिष्व
अत्यनखिष्वहि
अत्यनखिष्याव
अत्यनखिष्यावहि
उत्तम  बहुवचनम्
अतिनखामः
अतिनख्यामहे
अतिनेखिम
अतिनेखिमहे
अतिनखितास्मः
अतिनखितास्महे
अतिनखिष्यामः
अतिनखिष्यामहे
अतिनखाम
अतिनख्यामहै
अत्यनखाम
अत्यनख्यामहि
अतिनखेम
अतिनख्येमहि
अतिनख्यास्म
अतिनखिषीमहि
अत्यनाखिष्म / अत्यनखिष्म
अत्यनखिष्महि
अत्यनखिष्याम
अत्यनखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अतिनखतात् / अतिनखताद् / अतिनखतु
अत्यनखत् / अत्यनखद्
अतिनख्यात् / अतिनख्याद्
अत्यनाखीत् / अत्यनाखीद् / अत्यनखीत् / अत्यनखीद्
अत्यनखिष्यत् / अत्यनखिष्यद्
प्रथमा  द्विवचनम्
अत्यनाखिष्टाम् / अत्यनखिष्टाम्
अत्यनखिष्येताम्
प्रथमा  बहुवचनम्
अत्यनाखिषुः / अत्यनखिषुः
मध्यम पुरुषः  एकवचनम्
अतिनखतात् / अतिनखताद् / अतिनख
अत्यनाखीः / अत्यनखीः
मध्यम पुरुषः  द्विवचनम्
अत्यनाखिष्टम् / अत्यनखिष्टम्
अत्यनखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अत्यनाखिष्ट / अत्यनखिष्ट
अत्यनखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अत्यनाखिषम् / अत्यनखिषम्
उत्तम पुरुषः  द्विवचनम्
अत्यनाखिष्व / अत्यनखिष्व
उत्तम पुरुषः  बहुवचनम्
अत्यनाखिष्म / अत्यनखिष्म