अति + दङ्घ् - दघिँ - पालने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अतिदङ्घति
अतिदङ्घ्यते
अतिददङ्घ
अतिददङ्घे
अतिदङ्घिता
अतिदङ्घिता
अतिदङ्घिष्यति
अतिदङ्घिष्यते
अतिदङ्घतात् / अतिदङ्घताद् / अतिदङ्घतु
अतिदङ्घ्यताम्
अत्यदङ्घत् / अत्यदङ्घद्
अत्यदङ्घ्यत
अतिदङ्घेत् / अतिदङ्घेद्
अतिदङ्घ्येत
अतिदङ्घ्यात् / अतिदङ्घ्याद्
अतिदङ्घिषीष्ट
अत्यदङ्घीत् / अत्यदङ्घीद्
अत्यदङ्घि
अत्यदङ्घिष्यत् / अत्यदङ्घिष्यद्
अत्यदङ्घिष्यत
प्रथम  द्विवचनम्
अतिदङ्घतः
अतिदङ्घ्येते
अतिददङ्घतुः
अतिददङ्घाते
अतिदङ्घितारौ
अतिदङ्घितारौ
अतिदङ्घिष्यतः
अतिदङ्घिष्येते
अतिदङ्घताम्
अतिदङ्घ्येताम्
अत्यदङ्घताम्
अत्यदङ्घ्येताम्
अतिदङ्घेताम्
अतिदङ्घ्येयाताम्
अतिदङ्घ्यास्ताम्
अतिदङ्घिषीयास्ताम्
अत्यदङ्घिष्टाम्
अत्यदङ्घिषाताम्
अत्यदङ्घिष्यताम्
अत्यदङ्घिष्येताम्
प्रथम  बहुवचनम्
अतिदङ्घन्ति
अतिदङ्घ्यन्ते
अतिददङ्घुः
अतिददङ्घिरे
अतिदङ्घितारः
अतिदङ्घितारः
अतिदङ्घिष्यन्ति
अतिदङ्घिष्यन्ते
अतिदङ्घन्तु
अतिदङ्घ्यन्ताम्
अत्यदङ्घन्
अत्यदङ्घ्यन्त
अतिदङ्घेयुः
अतिदङ्घ्येरन्
अतिदङ्घ्यासुः
अतिदङ्घिषीरन्
अत्यदङ्घिषुः
अत्यदङ्घिषत
अत्यदङ्घिष्यन्
अत्यदङ्घिष्यन्त
मध्यम  एकवचनम्
अतिदङ्घसि
अतिदङ्घ्यसे
अतिददङ्घिथ
अतिददङ्घिषे
अतिदङ्घितासि
अतिदङ्घितासे
अतिदङ्घिष्यसि
अतिदङ्घिष्यसे
अतिदङ्घतात् / अतिदङ्घताद् / अतिदङ्घ
अतिदङ्घ्यस्व
अत्यदङ्घः
अत्यदङ्घ्यथाः
अतिदङ्घेः
अतिदङ्घ्येथाः
अतिदङ्घ्याः
अतिदङ्घिषीष्ठाः
अत्यदङ्घीः
अत्यदङ्घिष्ठाः
अत्यदङ्घिष्यः
अत्यदङ्घिष्यथाः
मध्यम  द्विवचनम्
अतिदङ्घथः
अतिदङ्घ्येथे
अतिददङ्घथुः
अतिददङ्घाथे
अतिदङ्घितास्थः
अतिदङ्घितासाथे
अतिदङ्घिष्यथः
अतिदङ्घिष्येथे
अतिदङ्घतम्
अतिदङ्घ्येथाम्
अत्यदङ्घतम्
अत्यदङ्घ्येथाम्
अतिदङ्घेतम्
अतिदङ्घ्येयाथाम्
अतिदङ्घ्यास्तम्
अतिदङ्घिषीयास्थाम्
अत्यदङ्घिष्टम्
अत्यदङ्घिषाथाम्
अत्यदङ्घिष्यतम्
अत्यदङ्घिष्येथाम्
मध्यम  बहुवचनम्
अतिदङ्घथ
अतिदङ्घ्यध्वे
अतिददङ्घ
अतिददङ्घिध्वे
अतिदङ्घितास्थ
अतिदङ्घिताध्वे
अतिदङ्घिष्यथ
अतिदङ्घिष्यध्वे
अतिदङ्घत
अतिदङ्घ्यध्वम्
अत्यदङ्घत
अत्यदङ्घ्यध्वम्
अतिदङ्घेत
अतिदङ्घ्येध्वम्
अतिदङ्घ्यास्त
अतिदङ्घिषीध्वम्
अत्यदङ्घिष्ट
अत्यदङ्घिढ्वम्
अत्यदङ्घिष्यत
अत्यदङ्घिष्यध्वम्
उत्तम  एकवचनम्
अतिदङ्घामि
अतिदङ्घ्ये
अतिददङ्घ
अतिददङ्घे
अतिदङ्घितास्मि
अतिदङ्घिताहे
अतिदङ्घिष्यामि
अतिदङ्घिष्ये
अतिदङ्घानि
अतिदङ्घ्यै
अत्यदङ्घम्
अत्यदङ्घ्ये
अतिदङ्घेयम्
अतिदङ्घ्येय
अतिदङ्घ्यासम्
अतिदङ्घिषीय
अत्यदङ्घिषम्
अत्यदङ्घिषि
अत्यदङ्घिष्यम्
अत्यदङ्घिष्ये
उत्तम  द्विवचनम्
अतिदङ्घावः
अतिदङ्घ्यावहे
अतिददङ्घिव
अतिददङ्घिवहे
अतिदङ्घितास्वः
अतिदङ्घितास्वहे
अतिदङ्घिष्यावः
अतिदङ्घिष्यावहे
अतिदङ्घाव
अतिदङ्घ्यावहै
अत्यदङ्घाव
अत्यदङ्घ्यावहि
अतिदङ्घेव
अतिदङ्घ्येवहि
अतिदङ्घ्यास्व
अतिदङ्घिषीवहि
अत्यदङ्घिष्व
अत्यदङ्घिष्वहि
अत्यदङ्घिष्याव
अत्यदङ्घिष्यावहि
उत्तम  बहुवचनम्
अतिदङ्घामः
अतिदङ्घ्यामहे
अतिददङ्घिम
अतिददङ्घिमहे
अतिदङ्घितास्मः
अतिदङ्घितास्महे
अतिदङ्घिष्यामः
अतिदङ्घिष्यामहे
अतिदङ्घाम
अतिदङ्घ्यामहै
अत्यदङ्घाम
अत्यदङ्घ्यामहि
अतिदङ्घेम
अतिदङ्घ्येमहि
अतिदङ्घ्यास्म
अतिदङ्घिषीमहि
अत्यदङ्घिष्म
अत्यदङ्घिष्महि
अत्यदङ्घिष्याम
अत्यदङ्घिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अतिदङ्घतात् / अतिदङ्घताद् / अतिदङ्घतु
अत्यदङ्घत् / अत्यदङ्घद्
अतिदङ्घेत् / अतिदङ्घेद्
अतिदङ्घ्यात् / अतिदङ्घ्याद्
अत्यदङ्घीत् / अत्यदङ्घीद्
अत्यदङ्घिष्यत् / अत्यदङ्घिष्यद्
प्रथमा  द्विवचनम्
अत्यदङ्घिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अतिदङ्घतात् / अतिदङ्घताद् / अतिदङ्घ
मध्यम पुरुषः  द्विवचनम्
अत्यदङ्घिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अत्यदङ्घिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्