अति + क्रन्द् - क्रदिँ - वैक्लव्ये वैकल्य इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अतिक्रन्दति
अतिक्रन्द्यते
अतिचक्रन्द
अतिचक्रन्दे
अतिक्रन्दिता
अतिक्रन्दिता
अतिक्रन्दिष्यति
अतिक्रन्दिष्यते
अतिक्रन्दतात् / अतिक्रन्दताद् / अतिक्रन्दतु
अतिक्रन्द्यताम्
अत्यक्रन्दत् / अत्यक्रन्दद्
अत्यक्रन्द्यत
अतिक्रन्देत् / अतिक्रन्देद्
अतिक्रन्द्येत
अतिक्रन्द्यात् / अतिक्रन्द्याद्
अतिक्रन्दिषीष्ट
अत्यक्रन्दीत् / अत्यक्रन्दीद्
अत्यक्रन्दि
अत्यक्रन्दिष्यत् / अत्यक्रन्दिष्यद्
अत्यक्रन्दिष्यत
प्रथम  द्विवचनम्
अतिक्रन्दतः
अतिक्रन्द्येते
अतिचक्रन्दतुः
अतिचक्रन्दाते
अतिक्रन्दितारौ
अतिक्रन्दितारौ
अतिक्रन्दिष्यतः
अतिक्रन्दिष्येते
अतिक्रन्दताम्
अतिक्रन्द्येताम्
अत्यक्रन्दताम्
अत्यक्रन्द्येताम्
अतिक्रन्देताम्
अतिक्रन्द्येयाताम्
अतिक्रन्द्यास्ताम्
अतिक्रन्दिषीयास्ताम्
अत्यक्रन्दिष्टाम्
अत्यक्रन्दिषाताम्
अत्यक्रन्दिष्यताम्
अत्यक्रन्दिष्येताम्
प्रथम  बहुवचनम्
अतिक्रन्दन्ति
अतिक्रन्द्यन्ते
अतिचक्रन्दुः
अतिचक्रन्दिरे
अतिक्रन्दितारः
अतिक्रन्दितारः
अतिक्रन्दिष्यन्ति
अतिक्रन्दिष्यन्ते
अतिक्रन्दन्तु
अतिक्रन्द्यन्ताम्
अत्यक्रन्दन्
अत्यक्रन्द्यन्त
अतिक्रन्देयुः
अतिक्रन्द्येरन्
अतिक्रन्द्यासुः
अतिक्रन्दिषीरन्
अत्यक्रन्दिषुः
अत्यक्रन्दिषत
अत्यक्रन्दिष्यन्
अत्यक्रन्दिष्यन्त
मध्यम  एकवचनम्
अतिक्रन्दसि
अतिक्रन्द्यसे
अतिचक्रन्दिथ
अतिचक्रन्दिषे
अतिक्रन्दितासि
अतिक्रन्दितासे
अतिक्रन्दिष्यसि
अतिक्रन्दिष्यसे
अतिक्रन्दतात् / अतिक्रन्दताद् / अतिक्रन्द
अतिक्रन्द्यस्व
अत्यक्रन्दः
अत्यक्रन्द्यथाः
अतिक्रन्देः
अतिक्रन्द्येथाः
अतिक्रन्द्याः
अतिक्रन्दिषीष्ठाः
अत्यक्रन्दीः
अत्यक्रन्दिष्ठाः
अत्यक्रन्दिष्यः
अत्यक्रन्दिष्यथाः
मध्यम  द्विवचनम्
अतिक्रन्दथः
अतिक्रन्द्येथे
अतिचक्रन्दथुः
अतिचक्रन्दाथे
अतिक्रन्दितास्थः
अतिक्रन्दितासाथे
अतिक्रन्दिष्यथः
अतिक्रन्दिष्येथे
अतिक्रन्दतम्
अतिक्रन्द्येथाम्
अत्यक्रन्दतम्
अत्यक्रन्द्येथाम्
अतिक्रन्देतम्
अतिक्रन्द्येयाथाम्
अतिक्रन्द्यास्तम्
अतिक्रन्दिषीयास्थाम्
अत्यक्रन्दिष्टम्
अत्यक्रन्दिषाथाम्
अत्यक्रन्दिष्यतम्
अत्यक्रन्दिष्येथाम्
मध्यम  बहुवचनम्
अतिक्रन्दथ
अतिक्रन्द्यध्वे
अतिचक्रन्द
अतिचक्रन्दिध्वे
अतिक्रन्दितास्थ
अतिक्रन्दिताध्वे
अतिक्रन्दिष्यथ
अतिक्रन्दिष्यध्वे
अतिक्रन्दत
अतिक्रन्द्यध्वम्
अत्यक्रन्दत
अत्यक्रन्द्यध्वम्
अतिक्रन्देत
अतिक्रन्द्येध्वम्
अतिक्रन्द्यास्त
अतिक्रन्दिषीध्वम्
अत्यक्रन्दिष्ट
अत्यक्रन्दिढ्वम्
अत्यक्रन्दिष्यत
अत्यक्रन्दिष्यध्वम्
उत्तम  एकवचनम्
अतिक्रन्दामि
अतिक्रन्द्ये
अतिचक्रन्द
अतिचक्रन्दे
अतिक्रन्दितास्मि
अतिक्रन्दिताहे
अतिक्रन्दिष्यामि
अतिक्रन्दिष्ये
अतिक्रन्दानि
अतिक्रन्द्यै
अत्यक्रन्दम्
अत्यक्रन्द्ये
अतिक्रन्देयम्
अतिक्रन्द्येय
अतिक्रन्द्यासम्
अतिक्रन्दिषीय
अत्यक्रन्दिषम्
अत्यक्रन्दिषि
अत्यक्रन्दिष्यम्
अत्यक्रन्दिष्ये
उत्तम  द्विवचनम्
अतिक्रन्दावः
अतिक्रन्द्यावहे
अतिचक्रन्दिव
अतिचक्रन्दिवहे
अतिक्रन्दितास्वः
अतिक्रन्दितास्वहे
अतिक्रन्दिष्यावः
अतिक्रन्दिष्यावहे
अतिक्रन्दाव
अतिक्रन्द्यावहै
अत्यक्रन्दाव
अत्यक्रन्द्यावहि
अतिक्रन्देव
अतिक्रन्द्येवहि
अतिक्रन्द्यास्व
अतिक्रन्दिषीवहि
अत्यक्रन्दिष्व
अत्यक्रन्दिष्वहि
अत्यक्रन्दिष्याव
अत्यक्रन्दिष्यावहि
उत्तम  बहुवचनम्
अतिक्रन्दामः
अतिक्रन्द्यामहे
अतिचक्रन्दिम
अतिचक्रन्दिमहे
अतिक्रन्दितास्मः
अतिक्रन्दितास्महे
अतिक्रन्दिष्यामः
अतिक्रन्दिष्यामहे
अतिक्रन्दाम
अतिक्रन्द्यामहै
अत्यक्रन्दाम
अत्यक्रन्द्यामहि
अतिक्रन्देम
अतिक्रन्द्येमहि
अतिक्रन्द्यास्म
अतिक्रन्दिषीमहि
अत्यक्रन्दिष्म
अत्यक्रन्दिष्महि
अत्यक्रन्दिष्याम
अत्यक्रन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अतिक्रन्दतात् / अतिक्रन्दताद् / अतिक्रन्दतु
अत्यक्रन्दत् / अत्यक्रन्दद्
अतिक्रन्देत् / अतिक्रन्देद्
अतिक्रन्द्यात् / अतिक्रन्द्याद्
अत्यक्रन्दीत् / अत्यक्रन्दीद्
अत्यक्रन्दिष्यत् / अत्यक्रन्दिष्यद्
प्रथमा  द्विवचनम्
अत्यक्रन्द्येताम्
अत्यक्रन्दिष्यताम्
अत्यक्रन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अतिक्रन्दतात् / अतिक्रन्दताद् / अतिक्रन्द
मध्यम पुरुषः  द्विवचनम्
अत्यक्रन्द्येथाम्
अत्यक्रन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अत्यक्रन्द्यध्वम्
अत्यक्रन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अत्यक्रन्दिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अत्यक्रन्दिष्यामहि