अति + ऋज् - ऋजँ - गतिस्थानार्जनोपार्जनेषु भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अत्यर्जते
अत्यृज्यते
अत्यानृजे
अत्यानृजे
अत्यर्जिता
अत्यर्जिता
अत्यर्जिष्यते
अत्यर्जिष्यते
अत्यर्जताम्
अत्यृज्यताम्
अत्यार्जत
अत्यार्ज्यत
अत्यर्जेत
अत्यृज्येत
अत्यर्जिषीष्ट
अत्यर्जिषीष्ट
अत्यार्जिष्ट
अत्यार्जि
अत्यार्जिष्यत
अत्यार्जिष्यत
प्रथम  द्विवचनम्
अत्यर्जेते
अत्यृज्येते
अत्यानृजाते
अत्यानृजाते
अत्यर्जितारौ
अत्यर्जितारौ
अत्यर्जिष्येते
अत्यर्जिष्येते
अत्यर्जेताम्
अत्यृज्येताम्
अत्यार्जेताम्
अत्यार्ज्येताम्
अत्यर्जेयाताम्
अत्यृज्येयाताम्
अत्यर्जिषीयास्ताम्
अत्यर्जिषीयास्ताम्
अत्यार्जिषाताम्
अत्यार्जिषाताम्
अत्यार्जिष्येताम्
अत्यार्जिष्येताम्
प्रथम  बहुवचनम्
अत्यर्जन्ते
अत्यृज्यन्ते
अत्यानृजिरे
अत्यानृजिरे
अत्यर्जितारः
अत्यर्जितारः
अत्यर्जिष्यन्ते
अत्यर्जिष्यन्ते
अत्यर्जन्ताम्
अत्यृज्यन्ताम्
अत्यार्जन्त
अत्यार्ज्यन्त
अत्यर्जेरन्
अत्यृज्येरन्
अत्यर्जिषीरन्
अत्यर्जिषीरन्
अत्यार्जिषत
अत्यार्जिषत
अत्यार्जिष्यन्त
अत्यार्जिष्यन्त
मध्यम  एकवचनम्
अत्यर्जसे
अत्यृज्यसे
अत्यानृजिषे
अत्यानृजिषे
अत्यर्जितासे
अत्यर्जितासे
अत्यर्जिष्यसे
अत्यर्जिष्यसे
अत्यर्जस्व
अत्यृज्यस्व
अत्यार्जथाः
अत्यार्ज्यथाः
अत्यर्जेथाः
अत्यृज्येथाः
अत्यर्जिषीष्ठाः
अत्यर्जिषीष्ठाः
अत्यार्जिष्ठाः
अत्यार्जिष्ठाः
अत्यार्जिष्यथाः
अत्यार्जिष्यथाः
मध्यम  द्विवचनम्
अत्यर्जेथे
अत्यृज्येथे
अत्यानृजाथे
अत्यानृजाथे
अत्यर्जितासाथे
अत्यर्जितासाथे
अत्यर्जिष्येथे
अत्यर्जिष्येथे
अत्यर्जेथाम्
अत्यृज्येथाम्
अत्यार्जेथाम्
अत्यार्ज्येथाम्
अत्यर्जेयाथाम्
अत्यृज्येयाथाम्
अत्यर्जिषीयास्थाम्
अत्यर्जिषीयास्थाम्
अत्यार्जिषाथाम्
अत्यार्जिषाथाम्
अत्यार्जिष्येथाम्
अत्यार्जिष्येथाम्
मध्यम  बहुवचनम्
अत्यर्जध्वे
अत्यृज्यध्वे
अत्यानृजिध्वे
अत्यानृजिध्वे
अत्यर्जिताध्वे
अत्यर्जिताध्वे
अत्यर्जिष्यध्वे
अत्यर्जिष्यध्वे
अत्यर्जध्वम्
अत्यृज्यध्वम्
अत्यार्जध्वम्
अत्यार्ज्यध्वम्
अत्यर्जेध्वम्
अत्यृज्येध्वम्
अत्यर्जिषीध्वम्
अत्यर्जिषीध्वम्
अत्यार्जिढ्वम्
अत्यार्जिढ्वम्
अत्यार्जिष्यध्वम्
अत्यार्जिष्यध्वम्
उत्तम  एकवचनम्
अत्यर्जे
अत्यृज्ये
अत्यानृजे
अत्यानृजे
अत्यर्जिताहे
अत्यर्जिताहे
अत्यर्जिष्ये
अत्यर्जिष्ये
अत्यर्जै
अत्यृज्यै
अत्यार्जे
अत्यार्ज्ये
अत्यर्जेय
अत्यृज्येय
अत्यर्जिषीय
अत्यर्जिषीय
अत्यार्जिषि
अत्यार्जिषि
अत्यार्जिष्ये
अत्यार्जिष्ये
उत्तम  द्विवचनम्
अत्यर्जावहे
अत्यृज्यावहे
अत्यानृजिवहे
अत्यानृजिवहे
अत्यर्जितास्वहे
अत्यर्जितास्वहे
अत्यर्जिष्यावहे
अत्यर्जिष्यावहे
अत्यर्जावहै
अत्यृज्यावहै
अत्यार्जावहि
अत्यार्ज्यावहि
अत्यर्जेवहि
अत्यृज्येवहि
अत्यर्जिषीवहि
अत्यर्जिषीवहि
अत्यार्जिष्वहि
अत्यार्जिष्वहि
अत्यार्जिष्यावहि
अत्यार्जिष्यावहि
उत्तम  बहुवचनम्
अत्यर्जामहे
अत्यृज्यामहे
अत्यानृजिमहे
अत्यानृजिमहे
अत्यर्जितास्महे
अत्यर्जितास्महे
अत्यर्जिष्यामहे
अत्यर्जिष्यामहे
अत्यर्जामहै
अत्यृज्यामहै
अत्यार्जामहि
अत्यार्ज्यामहि
अत्यर्जेमहि
अत्यृज्येमहि
अत्यर्जिषीमहि
अत्यर्जिषीमहि
अत्यार्जिष्महि
अत्यार्जिष्महि
अत्यार्जिष्यामहि
अत्यार्जिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अत्यार्ज्येताम्
अत्यार्जिषाताम्
अत्यार्जिषाताम्
अत्यार्जिष्येताम्
अत्यार्जिष्येताम्
प्रथमा  बहुवचनम्
अत्यर्जिष्यन्ते
अत्यर्जिष्यन्ते
अत्यार्जिष्यन्त
अत्यार्जिष्यन्त
मध्यम पुरुषः  एकवचनम्
अत्यार्जिष्यथाः
अत्यार्जिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अत्यार्ज्येथाम्
अत्यार्जिषाथाम्
अत्यार्जिषाथाम्
अत्यार्जिष्येथाम्
अत्यार्जिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अत्यर्जिष्यध्वे
अत्यर्जिष्यध्वे
अत्यार्ज्यध्वम्
अत्यार्जिष्यध्वम्
अत्यार्जिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अत्यर्जितास्वहे
अत्यर्जितास्वहे
अत्यर्जिष्यावहे
अत्यर्जिष्यावहे
अत्यार्जिष्यावहि
अत्यार्जिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अत्यर्जितास्महे
अत्यर्जितास्महे
अत्यर्जिष्यामहे
अत्यर्जिष्यामहे
अत्यार्जिष्यामहि
अत्यार्जिष्यामहि