अति + उख् - उखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अत्योखति
अत्युख्यते
अत्युवोख
अत्यूखे
अत्योखिता
अत्योखिता
अत्योखिष्यति
अत्योखिष्यते
अत्योखतात् / अत्योखताद् / अत्योखतु
अत्युख्यताम्
अत्यौखत् / अत्यौखद्
अत्यौख्यत
अत्योखेत् / अत्योखेद्
अत्युख्येत
अत्युख्यात् / अत्युख्याद्
अत्योखिषीष्ट
अत्यौखीत् / अत्यौखीद्
अत्यौखि
अत्यौखिष्यत् / अत्यौखिष्यद्
अत्यौखिष्यत
प्रथम  द्विवचनम्
अत्योखतः
अत्युख्येते
अत्यूखतुः
अत्यूखाते
अत्योखितारौ
अत्योखितारौ
अत्योखिष्यतः
अत्योखिष्येते
अत्योखताम्
अत्युख्येताम्
अत्यौखताम्
अत्यौख्येताम्
अत्योखेताम्
अत्युख्येयाताम्
अत्युख्यास्ताम्
अत्योखिषीयास्ताम्
अत्यौखिष्टाम्
अत्यौखिषाताम्
अत्यौखिष्यताम्
अत्यौखिष्येताम्
प्रथम  बहुवचनम्
अत्योखन्ति
अत्युख्यन्ते
अत्यूखुः
अत्यूखिरे
अत्योखितारः
अत्योखितारः
अत्योखिष्यन्ति
अत्योखिष्यन्ते
अत्योखन्तु
अत्युख्यन्ताम्
अत्यौखन्
अत्यौख्यन्त
अत्योखेयुः
अत्युख्येरन्
अत्युख्यासुः
अत्योखिषीरन्
अत्यौखिषुः
अत्यौखिषत
अत्यौखिष्यन्
अत्यौखिष्यन्त
मध्यम  एकवचनम्
अत्योखसि
अत्युख्यसे
अत्युवोखिथ
अत्यूखिषे
अत्योखितासि
अत्योखितासे
अत्योखिष्यसि
अत्योखिष्यसे
अत्योखतात् / अत्योखताद् / अत्योख
अत्युख्यस्व
अत्यौखः
अत्यौख्यथाः
अत्योखेः
अत्युख्येथाः
अत्युख्याः
अत्योखिषीष्ठाः
अत्यौखीः
अत्यौखिष्ठाः
अत्यौखिष्यः
अत्यौखिष्यथाः
मध्यम  द्विवचनम्
अत्योखथः
अत्युख्येथे
अत्यूखथुः
अत्यूखाथे
अत्योखितास्थः
अत्योखितासाथे
अत्योखिष्यथः
अत्योखिष्येथे
अत्योखतम्
अत्युख्येथाम्
अत्यौखतम्
अत्यौख्येथाम्
अत्योखेतम्
अत्युख्येयाथाम्
अत्युख्यास्तम्
अत्योखिषीयास्थाम्
अत्यौखिष्टम्
अत्यौखिषाथाम्
अत्यौखिष्यतम्
अत्यौखिष्येथाम्
मध्यम  बहुवचनम्
अत्योखथ
अत्युख्यध्वे
अत्यूख
अत्यूखिध्वे
अत्योखितास्थ
अत्योखिताध्वे
अत्योखिष्यथ
अत्योखिष्यध्वे
अत्योखत
अत्युख्यध्वम्
अत्यौखत
अत्यौख्यध्वम्
अत्योखेत
अत्युख्येध्वम्
अत्युख्यास्त
अत्योखिषीध्वम्
अत्यौखिष्ट
अत्यौखिढ्वम्
अत्यौखिष्यत
अत्यौखिष्यध्वम्
उत्तम  एकवचनम्
अत्योखामि
अत्युख्ये
अत्युवोख
अत्यूखे
अत्योखितास्मि
अत्योखिताहे
अत्योखिष्यामि
अत्योखिष्ये
अत्योखानि
अत्युख्यै
अत्यौखम्
अत्यौख्ये
अत्योखेयम्
अत्युख्येय
अत्युख्यासम्
अत्योखिषीय
अत्यौखिषम्
अत्यौखिषि
अत्यौखिष्यम्
अत्यौखिष्ये
उत्तम  द्विवचनम्
अत्योखावः
अत्युख्यावहे
अत्यूखिव
अत्यूखिवहे
अत्योखितास्वः
अत्योखितास्वहे
अत्योखिष्यावः
अत्योखिष्यावहे
अत्योखाव
अत्युख्यावहै
अत्यौखाव
अत्यौख्यावहि
अत्योखेव
अत्युख्येवहि
अत्युख्यास्व
अत्योखिषीवहि
अत्यौखिष्व
अत्यौखिष्वहि
अत्यौखिष्याव
अत्यौखिष्यावहि
उत्तम  बहुवचनम्
अत्योखामः
अत्युख्यामहे
अत्यूखिम
अत्यूखिमहे
अत्योखितास्मः
अत्योखितास्महे
अत्योखिष्यामः
अत्योखिष्यामहे
अत्योखाम
अत्युख्यामहै
अत्यौखाम
अत्यौख्यामहि
अत्योखेम
अत्युख्येमहि
अत्युख्यास्म
अत्योखिषीमहि
अत्यौखिष्म
अत्यौखिष्महि
अत्यौखिष्याम
अत्यौखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अत्योखतात् / अत्योखताद् / अत्योखतु
अत्यौखत् / अत्यौखद्
अत्योखेत् / अत्योखेद्
अत्युख्यात् / अत्युख्याद्
अत्यौखीत् / अत्यौखीद्
अत्यौखिष्यत् / अत्यौखिष्यद्
प्रथमा  द्विवचनम्
अत्यौखिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अत्योखतात् / अत्योखताद् / अत्योख
मध्यम पुरुषः  द्विवचनम्
अत्यौखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अत्यौखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्