अति + इन्द् - इदिँ - परमैश्वर्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अतीन्दति
अतीन्द्यते
अतीन्द
अतीन्दे
अतीन्दिता
अतीन्दिता
अतीन्दिष्यति
अतीन्दिष्यते
अतीन्दतात् / अतीन्दताद् / अतीन्दतु
अतीन्द्यताम्
अत्यैन्दत् / अत्यैन्दद्
अत्यैन्द्यत
अतीन्देत् / अतीन्देद्
अतीन्द्येत
अतीन्द्यात् / अतीन्द्याद्
अतीन्दिषीष्ट
अत्यैन्दीत् / अत्यैन्दीद्
अत्यैन्दि
अत्यैन्दिष्यत् / अत्यैन्दिष्यद्
अत्यैन्दिष्यत
प्रथम  द्विवचनम्
अतीन्दतः
अतीन्द्येते
अतीन्दतुः
अतीन्दाते
अतीन्दितारौ
अतीन्दितारौ
अतीन्दिष्यतः
अतीन्दिष्येते
अतीन्दताम्
अतीन्द्येताम्
अत्यैन्दताम्
अत्यैन्द्येताम्
अतीन्देताम्
अतीन्द्येयाताम्
अतीन्द्यास्ताम्
अतीन्दिषीयास्ताम्
अत्यैन्दिष्टाम्
अत्यैन्दिषाताम्
अत्यैन्दिष्यताम्
अत्यैन्दिष्येताम्
प्रथम  बहुवचनम्
अतीन्दन्ति
अतीन्द्यन्ते
अतीन्दुः
अतीन्दिरे
अतीन्दितारः
अतीन्दितारः
अतीन्दिष्यन्ति
अतीन्दिष्यन्ते
अतीन्दन्तु
अतीन्द्यन्ताम्
अत्यैन्दन्
अत्यैन्द्यन्त
अतीन्देयुः
अतीन्द्येरन्
अतीन्द्यासुः
अतीन्दिषीरन्
अत्यैन्दिषुः
अत्यैन्दिषत
अत्यैन्दिष्यन्
अत्यैन्दिष्यन्त
मध्यम  एकवचनम्
अतीन्दसि
अतीन्द्यसे
अतीन्दिथ
अतीन्दिषे
अतीन्दितासि
अतीन्दितासे
अतीन्दिष्यसि
अतीन्दिष्यसे
अतीन्दतात् / अतीन्दताद् / अतीन्द
अतीन्द्यस्व
अत्यैन्दः
अत्यैन्द्यथाः
अतीन्देः
अतीन्द्येथाः
अतीन्द्याः
अतीन्दिषीष्ठाः
अत्यैन्दीः
अत्यैन्दिष्ठाः
अत्यैन्दिष्यः
अत्यैन्दिष्यथाः
मध्यम  द्विवचनम्
अतीन्दथः
अतीन्द्येथे
अतीन्दथुः
अतीन्दाथे
अतीन्दितास्थः
अतीन्दितासाथे
अतीन्दिष्यथः
अतीन्दिष्येथे
अतीन्दतम्
अतीन्द्येथाम्
अत्यैन्दतम्
अत्यैन्द्येथाम्
अतीन्देतम्
अतीन्द्येयाथाम्
अतीन्द्यास्तम्
अतीन्दिषीयास्थाम्
अत्यैन्दिष्टम्
अत्यैन्दिषाथाम्
अत्यैन्दिष्यतम्
अत्यैन्दिष्येथाम्
मध्यम  बहुवचनम्
अतीन्दथ
अतीन्द्यध्वे
अतीन्द
अतीन्दिध्वे
अतीन्दितास्थ
अतीन्दिताध्वे
अतीन्दिष्यथ
अतीन्दिष्यध्वे
अतीन्दत
अतीन्द्यध्वम्
अत्यैन्दत
अत्यैन्द्यध्वम्
अतीन्देत
अतीन्द्येध्वम्
अतीन्द्यास्त
अतीन्दिषीध्वम्
अत्यैन्दिष्ट
अत्यैन्दिढ्वम्
अत्यैन्दिष्यत
अत्यैन्दिष्यध्वम्
उत्तम  एकवचनम्
अतीन्दामि
अतीन्द्ये
अतीन्द
अतीन्दे
अतीन्दितास्मि
अतीन्दिताहे
अतीन्दिष्यामि
अतीन्दिष्ये
अतीन्दानि
अतीन्द्यै
अत्यैन्दम्
अत्यैन्द्ये
अतीन्देयम्
अतीन्द्येय
अतीन्द्यासम्
अतीन्दिषीय
अत्यैन्दिषम्
अत्यैन्दिषि
अत्यैन्दिष्यम्
अत्यैन्दिष्ये
उत्तम  द्विवचनम्
अतीन्दावः
अतीन्द्यावहे
अतीन्दिव
अतीन्दिवहे
अतीन्दितास्वः
अतीन्दितास्वहे
अतीन्दिष्यावः
अतीन्दिष्यावहे
अतीन्दाव
अतीन्द्यावहै
अत्यैन्दाव
अत्यैन्द्यावहि
अतीन्देव
अतीन्द्येवहि
अतीन्द्यास्व
अतीन्दिषीवहि
अत्यैन्दिष्व
अत्यैन्दिष्वहि
अत्यैन्दिष्याव
अत्यैन्दिष्यावहि
उत्तम  बहुवचनम्
अतीन्दामः
अतीन्द्यामहे
अतीन्दिम
अतीन्दिमहे
अतीन्दितास्मः
अतीन्दितास्महे
अतीन्दिष्यामः
अतीन्दिष्यामहे
अतीन्दाम
अतीन्द्यामहै
अत्यैन्दाम
अत्यैन्द्यामहि
अतीन्देम
अतीन्द्येमहि
अतीन्द्यास्म
अतीन्दिषीमहि
अत्यैन्दिष्म
अत्यैन्दिष्महि
अत्यैन्दिष्याम
अत्यैन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अतीन्दतात् / अतीन्दताद् / अतीन्दतु
अत्यैन्दत् / अत्यैन्दद्
अतीन्देत् / अतीन्देद्
अतीन्द्यात् / अतीन्द्याद्
अत्यैन्दीत् / अत्यैन्दीद्
अत्यैन्दिष्यत् / अत्यैन्दिष्यद्
प्रथमा  द्विवचनम्
अत्यैन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अतीन्दतात् / अतीन्दताद् / अतीन्द
मध्यम पुरुषः  द्विवचनम्
अत्यैन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अत्यैन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्