अति + अर्घ् - अर्घँ - मूल्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अत्यर्घति
अत्यर्घ्यते
अत्यानर्घ
अत्यानर्घे
अत्यर्घिता
अत्यर्घिता
अत्यर्घिष्यति
अत्यर्घिष्यते
अत्यर्घतात् / अत्यर्घताद् / अत्यर्घतु
अत्यर्घ्यताम्
अत्यार्घत् / अत्यार्घद्
अत्यार्घ्यत
अत्यर्घेत् / अत्यर्घेद्
अत्यर्घ्येत
अत्यर्घ्यात् / अत्यर्घ्याद्
अत्यर्घिषीष्ट
अत्यार्घीत् / अत्यार्घीद्
अत्यार्घि
अत्यार्घिष्यत् / अत्यार्घिष्यद्
अत्यार्घिष्यत
प्रथम  द्विवचनम्
अत्यर्घतः
अत्यर्घ्येते
अत्यानर्घतुः
अत्यानर्घाते
अत्यर्घितारौ
अत्यर्घितारौ
अत्यर्घिष्यतः
अत्यर्घिष्येते
अत्यर्घताम्
अत्यर्घ्येताम्
अत्यार्घताम्
अत्यार्घ्येताम्
अत्यर्घेताम्
अत्यर्घ्येयाताम्
अत्यर्घ्यास्ताम्
अत्यर्घिषीयास्ताम्
अत्यार्घिष्टाम्
अत्यार्घिषाताम्
अत्यार्घिष्यताम्
अत्यार्घिष्येताम्
प्रथम  बहुवचनम्
अत्यर्घन्ति
अत्यर्घ्यन्ते
अत्यानर्घुः
अत्यानर्घिरे
अत्यर्घितारः
अत्यर्घितारः
अत्यर्घिष्यन्ति
अत्यर्घिष्यन्ते
अत्यर्घन्तु
अत्यर्घ्यन्ताम्
अत्यार्घन्
अत्यार्घ्यन्त
अत्यर्घेयुः
अत्यर्घ्येरन्
अत्यर्घ्यासुः
अत्यर्घिषीरन्
अत्यार्घिषुः
अत्यार्घिषत
अत्यार्घिष्यन्
अत्यार्घिष्यन्त
मध्यम  एकवचनम्
अत्यर्घसि
अत्यर्घ्यसे
अत्यानर्घिथ
अत्यानर्घिषे
अत्यर्घितासि
अत्यर्घितासे
अत्यर्घिष्यसि
अत्यर्घिष्यसे
अत्यर्घतात् / अत्यर्घताद् / अत्यर्घ
अत्यर्घ्यस्व
अत्यार्घः
अत्यार्घ्यथाः
अत्यर्घेः
अत्यर्घ्येथाः
अत्यर्घ्याः
अत्यर्घिषीष्ठाः
अत्यार्घीः
अत्यार्घिष्ठाः
अत्यार्घिष्यः
अत्यार्घिष्यथाः
मध्यम  द्विवचनम्
अत्यर्घथः
अत्यर्घ्येथे
अत्यानर्घथुः
अत्यानर्घाथे
अत्यर्घितास्थः
अत्यर्घितासाथे
अत्यर्घिष्यथः
अत्यर्घिष्येथे
अत्यर्घतम्
अत्यर्घ्येथाम्
अत्यार्घतम्
अत्यार्घ्येथाम्
अत्यर्घेतम्
अत्यर्घ्येयाथाम्
अत्यर्घ्यास्तम्
अत्यर्घिषीयास्थाम्
अत्यार्घिष्टम्
अत्यार्घिषाथाम्
अत्यार्घिष्यतम्
अत्यार्घिष्येथाम्
मध्यम  बहुवचनम्
अत्यर्घथ
अत्यर्घ्यध्वे
अत्यानर्घ
अत्यानर्घिध्वे
अत्यर्घितास्थ
अत्यर्घिताध्वे
अत्यर्घिष्यथ
अत्यर्घिष्यध्वे
अत्यर्घत
अत्यर्घ्यध्वम्
अत्यार्घत
अत्यार्घ्यध्वम्
अत्यर्घेत
अत्यर्घ्येध्वम्
अत्यर्घ्यास्त
अत्यर्घिषीध्वम्
अत्यार्घिष्ट
अत्यार्घिढ्वम्
अत्यार्घिष्यत
अत्यार्घिष्यध्वम्
उत्तम  एकवचनम्
अत्यर्घामि
अत्यर्घ्ये
अत्यानर्घ
अत्यानर्घे
अत्यर्घितास्मि
अत्यर्घिताहे
अत्यर्घिष्यामि
अत्यर्घिष्ये
अत्यर्घाणि
अत्यर्घ्यै
अत्यार्घम्
अत्यार्घ्ये
अत्यर्घेयम्
अत्यर्घ्येय
अत्यर्घ्यासम्
अत्यर्घिषीय
अत्यार्घिषम्
अत्यार्घिषि
अत्यार्घिष्यम्
अत्यार्घिष्ये
उत्तम  द्विवचनम्
अत्यर्घावः
अत्यर्घ्यावहे
अत्यानर्घिव
अत्यानर्घिवहे
अत्यर्घितास्वः
अत्यर्घितास्वहे
अत्यर्घिष्यावः
अत्यर्घिष्यावहे
अत्यर्घाव
अत्यर्घ्यावहै
अत्यार्घाव
अत्यार्घ्यावहि
अत्यर्घेव
अत्यर्घ्येवहि
अत्यर्घ्यास्व
अत्यर्घिषीवहि
अत्यार्घिष्व
अत्यार्घिष्वहि
अत्यार्घिष्याव
अत्यार्घिष्यावहि
उत्तम  बहुवचनम्
अत्यर्घामः
अत्यर्घ्यामहे
अत्यानर्घिम
अत्यानर्घिमहे
अत्यर्घितास्मः
अत्यर्घितास्महे
अत्यर्घिष्यामः
अत्यर्घिष्यामहे
अत्यर्घाम
अत्यर्घ्यामहै
अत्यार्घाम
अत्यार्घ्यामहि
अत्यर्घेम
अत्यर्घ्येमहि
अत्यर्घ्यास्म
अत्यर्घिषीमहि
अत्यार्घिष्म
अत्यार्घिष्महि
अत्यार्घिष्याम
अत्यार्घिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अत्यर्घतात् / अत्यर्घताद् / अत्यर्घतु
अत्यार्घत् / अत्यार्घद्
अत्यर्घेत् / अत्यर्घेद्
अत्यर्घ्यात् / अत्यर्घ्याद्
अत्यार्घीत् / अत्यार्घीद्
अत्यार्घिष्यत् / अत्यार्घिष्यद्
प्रथमा  द्विवचनम्
अत्यार्घिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अत्यर्घतात् / अत्यर्घताद् / अत्यर्घ
मध्यम पुरुषः  द्विवचनम्
अत्यार्घिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अत्यार्घिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्