अति + अङ्ग् - अगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अत्यङ्गति
अत्यङ्ग्यते
अत्यानङ्ग
अत्यानङ्गे
अत्यङ्गिता
अत्यङ्गिता
अत्यङ्गिष्यति
अत्यङ्गिष्यते
अत्यङ्गतात् / अत्यङ्गताद् / अत्यङ्गतु
अत्यङ्ग्यताम्
अत्याङ्गत् / अत्याङ्गद्
अत्याङ्ग्यत
अत्यङ्गेत् / अत्यङ्गेद्
अत्यङ्ग्येत
अत्यङ्ग्यात् / अत्यङ्ग्याद्
अत्यङ्गिषीष्ट
अत्याङ्गीत् / अत्याङ्गीद्
अत्याङ्गि
अत्याङ्गिष्यत् / अत्याङ्गिष्यद्
अत्याङ्गिष्यत
प्रथम  द्विवचनम्
अत्यङ्गतः
अत्यङ्ग्येते
अत्यानङ्गतुः
अत्यानङ्गाते
अत्यङ्गितारौ
अत्यङ्गितारौ
अत्यङ्गिष्यतः
अत्यङ्गिष्येते
अत्यङ्गताम्
अत्यङ्ग्येताम्
अत्याङ्गताम्
अत्याङ्ग्येताम्
अत्यङ्गेताम्
अत्यङ्ग्येयाताम्
अत्यङ्ग्यास्ताम्
अत्यङ्गिषीयास्ताम्
अत्याङ्गिष्टाम्
अत्याङ्गिषाताम्
अत्याङ्गिष्यताम्
अत्याङ्गिष्येताम्
प्रथम  बहुवचनम्
अत्यङ्गन्ति
अत्यङ्ग्यन्ते
अत्यानङ्गुः
अत्यानङ्गिरे
अत्यङ्गितारः
अत्यङ्गितारः
अत्यङ्गिष्यन्ति
अत्यङ्गिष्यन्ते
अत्यङ्गन्तु
अत्यङ्ग्यन्ताम्
अत्याङ्गन्
अत्याङ्ग्यन्त
अत्यङ्गेयुः
अत्यङ्ग्येरन्
अत्यङ्ग्यासुः
अत्यङ्गिषीरन्
अत्याङ्गिषुः
अत्याङ्गिषत
अत्याङ्गिष्यन्
अत्याङ्गिष्यन्त
मध्यम  एकवचनम्
अत्यङ्गसि
अत्यङ्ग्यसे
अत्यानङ्गिथ
अत्यानङ्गिषे
अत्यङ्गितासि
अत्यङ्गितासे
अत्यङ्गिष्यसि
अत्यङ्गिष्यसे
अत्यङ्गतात् / अत्यङ्गताद् / अत्यङ्ग
अत्यङ्ग्यस्व
अत्याङ्गः
अत्याङ्ग्यथाः
अत्यङ्गेः
अत्यङ्ग्येथाः
अत्यङ्ग्याः
अत्यङ्गिषीष्ठाः
अत्याङ्गीः
अत्याङ्गिष्ठाः
अत्याङ्गिष्यः
अत्याङ्गिष्यथाः
मध्यम  द्विवचनम्
अत्यङ्गथः
अत्यङ्ग्येथे
अत्यानङ्गथुः
अत्यानङ्गाथे
अत्यङ्गितास्थः
अत्यङ्गितासाथे
अत्यङ्गिष्यथः
अत्यङ्गिष्येथे
अत्यङ्गतम्
अत्यङ्ग्येथाम्
अत्याङ्गतम्
अत्याङ्ग्येथाम्
अत्यङ्गेतम्
अत्यङ्ग्येयाथाम्
अत्यङ्ग्यास्तम्
अत्यङ्गिषीयास्थाम्
अत्याङ्गिष्टम्
अत्याङ्गिषाथाम्
अत्याङ्गिष्यतम्
अत्याङ्गिष्येथाम्
मध्यम  बहुवचनम्
अत्यङ्गथ
अत्यङ्ग्यध्वे
अत्यानङ्ग
अत्यानङ्गिध्वे
अत्यङ्गितास्थ
अत्यङ्गिताध्वे
अत्यङ्गिष्यथ
अत्यङ्गिष्यध्वे
अत्यङ्गत
अत्यङ्ग्यध्वम्
अत्याङ्गत
अत्याङ्ग्यध्वम्
अत्यङ्गेत
अत्यङ्ग्येध्वम्
अत्यङ्ग्यास्त
अत्यङ्गिषीध्वम्
अत्याङ्गिष्ट
अत्याङ्गिढ्वम्
अत्याङ्गिष्यत
अत्याङ्गिष्यध्वम्
उत्तम  एकवचनम्
अत्यङ्गामि
अत्यङ्ग्ये
अत्यानङ्ग
अत्यानङ्गे
अत्यङ्गितास्मि
अत्यङ्गिताहे
अत्यङ्गिष्यामि
अत्यङ्गिष्ये
अत्यङ्गानि
अत्यङ्ग्यै
अत्याङ्गम्
अत्याङ्ग्ये
अत्यङ्गेयम्
अत्यङ्ग्येय
अत्यङ्ग्यासम्
अत्यङ्गिषीय
अत्याङ्गिषम्
अत्याङ्गिषि
अत्याङ्गिष्यम्
अत्याङ्गिष्ये
उत्तम  द्विवचनम्
अत्यङ्गावः
अत्यङ्ग्यावहे
अत्यानङ्गिव
अत्यानङ्गिवहे
अत्यङ्गितास्वः
अत्यङ्गितास्वहे
अत्यङ्गिष्यावः
अत्यङ्गिष्यावहे
अत्यङ्गाव
अत्यङ्ग्यावहै
अत्याङ्गाव
अत्याङ्ग्यावहि
अत्यङ्गेव
अत्यङ्ग्येवहि
अत्यङ्ग्यास्व
अत्यङ्गिषीवहि
अत्याङ्गिष्व
अत्याङ्गिष्वहि
अत्याङ्गिष्याव
अत्याङ्गिष्यावहि
उत्तम  बहुवचनम्
अत्यङ्गामः
अत्यङ्ग्यामहे
अत्यानङ्गिम
अत्यानङ्गिमहे
अत्यङ्गितास्मः
अत्यङ्गितास्महे
अत्यङ्गिष्यामः
अत्यङ्गिष्यामहे
अत्यङ्गाम
अत्यङ्ग्यामहै
अत्याङ्गाम
अत्याङ्ग्यामहि
अत्यङ्गेम
अत्यङ्ग्येमहि
अत्यङ्ग्यास्म
अत्यङ्गिषीमहि
अत्याङ्गिष्म
अत्याङ्गिष्महि
अत्याङ्गिष्याम
अत्याङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अत्यङ्गतात् / अत्यङ्गताद् / अत्यङ्गतु
अत्याङ्गत् / अत्याङ्गद्
अत्यङ्गेत् / अत्यङ्गेद्
अत्यङ्ग्यात् / अत्यङ्ग्याद्
अत्याङ्गीत् / अत्याङ्गीद्
अत्याङ्गिष्यत् / अत्याङ्गिष्यद्
प्रथमा  द्विवचनम्
अत्याङ्गिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अत्यङ्गतात् / अत्यङ्गताद् / अत्यङ्ग
मध्यम पुरुषः  द्विवचनम्
अत्याङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अत्याङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्