सर्वा शब्दरूपाणि - सर्वनामम्

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सर्वा
सर्वे
सर्वाः
सम्बोधन
सर्वे
सर्वे
सर्वाः
द्वितीया
सर्वाम्
सर्वे
सर्वाः
तृतीया
सर्वया
सर्वाभ्याम्
सर्वाभिः
चतुर्थी
सर्वस्यै
सर्वाभ्याम्
सर्वाभ्यः
पञ्चमी
सर्वस्याः
सर्वाभ्याम्
सर्वाभ्यः
षष्ठी
सर्वस्याः
सर्वयोः
सर्वासाम्
सप्तमी
सर्वस्याम्
सर्वयोः
सर्वासु
 
एक
द्वि
बहु
प्रथमा
सर्वा
सर्वे
सर्वाः
सम्बोधन
सर्वे
सर्वे
सर्वाः
द्वितीया
सर्वाम्
सर्वे
सर्वाः
तृतीया
सर्वया
सर्वाभ्याम्
सर्वाभिः
चतुर्थी
सर्वस्यै
सर्वाभ्याम्
सर्वाभ्यः
पञ्चमी
सर्वस्याः
सर्वाभ्याम्
सर्वाभ्यः
षष्ठी
सर्वस्याः
सर्वयोः
सर्वासाम्
सप्तमी
सर्वस्याम्
सर्वयोः
सर्वासु


अन्याः