विश्व शब्दरूपाणि - सर्वनामम्

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विश्वः
विश्वौ
विश्वे
सम्बोधन
विश्व
विश्वौ
विश्वे
द्वितीया
विश्वम्
विश्वौ
विश्वान्
तृतीया
विश्वेन
विश्वाभ्याम्
विश्वैः
चतुर्थी
विश्वस्मै
विश्वाभ्याम्
विश्वेभ्यः
पञ्चमी
विश्वस्मात् / विश्वस्माद्
विश्वाभ्याम्
विश्वेभ्यः
षष्ठी
विश्वस्य
विश्वयोः
विश्वेषाम्
सप्तमी
विश्वस्मिन्
विश्वयोः
विश्वेषु
 
एक
द्वि
बहु
प्रथमा
विश्वः
विश्वौ
विश्वे
सम्बोधन
विश्व
विश्वौ
विश्वे
द्वितीया
विश्वम्
विश्वौ
विश्वान्
तृतीया
विश्वेन
विश्वाभ्याम्
विश्वैः
चतुर्थी
विश्वस्मै
विश्वाभ्याम्
विश्वेभ्यः
पञ्चमी
विश्वस्मात् / विश्वस्माद्
विश्वाभ्याम्
विश्वेभ्यः
षष्ठी
विश्वस्य
विश्वयोः
विश्वेषाम्
सप्तमी
विश्वस्मिन्
विश्वयोः
विश्वेषु


अन्याः