युष्मद् शब्दरूपाणि - सर्वनामम्

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्वम्
युवाम्
यूयम्
द्वितीया
त्वाम् / त्वा
युवाम् / वाम्
युष्मान् / वः
तृतीया
त्वया
युवाभ्याम्
युष्माभिः
चतुर्थी
तुभ्यम् / ते
युवाभ्याम् / वाम्
युष्मभ्यम् / वः
पञ्चमी
त्वत् / त्वद्
युवाभ्याम्
युष्मत् / युष्मद्
षष्ठी
तव / ते
युवयोः / वाम्
युष्माकम् / वः
सप्तमी
त्वयि
युवयोः
युष्मासु
 
एक
द्वि
बहु
प्रथमा
त्वम्
युवाम्
यूयम्
द्वितीया
त्वाम् / त्वा
युवाम् / वाम्
युष्मान् / वः
तृतीया
त्वया
युवाभ्याम्
युष्माभिः
चतुर्थी
तुभ्यम् / ते
युवाभ्याम् / वाम्
युष्मभ्यम् / वः
पञ्चमी
त्वत् / त्वद्
युवाभ्याम्
युष्मत् / युष्मद्
षष्ठी
तव / ते
युवयोः / वाम्
युष्माकम् / वः
सप्तमी
त्वयि
युवयोः
युष्मासु