दक्षिण शब्दरूपाणि - सर्वनामम्

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दक्षिणः
दक्षिणौ
दक्षिणे
सम्बोधन
दक्षिण
दक्षिणौ
दक्षिणे
द्वितीया
दक्षिणम्
दक्षिणौ
दक्षिणान्
तृतीया
दक्षिणेन
दक्षिणाभ्याम्
दक्षिणैः
चतुर्थी
दक्षिणस्मै
दक्षिणाभ्याम्
दक्षिणेभ्यः
पञ्चमी
दक्षिणस्मात् / दक्षिणस्माद्
दक्षिणाभ्याम्
दक्षिणेभ्यः
षष्ठी
दक्षिणस्य
दक्षिणयोः
दक्षिणेषाम्
सप्तमी
दक्षिणस्मिन्
दक्षिणयोः
दक्षिणेषु
 
एक
द्वि
बहु
प्रथमा
दक्षिणः
दक्षिणौ
दक्षिणे
सम्बोधन
दक्षिण
दक्षिणौ
दक्षिणे
द्वितीया
दक्षिणम्
दक्षिणौ
दक्षिणान्
तृतीया
दक्षिणेन
दक्षिणाभ्याम्
दक्षिणैः
चतुर्थी
दक्षिणस्मै
दक्षिणाभ्याम्
दक्षिणेभ्यः
पञ्चमी
दक्षिणस्मात् / दक्षिणस्माद्
दक्षिणाभ्याम्
दक्षिणेभ्यः
षष्ठी
दक्षिणस्य
दक्षिणयोः
दक्षिणेषाम्
सप्तमी
दक्षिणस्मिन्
दक्षिणयोः
दक्षिणेषु


अन्याः