त्यद् शब्दरूपाणि - सर्वनामम्

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्यः
त्यौ
त्ये
द्वितीया
त्यम्
त्यौ
त्यान्
तृतीया
त्येन
त्याभ्याम्
त्यैः
चतुर्थी
त्यस्मै
त्याभ्याम्
त्येभ्यः
पञ्चमी
त्यस्मात् / त्यस्माद्
त्याभ्याम्
त्येभ्यः
षष्ठी
त्यस्य
त्ययोः
त्येषाम्
सप्तमी
त्यस्मिन्
त्ययोः
त्येषु
 
एक
द्वि
बहु
प्रथमा
स्यः
त्यौ
त्ये
द्वितीया
त्यम्
त्यौ
त्यान्
तृतीया
त्येन
त्याभ्याम्
त्यैः
चतुर्थी
त्यस्मै
त्याभ्याम्
त्येभ्यः
पञ्चमी
त्यस्मात् / त्यस्माद्
त्याभ्याम्
त्येभ्यः
षष्ठी
त्यस्य
त्ययोः
त्येषाम्
सप्तमी
त्यस्मिन्
त्ययोः
त्येषु


अन्याः