अन्तर शब्दरूपाणि - सर्वनामम्

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अन्तरः
अन्तरौ
अन्तरे
सम्बोधन
अन्तर
अन्तरौ
अन्तरे
द्वितीया
अन्तरम्
अन्तरौ
अन्तरान्
तृतीया
अन्तरेण
अन्तराभ्याम्
अन्तरैः
चतुर्थी
अन्तरस्मै
अन्तराभ्याम्
अन्तरेभ्यः
पञ्चमी
अन्तरस्मात् / अन्तरस्माद्
अन्तराभ्याम्
अन्तरेभ्यः
षष्ठी
अन्तरस्य
अन्तरयोः
अन्तरेषाम्
सप्तमी
अन्तरस्मिन्
अन्तरयोः
अन्तरेषु
 
एक
द्वि
बहु
प्रथमा
अन्तरः
अन्तरौ
अन्तरे
सम्बोधन
अन्तर
अन्तरौ
अन्तरे
द्वितीया
अन्तरम्
अन्तरौ
अन्तरान्
तृतीया
अन्तरेण
अन्तराभ्याम्
अन्तरैः
चतुर्थी
अन्तरस्मै
अन्तराभ्याम्
अन्तरेभ्यः
पञ्चमी
अन्तरस्मात् / अन्तरस्माद्
अन्तराभ्याम्
अन्तरेभ्यः
षष्ठी
अन्तरस्य
अन्तरयोः
अन्तरेषाम्
सप्तमी
अन्तरस्मिन्
अन्तरयोः
अन्तरेषु


अन्याः