संस्कृत सर्वनामानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'अन्यस्याम् ( स्त्रीलिङ्गम् )' - पञ्चमी-विभक्तौ परिवर्तनं कुरुत ।