संस्कृत सर्वनामानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
लिङ्गम्
स्त्रीलिङ्गम्
विभक्तिः
प्रथमा
वचनम्
द्विवचनम्
प्रातिपदिकम्
एका
उत्तरम्
एके
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
एका
एके
एकाः
सम्बोधन
एके
एके
एकाः
द्वितीया
एकाम्
एके
एकाः
तृतीया
एकया
एकाभ्याम्
एकाभिः
चतुर्थी
एकस्यै
एकाभ्याम्
एकाभ्यः
पञ्चमी
एकस्याः
एकाभ्याम्
एकाभ्यः
षष्ठी
एकस्याः
एकयोः
एकासाम्
सप्तमी
एकस्याम्
एकयोः
एकासु