संस्कृत सर्वनामानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'कतमे ( स्त्रीलिङ्गम् )' - पञ्चमी-विभक्तौ परिवर्तनं कुरुत ।
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
कतमा
कतमे
कतमाः
सम्बोधन
कतमे
कतमे
कतमाः
द्वितीया
कतमाम्
कतमे
कतमाः
तृतीया
कतमया
कतमाभ्याम्
कतमाभिः
चतुर्थी
कतमस्यै
कतमाभ्याम्
कतमाभ्यः
पञ्चमी
कतमस्याः
कतमाभ्याम्
कतमाभ्यः
षष्ठी
कतमस्याः
कतमयोः
कतमासाम्
सप्तमी
कतमस्याम्
कतमयोः
कतमासु