चित्-चन-अपि प्रयोगाः - किम्-स्त्री + चित्


 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काचित् / काचिद्
केचित् / केचिद्
काश्चित् / काश्चिद्
द्वितीया
काञ्चित् / कांचित् / काञ्चिद् / कांचिद्
केचित् / केचिद्
काश्चित् / काश्चिद्
तृतीया
कयाचित् / कयाचिद्
काभ्याञ्चित् / काभ्यांचित् / काभ्याञ्चिद् / काभ्यांचिद्
काभिश्चित् / काभिश्चिद्
चतुर्थी
कस्यैचित् / कस्यैचिद्
काभ्याञ्चित् / काभ्यांचित् / काभ्याञ्चिद् / काभ्यांचिद्
काभ्यश्चित् / काभ्यश्चिद्
पञ्चमी
कस्याश्चित् / कस्याश्चिद्
काभ्याञ्चित् / काभ्यांचित् / काभ्याञ्चिद् / काभ्यांचिद्
काभ्यश्चित् / काभ्यश्चिद्
षष्ठी
कस्याश्चित् / कस्याश्चिद्
कयोश्चित् / कयोश्चिद्
कासाञ्चित् / कासांचित् / कासाञ्चिद् / कासांचिद्
सप्तमी
कस्याञ्चित् / कस्यांचित् / कस्याञ्चिद् / कस्यांचिद्
कयोश्चित् / कयोश्चिद्
कासुचित् / कासुचिद्
 
एक
द्वि
बहु
प्रथमा
काचित् / काचिद्
केचित् / केचिद्
काश्चित् / काश्चिद्
द्वितीया
काञ्चित् / कांचित् / काञ्चिद् / कांचिद्
केचित् / केचिद्
काश्चित् / काश्चिद्
तृतीया
कयाचित् / कयाचिद्
काभ्याञ्चित् / काभ्यांचित् / काभ्याञ्चिद् / काभ्यांचिद्
काभिश्चित् / काभिश्चिद्
चतुर्थी
कस्यैचित् / कस्यैचिद्
काभ्याञ्चित् / काभ्यांचित् / काभ्याञ्चिद् / काभ्यांचिद्
काभ्यश्चित् / काभ्यश्चिद्
पञ्चमी
कस्याश्चित् / कस्याश्चिद्
काभ्याञ्चित् / काभ्यांचित् / काभ्याञ्चिद् / काभ्यांचिद्
काभ्यश्चित् / काभ्यश्चिद्
षष्ठी
कस्याश्चित् / कस्याश्चिद्
कयोश्चित् / कयोश्चिद्
कासाञ्चित् / कासांचित् / कासाञ्चिद् / कासांचिद्
सप्तमी
कस्याञ्चित् / कस्यांचित् / कस्याञ्चिद् / कस्यांचिद्
कयोश्चित् / कयोश्चिद्
कासुचित् / कासुचिद्