चित्-चन-अपि प्रयोगाः - किम्-स्त्री + अपि


 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कापि
केऽपि
का अपि / कायपि
द्वितीया
कामपि
केऽपि
का अपि / कायपि
तृतीया
कयापि
काभ्यामपि
काभिरपि
चतुर्थी
कस्या अपि / कस्यायपि
काभ्यामपि
काभ्योऽपि
पञ्चमी
कस्या अपि / कस्यायपि
काभ्यामपि
काभ्योऽपि
षष्ठी
कस्या अपि / कस्यायपि
कयोरपि
कासामपि
सप्तमी
कस्यामपि
कयोरपि
कास्वपि
 
एक
द्वि
बहु
प्रथमा
कापि
केऽपि
का अपि / कायपि
द्वितीया
कामपि
केऽपि
का अपि / कायपि
तृतीया
कयापि
काभ्यामपि
काभिरपि
चतुर्थी
कस्या अपि / कस्यायपि
काभ्यामपि
काभ्योऽपि
पञ्चमी
कस्या अपि / कस्यायपि
काभ्यामपि
काभ्योऽपि
षष्ठी
कस्या अपि / कस्यायपि
कयोरपि
कासामपि
सप्तमी
कस्यामपि
कयोरपि
कास्वपि