चित्-चन-अपि प्रयोगाः - किम्-नपुं + चित्


 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
किञ्चित् / किंचित् / किञ्चिद् / किंचिद्
केचित् / केचिद्
कानिचित् / कानिचिद्
द्वितीया
किञ्चित् / किंचित् / किञ्चिद् / किंचिद्
केचित् / केचिद्
कानिचित् / कानिचिद्
तृतीया
केनचित् / केनचिद्
काभ्याञ्चित् / काभ्यांचित् / काभ्याञ्चिद् / काभ्यांचिद्
कैश्चित् / कैश्चिद्
चतुर्थी
कस्मैचित् / कस्मैचिद्
काभ्याञ्चित् / काभ्यांचित् / काभ्याञ्चिद् / काभ्यांचिद्
केभ्यश्चित् / केभ्यश्चिद्
पञ्चमी
कस्माच्चित् / कस्माच्चिद्
काभ्याञ्चित् / काभ्यांचित् / काभ्याञ्चिद् / काभ्यांचिद्
केभ्यश्चित् / केभ्यश्चिद्
षष्ठी
कस्यचित् / कस्यचिद्
कयोश्चित् / कयोश्चिद्
केषाञ्चित् / केषांचित् / केषाञ्चिद् / केषांचिद्
सप्तमी
कस्मिँश्चित् / कस्मिँश्चिद् / कस्मिंश्चित् / कस्मिंश्चिद्
कयोश्चित् / कयोश्चिद्
केषुचित् / केषुचिद्
 
एक
द्वि
बहु
प्रथमा
किञ्चित् / किंचित् / किञ्चिद् / किंचिद्
केचित् / केचिद्
कानिचित् / कानिचिद्
द्वितीया
किञ्चित् / किंचित् / किञ्चिद् / किंचिद्
केचित् / केचिद्
कानिचित् / कानिचिद्
तृतीया
केनचित् / केनचिद्
काभ्याञ्चित् / काभ्यांचित् / काभ्याञ्चिद् / काभ्यांचिद्
कैश्चित् / कैश्चिद्
चतुर्थी
कस्मैचित् / कस्मैचिद्
काभ्याञ्चित् / काभ्यांचित् / काभ्याञ्चिद् / काभ्यांचिद्
केभ्यश्चित् / केभ्यश्चिद्
पञ्चमी
कस्माच्चित् / कस्माच्चिद्
काभ्याञ्चित् / काभ्यांचित् / काभ्याञ्चिद् / काभ्यांचिद्
केभ्यश्चित् / केभ्यश्चिद्
षष्ठी
कस्यचित् / कस्यचिद्
कयोश्चित् / कयोश्चिद्
केषाञ्चित् / केषांचित् / केषाञ्चिद् / केषांचिद्
सप्तमी
कस्मिँश्चित् / कस्मिँश्चिद् / कस्मिंश्चित् / कस्मिंश्चिद्
कयोश्चित् / कयोश्चिद्
केषुचित् / केषुचिद्